Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| triśaṅkuyājanaprārthanā ||
tataḥ santaptahr̥dayaḥ smarannigrahamātmanaḥ |
viniḥśvasya viniḥśvasya kr̥tavairō mahātmanā || 1 ||
sa dakṣiṇāṁ diśaṁ gatvā mahiṣyā saha rāghava |
tatāpa paramaṁ ghōraṁ viśvāmitrō mahattapaḥ || 2 ||
athāsya jajñirē putrāḥ satyadharmaparāyaṇāḥ |
haviḥṣyandō madhuṣyandō dr̥ḍhanētrō mahārathaḥ || 3 ||
pūrṇē varṣasahasrē tu brahmā lōkapitāmahaḥ |
abravīnmadhuraṁ vākyaṁ viśvāmitraṁ tapōdhanam || 4 ||
jitā rājarṣilōkāstē tapasā kuśikātmaja |
anēna tapasā tvāṁ tu rājarṣiriti vidmahē || 5 ||
ēvamuktvā mahātējā jagāma saha daivataiḥ |
triviṣṭapaṁ brahmalōkaṁ lōkānāṁ paramēśvaraḥ || 6 ||
viśvāmitrō:’pi tacchrutvā hriyā kiñcidavāṅmukhaḥ |
duḥkhēna mahatā:’:’viṣṭaḥ samanyuridamabravīt || 7 ||
tapaśca sumahattaptaṁ rājarṣiriti māṁ viduḥ |
dēvāḥ sarṣigaṇāḥ sarvē nāsti manyē tapaḥphalam || 8 ||
iti niścitya manasā bhūyaiva mahātapāḥ |
tapaścacāra kākutstha paramaṁ paramātmavān || 9 ||
ētasminnēva kālē tu satyavādī jitēndriyaḥ |
triśaṅkuriti vikhyāta ikṣvākukulavardhanaḥ || 10 ||
tasya buddhiḥ samutpannā yajēyamiti rāghava |
gacchēyaṁ svaśarīrēṇa dēvānāṁ paramāṁ gatim || 11 ||
sa vasiṣṭhaṁ samāhūya kathayāmāsa cintitam |
aśakyamiti cāpyuktō vasiṣṭhēna mahātmanā || 12 ||
pratyākhyātō vasiṣṭhēna sa yayau dakṣiṇāṁ diśam |
tatastatkarmasiddhyarthaṁ putrāṁstasya gatō nr̥paḥ || 13 ||
vāsiṣṭhā dīrghatapasastapō yatra hi tēpirē |
triśaṅkuḥ sumahātējāḥ śataṁ paramabhāsvaram || 14 ||
vasiṣṭhaputrāndadr̥śē tapyamānānyaśasvinaḥ |
sō:’bhigamya mahātmānaḥ sarvānēva gurōḥ sutān || 15 ||
abhivādyānupūrvyēṇa hriyā kiñcidavāṅmukhaḥ |
abravītsumahābhāgānsarvānēva kr̥tāñjaliḥ || 16 ||
śaraṇaṁ vaḥ prapadyē:’haṁ śaraṇyān śaraṇāgataḥ |
pratyākhyātō:’smi bhadraṁ vō vasiṣṭhēna mahātmanā || 17 ||
yaṣṭukāmō mahāyajñaṁ tadanujñātumarhatha |
guruputrānahaṁ sarvānnamaskr̥tya prasādayē || 18 ||
śirasā praṇatō yācē brāhmaṇāṁstapasi sthitān |
tē māṁ bhavantaḥ siddhyarthaṁ yājayantu samāhitāḥ || 19 ||
saśarīrō yathāhaṁ vai dēvalōkamavāpnuyām |
pratyākhyātō vasiṣṭhēna gatimanyāṁ tapōdhanāḥ || 20 ||
guruputrānr̥tē sarvānnāhaṁ paśyāmi kāñcana |
ikṣvākūṇāṁ hi sarvēṣāṁ purōdhāḥ paramā gatiḥ || 21 ||
purōdhasastu vidvāṁsastārayanti sadā nr̥pān |
tasmādanantaraṁ sarvē bhavantō daivataṁ mama || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptapañcāśaḥ sargaḥ || 57 ||
bālakāṇḍa aṣṭapañcāśaḥ sargaḥ (58)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.