Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
cēṭī bhavannikhilakhēṭī kadambavanavāṭīṣu nākipaṭalī
kōṭīra cārutara kōṭī maṇīkiraṇa kōṭī karambita padā |
pāṭīra gandhi kucaśāṭī kavitva paripāṭīmagādhipasutā
ghōṭīkhurādadhikadhāṭīmudāra mukha vīṭīrasēna tanutām || 1 ||
dvaipāyana prabhr̥ti śāpāyudha tridiva sōpāna dhūli caraṇā
pāpāpaha svamanu jāpānulīna jana tāpāpanōda nipuṇā |
nīpālayā surabhi dhūpālakā duritakūpādudañcayatu māṁ
rūpādhikā śikhari bhūpāla vaṁśamaṇi dīpāyitā bhagavatī || 2 ||
yā:’:’lībhirātma tanutā:’:’līnakr̥tpriyaka pālīṣu khēlati bhavā
vyālī nakulyasita cūlī bharā caraṇa dhūlī lasanmuṇigaṇā |
yā:’:’lī bhr̥ti śravasi tālī dalaṁ vahati yā:’:’līka śōbhi tilakā
sā:’:’lī karōtu mama kālī manaḥ svapada nālīka sēvana vidhau || 3 ||
bālāmr̥tāṁśu nibha phālā manāgaruṇa cēlā nitamba phalakē
kōlāhala kṣapita kālā:’marā:’kuśala kīlāla śōṣaṇa raviḥ |
sthulākucē jaladanīlā kacē kalita līlā kadamba vipinē
śūlāyudha praṇata śīlā dadhātu hr̥di śailādhirājatanayā || 4 ||
kambāvatīva saviḍambā galēna navatumbā:’:’bha vīṇa savidhā
bimbādharā vinata śambāyudhādi nikurumbā kadamba vipinē |
ambā kuraṅgamada jambāla rōciriha lambālakā diśatu mē
śaṁ bāhulēya śaśi bimbābhirāma mukha sambādhita stanabharā || 5 ||
dāsāyamāna sumahāsā kadambavana vāsā kusumbha sumanō-
-vāsā vipañcikr̥ta rāsā vidhūta madhumāsā:’ravinda madhurā |
kāsāra sūnatati bhāsā:’bhirāma tanurā:’:’sāra śīta karuṇā
nāsāmaṇi pravara bhāsā śivā timiramāsādayēduparatim || 6 ||
nyaṅkākarē vapuṣi kaṅkāla rakta puṣi kaṅkādipakṣi viṣayē
tvaṁ kāmanāmayasi kiṁ kāraṇaṁ hr̥daya paṅkārimēhi girijām |
śaṅkāśilā niśita ṭaṅkāyamāna pada saṅkāśamāna sumanō
jhaṅkāri bhr̥ṅgatatimaṅkānupēta śaśisaṅkāśa vaktrakamalām || 7 ||
jambhāri kumbhi pr̥thu kumbhā:’pahāsi kuca sambhāvya hāra latikā
rambhā karīndra kara dambhā:’pahōrugati ḍimbhā:’nurañjita padā |
śambhāvudāra parirambhāṅkuratpulaka dambhā:’nurāga piśunā
śaṁ bhāsurā:’:’bharaṇa gumphā sadā diśatu śumbhāsura praharaṇā || 8 ||
dākṣāyaṇī danujaśikṣā vidhau vikr̥ta dīkṣā manōhara guṇā
bhikṣāśinō naṭana vīkṣā vinōdamukhi dakṣādhvara praharaṇā |
vīkṣāṁ vidhēhi mayi dakṣā svakīyajana pakṣā vipakṣa vimukhī
yakṣēśa sēvita nirākṣēpa śakti jayalakṣmyā:’vadhāna kalanā || 9 ||
vandāru lōka vara sandāyinī vimala kundāvadāta radanā
br̥ndārabr̥nda maṇibr̥ndā:’ravinda makarandābhiṣikta caraṇā |
mandānilā:’:’kalita mandāradāmabhiramandābhirāma makuṭā
mandākinī javana bhindāna vācamaravindāsanā diśatu mē || 10 ||
yatrāśayō lagati tatrāgajā vasatu kutrāpi nistula śukā
sutrāma kāla mukha satrāsaka prakara sutrāṇakāri caraṇā |
chatrānilātiraya patrābhirāma guṇa mitrāmarī sama vadhūḥ
kutrāsahīna maṇicitrākr̥ti sphurita putrādi dāna nipuṇā || 11 ||
kūlātigāmi bhayatūlā:’:’vali jvalana kīlā nijastuti vidhā
kōlāhalakṣapita kālāmarī kuśala kīlāla pōṣaṇa nabhā |
sthūlākucē jalada nīlākacē kalita līlā kadamba vipinē
śūlāyudha praṇatiśīlā vibhātu hr̥di śailādhirājatanayā || 12 ||
indhāna kīra maṇibandhā bhavē hr̥dayabandhāvatīva rasikā
sandhāvatī bhuvana sandhāraṇēpyamr̥ta sindhāvudāranilayā |
gandhā:’nubhāva muhurandhā:’li pīta kacabandhā samarpayatu mē
śaṁ dhāma bhānumapi rundhānamāśu padasandhānamapyanugatā || 13 ||
iti mahākavi kālidāsa kr̥ta dēvī aśvadhāṭi stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.