Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
agastya uvāca |
hayagrīva mahāprājña mama jñānapradāyaka |
lalitā kavacaṁ brūhi karuṇāmayi cēttava || 1 ||
hayagrīva uvāca |
nidānaṁ śrēyasāmētallalitāvarmasañjñitam |
paṭhatāṁ sarvasiddhissyāttadidaṁ bhaktitaśśr̥ṇu || 2 ||
lalitā pātu śirō mē lalāṭamambā madhumatīrūpā |
bhrūyugmaṁ ca bhavānī puṣpaśarā pātu lōcanadvandvam || 3 ||
pāyānnāsāṁ bālā subhagā dantāṁśca sundarī jihvām |
adharōṣṭhamādiśaktiścakrēśī pātu mē sadā cubukam || 4 ||
kāmēśvaryavatu karṇau kāmākṣī pātu mē gaṇḍayōryugmam |
śr̥ṅgāranāyikākhyā vaktraṁ siṁhāsanēśvaryavatu galaṁ || 5 ||
skandaprasūśca pātu skandhau bāhū ca pāṭalāṅgī mē |
pāṇī ca padmanilayā pāyādaniśaṁ nakhāvaliṁ vijayā || 6 ||
kōdaṇḍinī ca vakṣaḥ kukṣiṁ pāyātkulācalāttabhavā |
kalyāṇītvavatu lagnaṁ kaṭiṁ ca pāyātkalādharaśikhaṇḍā || 7 ||
ūrudvayaṁ ca pāyādumā mr̥ḍānī ca jānunī rakṣēt |
jaṅghē ca ṣōḍaśī mē pāyātpādau ca pāśasr̥ṇihastā || 8 ||
prātaḥ pātu parā māṁ madhyāhnē pātu māṁ maṇigr̥hāntasthā |
śarvāṇyavatu ca sāyaṁ pāyādrātrau ca bhairavī satatam || 9 ||
bhāryāṁ rakṣatu gaurī pāyātputrāṁśca bindugrahapīṭhā |
śrīvidyā ca yaśō mē śīlaṁ cāvyācciraṁ mahārājñī || 10 ||
pavanamayi pāvakamayi kṣōṇīmayi vyōmamayi kr̥pīṭamayi |
śrīmayi śaśimayi ravimayi samayamayi prāṇamayi śivamayītyādi || 11 ||
kālī kapālinī śūlinī bhairavī mātaṅgī pañcamī tripurē |
vāgdēvī vindhyavāsinī bālē bhuvanēśi pālaya ciraṁ mām || 12 ||
abhinavasindūrābhāmamba tvāṁ cintayanti yē hr̥dayē |
upari nipatanti tēṣāmutpalanayanā kaṭākṣakallōlāḥ || 13 ||
vargāṣṭapaṅktikābhirvaśinī mukhābhiradhikr̥tāṁ bhavatīm |
cintayatāṁ pītavarṇāṁ pāpōniryātya yatnatō vadanāt || 14 ||
kanakalatāvadgaurīṁ karṇa vyālōla kuṇḍala dvitayām |
prahasitamukhīṁ ca bhavatīṁ dhyāyantōyē bhavanti mūrdhanyāḥ || 15 ||
śīrṣāṁbhōruhamadhyē śītalapīyūṣavarṣiṇīṁ bhavatīm |
anudinamanucintayatāmāyuṣyaṁ bhavati puṣkalamavanyām || 16 ||
madhurasmitāṁ madāruṇanayanāṁ mātaṅgakuṁbhavakṣōjām |
candrāvataṁsinīṁ tvāṁ satataṁ paśyanti sukr̥tinaḥ kēcit || 17 ||
lalitāyāḥ stavaratnaṁ lalitapadābhiḥ praṇītamāryābhiḥ |
anudinamanucintayatāṁ phalānivaktuṁ pragalbhatē na śivaḥ || 18 ||
pūjā hōmastarpaṇaṁ syānmantraśaktiprabhāvataḥ |
puṣpājya tōyābhāvēpi japamātrēṇa siddhyati || 19 ||
iti śrīlalitāryākavacastōtraratnam |
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.