Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
br̥haspatiruvāca |
namō harāya dēvāya mahāmāyā triśūlinē |
tāpasāya mahēśāya tattvajñānapradāyinē || 1 ||
namō mauñjāya śuddhāya namaḥ kāruṇyamūrtayē |
namō dēvādhidēvāya namō vēdāntadāyinē || 2 ||
namaḥ parāya rudrāya supārāya namō namaḥ |
viśvamūrtē mahēśāya viśvādhārāya tē namaḥ || 3 ||
namō bhaktabhavacchēdakāraṇāyā:’malātmanē |
kālakālāya kālāya kālātītāya tē namaḥ || 4 ||
jitēndriyāya nityāya jitakrōdhāya tē namaḥ |
namaḥ pāṣaṇḍabhaṅgāya namaḥ pāpaharāya tē || 5 ||
namaḥ parvatarājēndrakanyakāpatayē namaḥ |
yōgānandāya yōgāya yōgināṁ patayē namaḥ || 6 ||
prāṇāyāmaparāṇāṁ tu prāṇarakṣāya tē namaḥ |
mūlādhārē praviṣṭāya mūladīpātmanē namaḥ || 7 ||
nābhikandē praviṣṭāya namō hr̥ddēśavartinē |
saccidānandapūrṇāya namaḥ sākṣātparātmanē || 8 ||
namaḥ śivāyādbhutavikramāya tē
namaḥ śivāyādbhutavigrahāya tē |
namaḥ śivāyākhilanāyakāya tē
namaḥ śivāyāmr̥tahētavē namaḥ || 9 ||
sūta uvāca |
ya idaṁ paṭhatē nityaṁ stōtraṁ bhaktyā susamyutaḥ |
tasya muktiḥ karasthā syācchaṅkarapriyakāraṇāt || 10 ||
vidyārthī labhatē vidyāṁ vivāhārthī gr̥hī bhavēt |
vairāgyakāmō labhatē vairāgyaṁ bhavatārakam || 11 ||
tasmāddinē dinē yūyamidaṁ stōtraṁ samāhitāḥ |
paṭhantu bhavanāśārthamidaṁ vō bhavanāśanam || 12 ||
iti śrīskāndē mahāpurāṇē sūtasaṁhitāyāṁ br̥haspatikr̥ta śiva navaratna stavaḥ ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.