Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rājā purā:’:’sītkila kōsalēṣu
dharmaikaniṣṭhō dhruvasandhināmā |
āstāṁ priyē asya manōramā ca
līlāvatī cēti dr̥ḍhānuraktē || 14-1 ||
manōramā:’sūta sudarśanākhyaṁ
kumārakaṁ śatrujitaṁ ca sā:’nyā |
saṁvardhayaṁstau mr̥gayāvihārī
vanē nr̥pō hā hariṇā hatō:’bhūt || 14-2 ||
vicintayan rājakulasya vr̥ttaṁ
tajjyēṣṭhaputrasya sudarśanasya |
rājyābhiṣēkāya gururvasiṣṭha-
-ścakāra mantraṁ sacivaiḥ samētaḥ || 14-3 ||
mātāmahaḥ śatrujitō yudhāji-
-dabhyētya sadyō:’mitavīryaśālī |
rājyē svadauhitramihābhiṣiktaṁ
kartuṁ kubuddhiḥ kurutē sma yatnam || 14-4 ||
manōramāyā api vīrasēnaḥ
pitā:’bhyupētyāśu rurōdha tasya |
yatnaṁ balī svasvasutāsutābhi-
-ṣēkaikabuddhī khalu tāvabhūtām || 14-5 ||
kr̥tvā vivādaṁ ca tatō nr̥pau dvau
ghōraṁ raṇaṁ cakraturiddharōṣau |
yudhājitā tatra tu vīrasēnō
daivāddhatō:’bhūddhariṇā karīva || 14-6 ||
rājyē:’bhiṣiktaḥ khalu śatrujitsa
bālastatō:’yaṁ ripubhidyudhājit |
dauhitrarājyaṁ sukhamēkanāthaḥ
śaśāsa vajrīva divaṁ mahēśi || 14-7 ||
patyuḥ pituścāpi mr̥tēranāthā
bhītā vidallābhidhamantriyuktā |
manōramā bālasutā tvaraṇyē
yayau bharadvājamuniṁ śaraṇyam || 14-8 ||
tapōnidhirdīnajanānukampī
jñātvā munistāṁ dhruvasandhipatnīm |
uvāca vatsē vasa nirbhayaiva
tapōvanē:’trāstu śubhaṁ tavēti || 14-9 ||
alpō:’pyupēkṣyō na ripurna rōgō-
-:’pyēvaṁ smarannāśu nr̥pō yudhājit |
tāṁ hartukāmaḥ sasutāṁ maharṣēḥ
prāpāśramaṁ mantrivarēṇa sākam || 14-10 ||
na mānitastēna tapasvinā sa
manōramāṁ naiva sutaṁ ca lēbhē |
prahartukāmō:’pi muniṁ sa mantri-
-vācā nivr̥ttaḥ śrutakauśikō:’bhūt || 14-11 ||
ēvaṁ munistāṁ sasutāṁ rarakṣa
bhītō:’smi saṁsārayudhājitō:’ham |
na mē sahāyō:’sti vinā tvayaiṣa
sanūpuraṁ tē caraṇaṁ namāmi || 14-12 ||
pañcadaśa daśakam (15) – sudarśanakathā-dēvīdarśanam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.