Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
purā dvijaḥ kaścana dēvadattō
nāma prajārthaṁ tamasāsamīpē |
kurvan makhaṁ gōbhilaśāpavācā
lēbhē sutaṁ mūḍhamanantaduḥkhaḥ || 12-1 ||
utathyanāmā vavr̥dhē sa bālō
mūḍhastu dr̥ṣṭaṁ na dadarśa kiñcit |
śrutaṁ na śuśrāva jagāda naiva
pr̥ṣṭō na ca snānajapādi cakrē || 12-2 ||
itastatō:’ṭan samavāptagaṅgō
jalē nimajjan prapibaṁstadēva |
vasan munīnāmuṭajēṣu vēda-
-mantrāṁśca śr̥ṇvan sa dināni ninyē || 12-3 ||
kramēṇa satsaṅgavivr̥ddhasatvaḥ
satyavrataḥ satyatapāśca bhūtvā |
nāsatyavāk tvatkr̥payā sa mūḍhō-
-:’pyunmīlitāntarnayanō babhūva || 12-4 ||
kulaṁ pavitraṁ jananī viśuddhā
pitā ca satkarmarataḥ sadā mē |
mayā kr̥taṁ naiva niṣiddhakarma
tathā:’pi mūḍhō:’smi janaiśca nindyaḥ || 12-5 ||
janmāntarē kiṁ nu kr̥taṁ mayā:’ghaṁ
kiṁ vā na vidyā:’rthi janasya dattā |
granthō:’pyadattaḥ kimu pūjyapūjā
kr̥tā na kiṁ vā vidhivanna jānē || 12-6 ||
nākāraṇaṁ kāryamitīryatē hi
daivaṁ baliṣṭhaṁ duratikramaṁ ca |
tatō:’tra mūḍhō viphalīkr̥tō:’smi
vandhyadruvannirjalamēghavacca || 12-7 ||
ityādi sañcintya vanē sthitaḥ sa
kadācidēkaṁ rudhirāplutāṅgam |
bībhatsarūpaṁ kiṭimēṣa paśya-
-nnayyayya ityutsvanamuccacāra || 12-8 ||
śarēṇa viddhaḥ sa kirirbhayārtaḥ
pravēpamānō munivāsadēśē |
antarnikuñjasya gataśca daivā-
-dadr̥śyatāmāpa bhayārtihantri || 12-9 ||
vinā makāraṁ ca vinā ca bhakti-
-muccārya vāgbījamanuṁ pavitram |
prasannabuddhiḥ kr̥payā tavaiṣa
babhūva dūrīkr̥tasarvapāpaḥ || 12-10 ||
nāhaṁ kavirgānavicakṣaṇō na
naṭō na śilpādiṣu na pravīṇaḥ |
paśyātra māṁ mūḍhamananyabandhuṁ
prasannabuddhiṁ kuru māṁ namastē || 12-11 ||
trayōdaśa daśakam (13) – utathya mahimā >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.