Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvadicchayā dēvi pulastyavācā
parāśarādviṣṇupurāṇakartuḥ |
munērharirlōkahitāya dīpā-
-dyathā pradīpō:’jani kr̥ṣṇanāmā || 6-1 ||
vēdaṁ caturdhā vyadadhatsa kr̥ṣṇa-
-dvaipāyanō vyāsa iti prasiddhaḥ |
vēdāntasūtrāṇi purāṇajālaṁ
mahētihāsaṁ ca mahāṁścakāra || 6-2 ||
tapaḥ pravr̥ttaḥ kalaviṅkapōtaṁ
mātrā sa saṁlālitamāśramāntē |
paśyannadhanyāmanapatyatāṁ svāṁ
saputrabhāgyātiśayaṁ ca dadhyau || 6-3 ||
satputralābhāya tapaścikīrṣu-
-stīvraṁ mahāmērusamīpamētya |
ārādhanīyaḥ ka iti kṣaṇaṁ sa
cintāturō lōkaguruḥ sthitō:’bhūt || 6-4 ||
śrīnāradastatra samāgatastva-
-tkr̥pākaṭākṣāṅkuravanmaharṣiḥ |
arghyādisampūjita āsanasthō
vyāsēna pr̥ṣṭaḥ prahasannivāha || 6-5 ||
kiṁ cintayā kr̥ṣṇa bhajasva dēvīṁ
kr̥pāvatī vāñchitadānadakṣā |
ahēturēṣā khalu sarvahētu-
-rnirastasāmyātiśayā nirīhā || 6-6 ||
saiṣā mahāśaktiriti prasiddhā
yadājñayā brahmaramēśarudrāḥ |
brahmāṇḍasargasthitisaṁhr̥tīśca
kurvanti kālē na ca tē svatantrāḥ || 6-7 ||
yasyāśca tē śaktibhirēva sarva-
-karmāṇi kurvanti surāsurādyāḥ |
martyā mr̥gāḥ kr̥ṣṇa patatriṇaśca
śaktērvidhēyāḥ ka ihāvidhēyaḥ || 6-8 ||
pratyakṣamukhyairna ca sā pramāṇai-
-rjñēyā tapōbhiḥ kaṭhinairvrataiśca |
na vēdaśāstrādhyayanēna cāpi
bhaktyaiva jānāti pumān mahēśīm || 6-9 ||
tāmēva bhaktyā satataṁ bhajasva
sarvārthadāṁ kr̥ṣṇa tavāstu bhadram |
ityūcuṣi brahmasutē gatē sa
vyāsastapō:’rthaṁ girimārurōha || 6-10 ||
ihāsmi paryākulacittavr̥tti-
-rguruṁ na paśyāmi mahattamaṁ ca |
sanmārgatō māṁ naya viśvamātaḥ
prasīda mē tvāṁ śaraṇaṁ vrajāmi || 6-11 ||
saptama daśakam (7) – śukōtpattiḥ >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.