Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jagatsu sarvēṣu purā vilīnē-
-ṣvēkārṇavē śēṣatanau prasuptē |
harau surārī madhukaiṭabhākhyau
mahābalāvapsu vijahraturdvau || 3-1 ||
samāḥ sahasraṁ yatacittavr̥ttī
vāgbījamantraṁ varadē japantau |
prasāditāyā asurau bhavatyāḥ
svacchandamr̥tyutvamavāpatustau || 3-2 ||
ēkāmbudhau tau taralōrmimālē
nimajjanōnmajjanakēlilōlau |
yadr̥cchayā vīkṣitamabjayōniṁ
raṇōtsukāvūcaturiddhagarvau || 3-3 ||
padmāsanaṁ vīravarōpabhōgyaṁ
na bhīrubhōgyaṁ na varākabhōgyam |
muñcēdamadyaiva na yāsi cēttvaṁ
pradarśaya svaṁ yudhi śauryavattvam || 3-4 ||
idaṁ samākarṇya bhayādviriñcaḥ
suṣuptiniṣpandamamōghaśaktim |
prabōdhanārthaṁ harimiddhabhaktyā
tuṣṭāva naivācaladambujākṣaḥ || 3-5 ||
aspandatā tvasya kayāpi śaktyā
kr̥tēti matvā matimān viriñcaḥ |
prabōdhayainaṁ harimēvamuktvā
stōtrairvicitrairbhavatīmanauṣīt || 3-6 ||
nutiprasannā:’bjabhavasya tūrṇaṁ
niḥsr̥tya viṣṇōḥ sakalāṅgatastvam |
divi sthitā tatkṣaṇamēva dēvō
nidrāvimuktō harirutthitō:’bhūt || 3-7 ||
athaiṣa bhītaṁ madhukaiṭabhābhyāṁ
viriñcamālōkya harirjagāda |
alaṁ bhayēnāhamimau surārī
hantāsmi śīghraṁ samarē:’tra paśya || 3-8 ||
ēvaṁ harau vaktari tatra daityau
raṇōtsukau prāpaturiddhagarvau |
tayōravijñāya balaṁ murāri-
-ryuddhōdyatō:’bhūdajarakṣaṇārtham || 3-9 ||
bibhēmi rāgādimahāripubhyō
jētuṁ yatiṣyē:’hamimān suśaktān |
tadarthaśaktiṁ mama dēhi nityaṁ
nidrālasō mā ca bhavāni mātaḥ || 3-10 ||
caturtha daśakam (4) – madhukaiṭabhavadham >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.