Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kr̥ṣṇasya tasyāraṇitaḥ śukākhya-
-stava prasādādajaniṣṭa putraḥ |
hr̥ṣṭō munirmaṅgalakarma cakrē
tatrāditēyā vavr̥ṣuḥ sumāni || 7-1 ||
kēcijjaguḥ kēcana vādyaghōṣaṁ
cakruśca nākē nanr̥tuḥ striyaśca |
vāyurvavau sparśasukhaḥ sugandhaḥ
śukōdbhavē sarvajanāḥ prahr̥ṣṭāḥ || 7-2 ||
bālaḥ sa sadyō vavr̥dhē sucētā
br̥haspatērāttasamastavidyaḥ |
datvā vinītō gurudakṣiṇāṁ ca
pratyāgatō harṣayati sma tātam || 7-3 ||
yuvānamēkāntatapaḥpravr̥ttaṁ
vyāsaḥ kadācicchukamēvamūcē |
vēdāṁśca śāstrāṇi ca vētsi putra
kr̥tvā vivāhaṁ bhava sadgr̥hasthaḥ || 7-4 ||
sarvāśramāṇāṁ kavayō viśiṣṭā
gr̥hāśramaṁ śrēṣṭhataraṁ vadanti |
tamāśritastiṣṭhati lōka ēṣa
yajasva dēvān vidhivatpitr̥̄ṁśca || 7-5 ||
tavāstu satputra r̥ṇādahaṁ ca
mucyēya māṁ tvaṁ sukhinaṁ kuruṣva |
putraḥ sukhāyātra paratra ca syā-
-ttvāṁ putra tīvrairalabhē tapōbhiḥ || 7-6 ||
kiñca pramāthīni sadēndriyāṇi
haranti cittaṁ prasabhaṁ narasya |
paśyan pitā mē jananīṁ tapasvī
parāśarō:’pi smaramōhitō:’bhūt || 7-7 ||
ya āśramādāśramamēti tatta-
-tkarmāṇi kurvan sa sukhī sadā syāt |
gr̥hāśramō naiva ca bandhahētu-
-stvayā ca dhīman kriyatāṁ vivāhaḥ || 7-8 ||
ēvaṁ bruvāṇō:’pi śukaṁ vivāhā-
-dyasaktamājñāya pitēva rāgī |
purāṇakartā ca jagadguruḥ sa
māyānimagnō:’śruvilōcanō:’bhūt || 7-9 ||
bhōgēṣu mē nispr̥hatā:’stu mātaḥ
pralōbhitō mā karavāṇi pāpam |
mā bādhatāṁ māṁ tava dēvi māyā
māyādhināthē satataṁ namastē || 7-10 ||
aṣṭama daśakam (8) – paramajñānōpadēśam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.