Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvadicchayā dēvi pulastyavācā
parāśarādviṣṇupurāṇakartuḥ |
munērharirlōkahitāya dīpā-
-dyathā pradīpō:’jani kr̥ṣṇanāmā || 6-1 ||
vēdaṁ caturdhā vyadadhatsa kr̥ṣṇa-
-dvaipāyanō vyāsa iti prasiddhaḥ |
vēdāntasūtrāṇi purāṇajālaṁ
mahētihāsaṁ ca mahāṁścakāra || 6-2 ||
tapaḥ pravr̥ttaḥ kalaviṅkapōtaṁ
mātrā sa saṁlālitamāśramāntē |
paśyannadhanyāmanapatyatāṁ svāṁ
saputrabhāgyātiśayaṁ ca dadhyau || 6-3 ||
satputralābhāya tapaścikīrṣu-
-stīvraṁ mahāmērusamīpamētya |
ārādhanīyaḥ ka iti kṣaṇaṁ sa
cintāturō lōkaguruḥ sthitō:’bhūt || 6-4 ||
śrīnāradastatra samāgatastva-
-tkr̥pākaṭākṣāṅkuravanmaharṣiḥ |
arghyādisampūjita āsanasthō
vyāsēna pr̥ṣṭaḥ prahasannivāha || 6-5 ||
kiṁ cintayā kr̥ṣṇa bhajasva dēvīṁ
kr̥pāvatī vāñchitadānadakṣā |
ahēturēṣā khalu sarvahētu-
-rnirastasāmyātiśayā nirīhā || 6-6 ||
saiṣā mahāśaktiriti prasiddhā
yadājñayā brahmaramēśarudrāḥ |
brahmāṇḍasargasthitisaṁhr̥tīśca
kurvanti kālē na ca tē svatantrāḥ || 6-7 ||
yasyāśca tē śaktibhirēva sarva-
-karmāṇi kurvanti surāsurādyāḥ |
martyā mr̥gāḥ kr̥ṣṇa patatriṇaśca
śaktērvidhēyāḥ ka ihāvidhēyaḥ || 6-8 ||
pratyakṣamukhyairna ca sā pramāṇai-
-rjñēyā tapōbhiḥ kaṭhinairvrataiśca |
na vēdaśāstrādhyayanēna cāpi
bhaktyaiva jānāti pumān mahēśīm || 6-9 ||
tāmēva bhaktyā satataṁ bhajasva
sarvārthadāṁ kr̥ṣṇa tavāstu bhadram |
ityūcuṣi brahmasutē gatē sa
vyāsastapō:’rthaṁ girimārurōha || 6-10 ||
ihāsmi paryākulacittavr̥tti-
-rguruṁ na paśyāmi mahattamaṁ ca |
sanmārgatō māṁ naya viśvamātaḥ
prasīda mē tvāṁ śaraṇaṁ vrajāmi || 6-11 ||
saptama daśakam (7) – śukōtpattiḥ >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.