Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hālāhalākhyānasurān purā tu
nijaghnaturviṣṇuharau raṇāntē |
svēnaiva vīryēṇa jayō:’yamēvaṁ
tau mōhitau darpamavāpatuśca || 28-1 ||
tatō vidhistau taruvadvicēṣṭau
tējōvihīnāvabhivīkṣya bhītaḥ |
nimīlitākṣaḥ sakalaṁ vicintya
jānan sutān dakṣamukhānuvāca || 28-2 ||
putrā hariṁ paśyata dhūrjaṭiṁ ca
yau naṣṭaśaktī khalu śaktikōpāt |
tatō jagadbhārayutō:’smi yūyaṁ
śaktiṁ tapōbhiḥ kuruta prasannām || 28-3 ||
śaktēḥ prasādēna hi pūrvavattau
syātāṁ yaśōvr̥ddhiranēna vaḥ syāt |
śaktiśca yatrāvataratyamōgha-
-mētatkulaṁ yāti kr̥tārthatāṁ ca || 28-4 ||
śaktēḥ kaṭākṣairjagatō:’stu bhadra-
-mēvaṁ niśamyā:’:’śu himādrimētya |
dakṣādayō dhyānajapādibhistvā-
-mārādhya bhaktyā:’bdaśatāni ninyuḥ || 28-5 ||
dr̥ṣṭā purastaistu nutā tvamāttha
bhītyālamārtyā ca hitaṁ dadāmi |
gaurī ca lakṣmīśca mamaiva śaktī
tē śambhavē prāg harayē ca dattē || 28-6 ||
tau śaktisāhāyyata ēva daityā-
-nnijaghnatuḥ satyamidaṁ tu tābhyām |
hā vismr̥taṁ śaktyavamānadōṣā-
-dvinaṣṭaśaktī khalu tāvabhūtām || 28-7 ||
tau pūrvavat stāmiha śaktirēkā
jāyēta dakṣasya kulē madīyā |
kṣīrābdhitō:’nyā ca purārirādyāṁ
gr̥hṇātu paścāditarāṁ ca viṣṇuḥ || 28-8 ||
sarvē svaśaktiṁ paripūjya māyā-
-bījādimantrānvidhivajjapantaḥ |
virāṭsvarūpaṁ mama rūpamēta-
-tsaccitsvarūpaṁ ca sadā smarēta || 28-9 ||
prayāta tuṣṭā jagatāṁ śubhaṁ syā-
-dēvaṁ tvamābhāṣya tirōdadhātha |
kāruṇyatastē giriśō hariśca
śaktāvabhūtāṁ nijakarma kartum || 28-10 ||
mātaḥ kaṭākṣā mayī tē patantu
mā mā:’stu mē śaktyavamānapāpam |
sarvān svadharmān karavāṇyabhītō
bhadraṁ mama syātsatataṁ namastē || 28-11 ||
ēkōnatriṁśa daśakam (29) – dēvīpīṭhōtpattiḥ >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.