Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hiráṇyaśr̥ṅga̲ṁ varúṇa̲ṁ prapádyē tī̲rthaṁ mḗ dēhi̲ yācítaḥ |
ya̲nmayā́ bhu̲ktama̲sādhū́nāṁ pā̲pēbhyáśca pra̲tigráhaḥ |
yanmē̲ manásā vā̲cā̲ ka̲rma̲ṇā vā dúṣkr̥ta̲ṁ kr̥tam |
tanna̲ indrō̲ varúṇō̲ br̥ha̲spatíḥ savi̲tā cá punantu̲ punáḥ punaḥ |
namō̲:’gnayḕ:’psu̲matē̲ nama̲ indrā́ya̲ namō̲ varúṇāya̲ namō vāruṇyaí namō̲:’dbhyaḥ ||
yada̲pāṁ krū̲raṁ yadámē̲dhyaṁ yadáśā̲ntaṁ tadapágacchatāt |
a̲tyā̲śa̲nādátī-pā̲nā̲-dya̲cca u̲grātpráti̲grahā̀t |
tannō̲ varúṇō rā̲jā̲ pā̲ṇinā̀ hyava̲marśatu |
sṓ:’hamápā̲pō vi̲rajō̲ nirmu̲ktō múktaki̲lbiṣáḥ |
nākásya pr̥̲ṣṭha-mārúhya̲ gacchē̲d brahmásalō̲katām |
yaścā̲psu varúṇa̲ssa pu̲nātvághamarṣa̲ṇaḥ |
i̲maṁ mḗ gaṅgē yamunē sarasvati̲ śutúdri̲-stōmaǵṁ sacatā̲ paru̲ṣṇiyā |
a̲si̲kni̲yā márudvr̥dhē vi̲tasta̲yā:’:’rjī́kīyē śr̥ṇu̲hyā su̲ṣōmáyā |
r̥̲taṁ cá sa̲tyaṁ cā̲bhī̀ddhā̲-ttapa̲sō:’dhyájāyata |
tatō̲ rātrírajāyata̲ tatá-ssamu̲drō árṇa̲vaḥ ||
sa̲mu̲drādárṇa̲vā dadhí saṁvathsa̲rō ájāyata |
a̲hō̲rā̲trāṇí vi̲dadha̲dviśvásya miṣa̲tō va̲śī |
sū̲ryā̲ca̲ndra̲masaú dhā̲tā yáthā pū̲rvamákalpayat |
diváṁ ca pr̥thi̲vīṁ cā̲ntaríkṣa̲-mathō̲ suváḥ |
yatpŕ̥thi̲vyāgṁ rajáḥ sva̲māntaríkṣē vi̲rōdásī |
i̲māggṁ stadā̲pō váruṇaḥ pu̲nātvághamarṣa̲ṇaḥ |
pu̲nantu̲ vasávaḥ pu̲nātu̲ varúṇaḥ pu̲nātvághamarṣa̲ṇaḥ |
ē̲ṣa bhū̲tasyá ma̲dhyē bhuvánasya gō̲ptā |
ē̲ṣa pu̲ṇyakŕ̥tāṁ lō̲kā̲nē̲ṣa mr̥̲tyōr híra̲ṇmayam̀ |
dyāvā́pr̥thi̲vyōr híra̲ṇmaya̲g̲ṁ saggṁ śríta̲g̲ṁ suváḥ ||
sana̲-ssuva̲-ssagṁśíśādhi |
ārdra̲ṁ jvaláti̲ jyōtíra̲hamásmi |
jyōti̲rjvaláti̲ brahmā̲hamásmi |
yṓ:’hamásmi̲ brahmā̲hamásmi |
a̲hamásmi̲ brahmā̲hamásmi |
a̲hamē̲vāhaṁ māṁ júhōmi̲ svāhā̀ |
a̲kā̲rya̲kā̲ryávakī̲rṇīstē̲nō bhrū́ṇa̲hā gúruta̲lpagaḥ |
varúṇō̲:’pāmághamarṣa̲ṇa-stasmā̀t pā̲pāt pramúcyatē |
ra̲jōbhūmí-stva̲māgṁ rōdáyasva̲ pravádanti̲ dhīrā̀ḥ |
ākrā̀nthsamu̲draḥ prátha̲mē vidhármañja̲nayán pra̲jā bhuvánasya̲ rājā̀ |
vr̥ṣā́ pa̲vitrē̲ adhi̲sānō̲ avyḗ br̥̲hatsōmṓ vāvr̥dhē suvā̲na indúḥ ||
See more vēda sūktāni for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.