Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bālārkaprabhamindranīlajaṭilaṁ bhasmāṅgarāgōjjvalaṁ
śāntaṁ nādavilīnacittapavanaṁ śārdūlacarmāmbaram |
brahmajñaiḥ sanakādibhiḥ parivr̥taṁ siddhaiḥ samārādhitaṁ
ātrēyaṁ samupāsmahē hr̥di mudā dhyēyaṁ sadā yōgibhiḥ || 1 ||
digambaraṁ bhasmavilēpitāṅgaṁ
cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca |
padmāsanasthaṁ śaśisūryanētraṁ
dattātrēyaṁ dhyēyamabhīṣṭasiddhyai || 2 ||
ōṁ namaḥ śrīguruṁ dattaṁ dattadēvaṁ jagadgurum |
niṣkalaṁ nirguṇaṁ vandē dattātrēyaṁ namāmyaham || 3 ||
brahma lōkēśa bhūtēśa śaṅkhacakragadādharam |
pāṇipātradharaṁ dēvaṁ dattātrēyaṁ namāmyaham || 4 ||
surēśavanditaṁ dēvaṁ trailōkya lōkavanditam |
hariharātmakaṁ dēvaṁ dattātrēyaṁ namāmyaham || 5 ||
nirmalaṁ nīlavarṇaṁ ca sundaraṁ śyāmaśōbhitam |
sulōcanaṁ viśālākṣaṁ dattātrēyaṁ namāmyaham || 6 ||
triśūlaṁ ḍamaruṁ mālāṁ jaṭāmukuṭamaṇḍitam |
maṇḍitaṁ kuṇḍalaṁ karṇē dattātrēyaṁ namāmyaham || 7 ||
vibhūtibhūṣitadēhaṁ hārakēyūraśōbhitam |
anantapraṇavākāraṁ dattātrēyaṁ namāmyaham || 8 ||
prasannavadanaṁ dēvaṁ bhuktimuktipradāyakam |
janārdanaṁ jagattrāṇaṁ dattātrēyaṁ namāmyaham || 9 ||
rājarājaṁ mitācāraṁ kārtavīryavarapradam |
subhadraṁ bhadrakalyāṇaṁ dattātrēyaṁ namāmyaham || 10 ||
anasūyāpriyakaraṁ atriputraṁ surēśvaram |
vikhyātayōgināṁ mōkṣaṁ dattātrēyaṁ namāmyaham || 11 ||
digambaratanuṁ śrēṣṭhaṁ brahmacaryavratē sthitam |
haṁsaṁ haṁsātmakaṁ nityaṁ dattātrēyaṁ namāmyaham || 12 ||
kadā yōgī kadā bhōgī bālalīlāvinōdakaḥ |
daśanaiḥ ratnasaṅkāśaiḥ dattātrēyaṁ namāmyaham || 13 ||
bhūtabādhā bhavatrāsaḥ grahapīḍā tathaiva ca |
daridravyasanadhvaṁsī dattātrēyaṁ namāmyaham || 14 ||
caturdaśyāṁ budhē vārē janmamārgaśirē śubhē |
tārakaṁ vipulaṁ vandē dattātrēyaṁ namāmyaham || 15 ||
raktōtpaladalapādaṁ sarvatīrthasamudbhavam |
vanditaṁ yōgibhiḥ sarvaiḥ dattātrēyaṁ namāmyaham || 16 ||
jñānadātā prabhuḥ sākṣādgatirmōkṣapradāyakaḥ |
ātmabhūrīśvaraḥ kr̥ṣṇaḥ dattātrēyaṁ namāmyaham || 17 ||
bhr̥guviracitamidaṁ dattapārāyaṇānvitam |
sākṣāddadyātsvayaṁ brahmā dattātrēyaṁ namāmyaham || 18 ||
prāṇināṁ sarvajantūnāṁ karmapāśaprabhañjanam |
dattātrēyagurustōtraṁ sarvān kāmānavāpnuyāt || 19 ||
aputrō labhatē putraṁ dhanadhānyasamanvitaḥ |
rājamānyō bhavēllakṣmīmaprāpyaṁ prāpnuyānnaraḥ || 20 ||
trisandhyaṁ japamānastu dattātrēyastutiṁ sadā |
tasya rōgabhayaṁ nāsti dīrghāyurvijayī bhavēt || 21 ||
kūṣmāṇḍaḍākinīpakṣapiśācabrahmarākṣasāḥ |
stōtrasya śrutamātrēṇa gacchantyatra na saṁśayaḥ || 22 ||
ētadviṁśatiślōkānāmāvr̥ttiṁ kuru viṁśatim |
tasyāvr̥ttisahasrēṇa darśanaṁ nātra saṁśayaḥ || 23 ||
iti śrībhr̥guviracitaṁ śrī dattātrēya stōtram ||
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.