Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ-kārārṇavamadhyagē tripathagē ōṁ-kārabījātmikē
ōṁ-kārēṇa sukhapradē śubhakarē ōṁ-kārabindupriyē |
ōṁ-kārē jagadambikē śaśikalē ōṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 1 ||
hrīṁ-kārārṇavavarṇamadhyanilayē hrīṁ-kāravarṇātmikē |
hrīṁ-kārābdhisucārucāndrakadharē hrīṁ-kāranādapriyē |
hrīṁ-kārē tripurēśvarī sucaritē hrīṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 2 ||
śrīcakrāṅkitabhūṣaṇōjjvalamukhē śrīrājarājēśvari
śrīkaṇṭhārdhaśarīrabhāganilayē śrījambunāthapriyē |
śrīkāntasya sahōdarē sumanasē śrībindupīṭhapriyē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 3 ||
kastūrītilakōjjvalē kaliharē klīṅkārabījātmikē
kalyāṇī jagadīśvarī bhagavatī kādambavāsapriyē |
kāmākṣī sakalēśvarī śubhakarē klīṅkārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 4 ||
nādē nāradatumburādivinutē nārāyaṇī maṅgalē
nānālaṅkr̥tahāranūpuradharē nāsāmaṇībhāsurē |
nānābhaktasupūjyapādakamalē nāgārimadhyasthalē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 5 ||
śyāmāṅgī śaradindukōṭivadanē siddhāntamārgapriyē
śāntē śāradavigrahē śubhakarē śāstrādiṣaḍdarśanē |
śarvāṇī paramātmikē paraśivē pratyakṣasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 6 ||
māṅgalyē madhurapriyē madhumatī māṅgalyasūtrōjjvalē
māhātmyaśravaṇē sutē sutamayī māhēśvarī cinmayi |
māndhātr̥pramukhādipūjitapadē mantrārthasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 7 ||
tattvē tattvamayī parātparamayi jyōtirmayī cinmayi
nādē nādamayī sadāśivamayī tattvārthasārātmikē |
śabdabrahmamayī carācaramayī vēdāntarūpātmikē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 8 ||
kadambavr̥kṣamūlē tvaṁ vāsini śubhadhāriṇi |
dharādharasutē dēvi maṅgalaṁ kuru śaṅkari || 9 ||
dhyātvā tvāṁ dēvi daśakaṁ yē paṭhanti bhr̥gōrdinē |
tēṣāṁ ca dhanamāyuṣyamārōgyaṁ putrasampadaḥ || 10 ||
iti śrī akhilāṇḍēśvarī stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.