Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jātā sutēlā manusaptamasya
samprārthitō:’nēna munirvasiṣṭhaḥ |
śambhōḥ kaṭākṣēṇa sutāṁ kumāraṁ
cakrē sa kālēna babhūva rājā || 5-1 ||
sudyumnanāmā mr̥gayāvihārī
gatō hayārūḍha ilāvr̥taṁ saḥ |
strītvaṁ punaḥ prāpya sutaṁ himāṁśō-
-rvavrē patiṁ putramasūta caiṣā || 5-2 ||
nyavēdayatsā guravē vasiṣṭhā-
-yaiṣā kadācinnijapuṁstvakāmam |
tatsādhanārthaṁ haramēva dadhyau
muniḥ prasannastamuvāca śambhuḥ || 5-3 ||
ilāvr̥taṁ mā puruṣaḥ prayātu
prayāti cētsō:’stvabalā tadaiva |
ēvaṁ mayā niścitamēva saumya
gauryāḥ prasādāya bhavān priyō mē || 5-4 ||
na pakṣabhēdō:’tra mamāsti gaurī
bhavāṁśca tr̥ptau bhavatāṁ madīyau |
itaḥ paraṁ tasya manōrapatyaṁ
māsaṁ pumān syādvanitā ca māsam || 5-5 ||
ēvaṁ śivōktēna manōrapatyaṁ
labdhvā ca puṁstvaṁ dharaṇīṁ śaśāsa |
strītvē ca harmyēṣu nināya kālaṁ
janō na cainaṁ nr̥pamabhyanandat || 5-6 ||
purūravasyātmasutē:’rpayitvā
rājyaṁ viraktō vanamētya bhūpaḥ |
śrīnāradāllabdhanavārṇamantrō
bhaktyā sa dadhyau bhavatāriṇīṁ tvām || 5-7 ||
siṁhādhirūḍhāmaruṇābjanētrāṁ
tvāṁ suprasannāmabhivīkṣya natvā |
stutvā ca bhaktyā sthirapuṁstvamēṣa
lēbhē:’tha sāyujyamavāpa cāntē || 5-8 ||
śauryaṁ na vīryaṁ na ca pauruṣaṁ mē
naivāsti ca strīsahajā titikṣā |
mūḍhō na jānāmyaśubhaṁ śubhaṁ ca
dēyaṁ tvayā mē śubhamēva mātaḥ || 5-9 ||
paśyāni mātaḥ pravarān guruṁstē
kāruṇyatō māṁ supathā nayantu |
satsaṅgasambhāvitacittavr̥tti-
-rbhavāni tē dēvi namaḥ prasīda || 5-10 ||
ṣaṣṭha daśakam (6) – vyāsanāradasamāgamam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.