Lakshmi Narasimha pancharatnam – lakṣmīnr̥siṁha pañcaratnam


tvatprabhujīvapriyamicchasi cēnnaraharipūjāṁ kuru satataṁ
pratibimbālaṅkr̥tidhr̥tikuśalō bimbālaṅkr̥timātanutē |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 1 ||

śuktau rajatapratibhā jātā kaṭakādyarthasamarthā cē-
-dduḥkhamayī tē saṁsr̥tirēṣā nirvr̥tidānē nipuṇā syāt |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 2 ||

ākr̥tisāmyācchālmalikusumē sthalanalinatvabhramamakarōḥ
gandharasāviha kimu vidyētē viphalaṁ bhrāmyasi bhr̥śavirasē:’smin |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 3 ||

srakcandanavanitādīnviṣayānsukhadānmatvā tatra viharasē
gandhaphalīsadr̥śā nanu tē:’mī bhōgānantaraduḥkhakr̥taḥ syuḥ |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 4 ||

tava hitamēkaṁ vacanaṁ vakṣyē śr̥ṇu sukhakāmō yadi satataṁ
svapnē dr̥ṣṭaṁ sakalaṁ hi mr̥ṣā jāgrati ca smara tadvaditi |
cētōbhr̥ṅga bhramasi vr̥thā bhavamarubhūmau virasāyāṁ
bhaja bhaja lakṣmīnarasiṁhānaghapadasarasijamakarandam || 5 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīlakṣmīnarasiṁha pañcaratnam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed