Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmatpayōnidhinikētanacakrapāṇē
bhōgīndrabhōgamaṇirājitapuṇyamūrtē |
yōgīśa śāśvata śaraṇya bhavābdhipōta
lakṣmīnr̥siṁha mama dēhi karāvalambam || 1 ||
brahmēndrarudramarudarkakirīṭakōṭi-
-saṅghaṭ-ṭitāṅghrikamalāmalakāntikānta |
lakṣmīlasatkucasarōruharājahaṁsa
lakṣmīnr̥siṁha mama dēhi karāvalambam || 2 ||
saṁsāradāvadahanākarabhīkarōru-
-jvālāvalībhiratidagdhatanūruhasya |
tvatpādapadmasarasīruhamāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 3 ||
saṁsārajālapatitasya jagannivāsa
sarvēndriyārthabaḍiśāgrajhaṣōpamasya |
prōtkampitapracuratālukamastakasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 4 ||
saṁsārakūpamatighōramagādhamūlaṁ
samprāpya duḥkhaśatasarpasamākulasya |
dīnasya dēva kr̥payā padamāgatasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 5 ||
saṁsārabhīkarakarīndrakarābhighāta-
-niṣpīḍyamānavapuṣaḥ sakalārtināśa |
prāṇaprayāṇabhavabhītisamākulasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 6 ||
saṁsārasarpaviṣadagdhamahōgratīvra-
-daṁṣṭrāgrakōṭiparidaṣṭavinaṣṭamūrtēḥ |
nāgārivāhana sudhābdhinivāsa śaurē
lakṣmīnr̥siṁha mama dēhi karāvalambam || 7 ||
saṁsāravr̥kṣamaghabījamanantakarma-
-śākhāyutaṁ karaṇapatramanaṅgapuṣpam |
āruhya duḥkhaphalitaṁ patatō dayālō [cakitaṁ]
lakṣmīnr̥siṁha mama dēhi karāvalambam || 8 ||
saṁsārasāgaraviśālakarālakāla-
-nakragrahagrasitanigrahavigrahasya |
vyagrasya rāganicayōrminipīḍitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 9 ||
saṁsārasāgaranimajjanamuhyamānaṁ
dīnaṁ vilōkaya vibhō karuṇānidhē mām |
prahlādakhēdaparihāraparāvatāra
lakṣmīnr̥siṁha mama dēhi karāvalambam || 10 ||
saṁsāraghōragahanē caratō murārē
mārōgrabhīkaramr̥gapracurārditasya |
ārtasya matsaranidāghasuduḥkhitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 11 ||
baddhvā galē yamabhaṭā bahutarjayantaḥ
karṣanti yatra bhavapāśaśatairyutaṁ mām |
ēkākinaṁ paravaśaṁ cakitaṁ dayālō
lakṣmīnr̥siṁha mama dēhi karāvalambam || 12 ||
lakṣmīpatē kamalanābha surēśa viṣṇō
yajñēśa yajña madhusūdana viśvarūpa |
brahmaṇya kēśava janārdana vāsudēva
lakṣmīnr̥siṁha mama dēhi karāvalambam || 13 ||
ēkēna cakramaparēṇa karēṇa śaṅkha-
-manyēna sindhutanayāmavalambya tiṣṭhan |
vāmētarēṇa varadābhayapadmacihnaṁ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 14 ||
andhasya mē hr̥tavivēkamahādhanasya
cōrairmahābalibhirindriyanāmadhēyaiḥ |
mōhāndhakārakuharē vinipātitasya
lakṣmīnr̥siṁha mama dēhi karāvalambam || 15 ||
prahlādanāradaparāśarapuṇḍarīka-
-vyāsādibhāgavatapuṅgavahr̥nnivāsa |
bhaktānuraktaparipālanapārijāta
lakṣmīnr̥siṁha mama dēhi karāvalambam || 16 ||
lakṣmīnr̥siṁhacaraṇābjamadhuvratēna
stōtraṁ kr̥taṁ śubhakaraṁ bhuvi śaṅkarēṇa |
yē tatpaṭhanti manujā haribhaktiyuktā-
-stē yānti tatpadasarōjamakhaṇḍarūpam || 17 ||
iti śrīmatparamahaṁsaparivrājakācārya śrīmacchaṅkarācārya viracitaṁ śrīlakṣmīnr̥siṁha karāvalamba stōtram |
— adhikaślōkāḥ —
saṁsārayōga sakalēpsitanityakarma
samprāpyaduḥkha sakalēndriyamr̥tyunāśa |
saṅkalpa sindhutanayākuca kuṅkumāṅka
lakṣmīnr̥siṁha mama dēhi karāvalambam || 18 ||
ādyantaśūnyamajamavyayamapramēyaṁ
ādityarudranigamādinutaprabhāvam |
ambhōdhijāsya madhulōlupa mattabhr̥ṅga
lakṣmīnr̥siṁha mama dēhi karāvalambam || 19 ||
vārāha rāma narasiṁha ramādikāntā
krīḍāvilōla vidhiśūli surapravandya |
haṁsātmakaṁ paramahaṁsa vihāralīlaṁ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 20 ||
mātā nr̥siṁhaśca pitā nr̥siṁhaḥ
bhrātā nr̥siṁhaśca sakhā nr̥siṁhaḥ |
vidyā nr̥siṁhō draviṇaṁ nr̥siṁhaḥ
lakṣmīnr̥siṁha mama dēhi karāvalambam || 21 ||
prahlāda mānasa sarōja vihārabhr̥ṅga
gaṅgātaraṅga dhavalāṅga ramāsthitāṅka |
śr̥ṅgāra sundara kirīṭa lasadvarāṅga
lakṣmīnr̥siṁha mama dēhi karāvalambam || 22 ||
śrīśaṅkarārya racitaṁ satataṁ manuṣyaḥ
stōtraṁ paṭhēdihatu satvaguṇaprasannam |
sadyōvimukta kaluṣō munivarya gaṇyō
lakṣmī padamupaiti sanirmalātmā || 23 ||
yanmāyayōrjitaḥ vapuḥ pracura pravāha
magnārtha matranivahōru karāvalambam |
lakṣmīnr̥siṁha caraṇābja madhuvratēna
stōtraṁ kr̥taṁ śubhakaraṁ bhuvi śaṅkarēṇa || 24 ||
śrīmannr̥siṁha vibhavē garuḍadhvajāya
tāpatrayōpaśamanāya bhavauṣadhāya |
tr̥ṣṇādi vr̥ścika jalāgni bhujaṅga rōga
klēśāpahāya harayē guravē namastē || 25 ||
iti śrīlakṣmīnr̥siṁha karāvalamba stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.