Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvamēva mūlaprakr̥tistvamātmā
tvamasyarūpā bahurūpiṇī ca |
durgā ca rādhā kamalā ca sāvi-
-tryākhyā sarasvatyapi ca tvamēva || 36-1 ||
durgā jagaddurgatināśinī tvaṁ
śrīkr̥ṣṇalīlārasikā:’si rādhā |
śōbhāsvarūpā:’si gr̥hādiṣu śrī-
-rvidyāsvarūpā:’si sarasvatī ca || 36-2 ||
sarasvatī hā guruśāpanaṣṭāṁ
tvaṁ yājñavalkyāya dadātha vidyām |
tvāmēva vāṇīkavacaṁ japantaḥ
prasādhya vidyāṁ bahavō:’dhijagmuḥ || 36-3 ||
tvaṁ dēvi sāvitryabhidhāṁ dadhāsi
prasādatastē khalu vēdamātuḥ |
lēbhē nr̥pālō:’śvapatistanūjāṁ
nāmnā ca sāvitryabhavatkilaiṣā || 36-4 ||
sā satyavantaṁ mr̥tamātmakānta-
-mājīvayantī śvaśuraṁ vidhāya |
dūrīkr̥tāndhyaṁ tanayānasūta
yamādgurōrāpa ca dharmaśāstram || 36-5 ||
skandasya patnī khalu bālakādhi-
-ṣṭhātri ca ṣaṣṭhīti jagatprasiddhā |
tvaṁ dēvasēnā dhanadā:’dhanānā-
-maputriṇāṁ putrasukhaṁ dadāsi || 36-6 ||
satkarmalabdhē tanayē mr̥tē tu
priyavratō:’dūyata bhaktavaryaḥ |
taṁ jīvayitvā mr̥tamasya datvā
svabhaktavātsalyamadarśayastvam || 36-7 ||
tvamēva gaṅgā tulasī dharā ca
svāhā svadhā tvaṁ surabhiśca dēvi |
tvaṁ dakṣiṇā kr̥ṣṇamayī ca rādhā
dadhāsi rādhāmayakr̥ṣṇatāṁ ca || 36-8 ||
tvaṁ grāmadēvī nagarādhidēvī
vanādhidēvī gr̥hadēvatā ca |
sampūjyatē bhaktajanaiśca yā yā
sā sā tvamēvāsi mahānubhāvē || 36-9 ||
yadyacchrutaṁ dr̥ṣṭamapi smr̥taṁ ca
tattattvadīyaṁ hi kalāṁśajālam |
na kiñcanāstyēva śivē tvadanya-
-dbhūyō:’pi mūlaprakr̥tē namastē || 36-10 ||
saptatriṁśa daśakam (37)- viṣṇumahattvam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.