Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī budha kavacastōtrasya kātyāyana r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, yaṁ bījaṁ, klīṁ śaktiḥ, ūṁ kīlakaṁ, budhagraha prasādasiddhyarthē japē viniyōgaḥ ||
karanyāsaḥ –
bāṁ aṅguṣṭhābhyāṁ namaḥ |
bīṁ tarjanībhyāṁ namaḥ |
būṁ madhyamābhyāṁ namaḥ |
baiṁ anāmikābhyāṁ namaḥ |
bauṁ kaniṣṭhikābhyāṁ namaḥ |
baḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
bāṁ hr̥dayāya namaḥ |
bīṁ śirasē svāhā |
būṁ śikhāyai vaṣaṭ |
baiṁ kavacāya hum |
bauṁ nētratrayāya vauṣaṭ |
baḥ astrāya phaṭ |
dhyānam –
budhaḥ pustakahastaśca kuṅkumasya samadyutiḥ |
budhaṁ jñānamayaṁ sarvaṁ kuṅkumābhaṁ caturbhujam || 1 ||
khaḍgaśūlagadāpāṇiṁ varadāṅkitamudritam |
pītāmbaradharaṁ dēvaṁ pītamālyānulēpanam || 2 ||
vajrādyābharaṇaṁ caiva kirīṭa makuṭōjjvalam |
śvētāśvarathamārūḍhaṁ mēruṁ caiva pradakṣiṇam || 3 ||
atha kavacam –
budhaḥ pātu śirōdēśaṁ saumyaḥ pātu ca phālakam |
nētrē jñānamayaḥ pātu śrutī pātu vidhūdbhavaḥ || 1 ||
ghrāṇaṁ gandhadharaḥ pātu bhujau pustakabhūṣitaḥ |
madhyaṁ pātu surārādhyaḥ pātu nābhiṁ khagēśvaraḥ || 2 ||
kaṭiṁ kālātmajaḥ pātu ūrū pātu surēśvaraḥ |
jānunī rōhiṇīsūnuḥ pātu jaṅghē phalapradaḥ || 3 ||
pādau bāṇāsanaḥ pātu pātu saumyō:’khilaṁ vapuḥ |
ēṣō:’pi kavacaḥ puṇyaḥ sarvōpadravaśāntidaḥ || 4 ||
sarvarōgapraśamanaḥ sarvaduḥkhanivārakaḥ |
āyurārōgyaśubhadaḥ putrapautrapravardhanaḥ || 5 ||
yaḥ paṭhētkavacaṁ divyaṁ śr̥ṇuyādvā samāhitaḥ |
sarvānkāmānavāpnōti dīrghamāyuśca vindatiḥ || 6 ||
iti śrībrahmavaivartapurāṇē śrī budha kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.