Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvaṁ tāmasī suptaramādhavāṅgajā
śyāmā rucā mōhanatāmralōcanā |
ēkārṇavē ghōraraṇōtsukān hariṁ
daityau ca tau smēramukhī samaikṣathāḥ || 4-1 ||
paśyatyajē bāhuraṇaṁ murāriṇā
kr̥tvā madhuḥ śrāntimavāpa satvaram |
abhyētya yuddhaṁ kurutē sma kaiṭabhaḥ
śrāntē ca tasminnakr̥tāhavaṁ madhuḥ || 4-2 ||
ēvaṁ muhuḥ saṅgaraviśramāvubhau
paryāyatō varṣasahasrapañcakam |
glāniṁ vinā cakraturacyutaḥ klamā-
-dviśrāntimicchannasurau jagāda tau || 4-3 ||
śrāntēna bhītēna ca bālakēna ca
prabhuḥ pumānnaiva karōti samyugam |
madhyēraṇaṁ dvau kr̥taviśramau yuvā-
-mēkaḥ karōmyēva nirantarāhavam || 4-4 ||
jñātvā hariṁ śrāntamubhau vidūrataḥ
santasthaturviśramasaukhyavāṁstataḥ |
tvāmēva tuṣṭāva kr̥pātaraṅgiṇīṁ
sarvēśvarīṁ daityajayāya mādhavaḥ || 4-5 ||
dēvi prasīdaiṣa raṇē jitō:’smyahaṁ
daityadvayēnābjabhavaṁ jighāṁsunā |
sarvaṁ kaṭākṣaistava sādhyamatra māṁ
rakṣēti vaktāramabhāṣathā harim || 4-6 ||
yuddhaṁ kuru tvaṁ jahi tau mayā bhr̥śaṁ
sammōhitau vakradr̥śētyayaṁ tvayā |
sañcōditō hr̥ṣṭamanā mahārṇavē
tasthau raṇāyāyayatuśca dānavau || 4-7 ||
bhūyō:’pi kurvan raṇamacyutō hasan
kāmāturau tē mukhapadmadarśanāt |
tāvāha tuṣṭō:’smyatulau raṇē yuvāṁ
dadāmyahaṁ vāṁ varamēṣa vāñchitam || 4-8 ||
tāvūcaturviddhi harē na yācakā-
-vāvāṁ dadāvastava vāñchitaṁ varam |
nāsatyavācau sva itīritō hari-
-stvāṁ saṁsmaran śatrujigīṣayā:’bravīt || 4-9 ||
mahyaṁ varaṁ yacchatamadya mē yatō
vadhyau yuvāṁ syātamitīritāvubhau |
dr̥ṣṭvā:’psu līnaṁ sakalaṁ samūcatu-
-stvaṁ satyavāṅnau jahi nirjalē sthalē || 4-10 ||
astvēvamityādr̥tavāṅmudā hariḥ
svōrau pr̥thāvunnamitē jalōpari |
kr̥tvā:’riṇā tacchirasī tadā:’cchina-
-tsvacchandamr̥tyū tava māyayā hatau || 4-11 ||
dvēṣaśca rāgaśca sadā mamāmbikē
daityau hr̥di stō:’tra vivēkamādhavaḥ |
ābhyāṁ karōtyēva raṇaṁ jayatvayaṁ
tubhyaṁ mahākāli namaḥ prasīda mē || 4-12 ||
pañcama daśakam (5) – sudyumnakathā >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.