Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
athaikadā:’dr̥śyata dakṣagēhē
śāktaṁ mahastacca babhūva bālā |
vijñāya tē śaktimimāṁ jagatsu
sarvē:’pi hr̥ṣṭā abhavat kṣaṇaśca || 29-1 ||
dakṣaḥ svagēhāpatitāṁ cakāra
nāmnā satīṁ pōṣayati sma tāṁ saḥ |
smaran vacastē giriśāya kālē
pradāya tāṁ dvau samatōṣayacca || 29-2 ||
ēvaṁ śivaḥśaktiyutaḥ punaśca
babhūva gacchatsu dinēṣu dakṣaḥ |
daivācchivadvēṣamavāpa dēhaṁ
tatpōṣitaṁ svaṁ vijahau satī ca || 29-3 ||
duḥkhēna kōpēna ca hā satīti
muhurvadannuddhr̥tadāradēhaḥ |
babhrāma sarvatra haraḥ surēṣu
paśyatsu śārṅgī śivamanvacārīt || 29-4 ||
rudrāṁsavinyastasatīśarīraṁ
viṣṇuḥ śaraughairbahuśaścakarta |
ēkaikaśaḥ pēturamuṣya khaṇḍā
bhūmau śivē sāṣṭaśataṁ sthalēṣu || 29-5 ||
yatō yataḥ pēturimē sthalāni
sarvāṇi tāni prathitāni lōkē |
imāni pūtāni bhavāni dēvī-
-pīṭhāni sarvāghaharāṇi bhānti || 29-6 ||
tvamēkamēvādvayamatra bhinna-
-nāmāni dhr̥tvā khalu mantratantraiḥ |
sampūjyamānā śaraṇāgatānāṁ
bhuktiṁ ca muktiṁ ca dadāsi mātaḥ || 29-7 ||
nirviṇṇacittaḥ sa satīviyōgā-
-cchivaḥ smaraṁstvāṁ kuhacinniṣaṇṇaḥ |
samādhimagnō:’bhavadēṣa lōkaḥ
śaktiṁ vinā hā virasō:’lasaśca || 29-8 ||
cintākulā mōhadhiyō viśīrṇa-
-tōṣā mahārōganipīḍitāśca |
saubhāgyahīnā vihatābhilāṣāḥ
sarvē sadōdvignahr̥dō babhūvuḥ || 29-9 ||
śivō:’pi śaktyā sahitaḥ karōti
sarvaṁ viyuktaśca tayā jaḍaḥ syāt |
mā mā:’stu mē śaktiviyōga ēṣa
dāsō:’smi bhūyō varadē namastē || 29-10 ||
triṁśa daśakam (30) – śrīpārvatyavatāram >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.