Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmatpayōnidhinikētana cakrapāṇē
bhōgīndrabhōgamaṇirañjita puṇyamūrtē |
yōgīśa śāśvata śaraṇya bhavābdhipōta
lakṣmīnr̥siṁha mama dēhi karāvalambam || 1 ||
brahmēndrarudramarudarkakirīṭakōṭi-
saṅghaṭ-ṭitāṅghrikamalāmalakāntikānta |
lakṣmīlasatkucasarōruharājahaṁsa
lakṣmīnr̥siṁha mama dēhi karāvalambam || 2 ||
saṁsāraghōragahanē caratō murārē
mārōgrabhīkaramr̥gapravarārditasya |
ārtasya matsaranidāghanipīḍitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 3 ||
saṁsārakūpamatighōramagādhamūlaṁ
samprāpya duḥkhaśatasarpasamākulasya |
dīnasya dēva kr̥payā padamāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 4 ||
saṁsārasāgaraviśālakarālakāla-
nakragrahagrasananigrahavigrahasya |
vyagrasya rāgarasanōrminipīḍitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 5 ||
saṁsāravr̥kṣamaghabījamanantakarma-
śākhāśataṁ karaṇapatramanaṅgapuṣpam |
āruhya duḥkhaphalitaṁ patatō dayālō
lakṣmīnr̥siṁha mama dēhi karāvalambam || 6 ||
saṁsārasarpaghanavaktrabhayōgratīvra-
damṣṭrākarālaviṣadagdhavinaṣṭamūrtēḥ |
nāgārivāhana sudhābdhinivāsa śaurē
lakṣmīnr̥siṁha mama dēhi karāvalambam || 7 ||
saṁsāradāvadahanāturabhīkarōru-
jvālāvalībhiratidagdhatanūruhasya |
tvatpādapadmasarasīṁ śaraṇāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 8 ||
saṁsārajālapatitasya jagannivāsa
sarvēndriyārthabaḍiśārthajhaṣōpamasya |
prōtkhaṇḍitapracuratālukamastakasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 9 ||
saṁsārabhīkarakarīndrakarābhighāta-
niṣpiṣṭamarmavapuṣaḥ sakalārtināśa |
prāṇaprayāṇabhavabhītisamākulasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 10 ||
andhasya mē hr̥tavivēkamahādhanasya
cōraiḥ prabhō balibhirindriyanāmadhēyaiḥ |
mōhāndhakūpakuharē vinipātitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 11 ||
lakṣmīpatē kamalanābha surēśa viṣṇō
vaikuṇṭha kr̥ṣṇa madhusūdana puṣkarākṣa |
brahmaṇya kēśava janārdana vāsudēva
dēvēśa dēhi kr̥paṇasya karāvalambam || 12 ||
yanmāyayōrjitavapuḥ pracurapravāha-
magnārthamatra nivahōrukarāvalambam |
lakṣmīnr̥siṁhacaraṇābjamadhuvratēna
stōtram kr̥taṁ sukhakaraṁ bhuvi śaṅkarēṇa || 13 ||
iti śrīmatparamahaṁsaparivrājakācārya śrīmacchaṅkarācārya viracitaṁ śrīlakṣmīnr̥siṁha karāvalamba stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : "శ్రీ గాయత్రీ స్తోత్రనిధి" పారాయణ గ్రంథము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.