Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīrāhu kavacastōtrasya candramā r̥ṣiḥ, anuṣṭup chandaḥ, rāhurdēvatā, rāṁ bījaṁ, namaḥ śaktiḥ, svāhā kīlakaṁ, rāhu prītyarthē japē viniyōgaḥ |
dhyānam –
rāhuṁ caturbhujaṁ carmaśūlakhaḍgavarāṅginaṁ
kr̥ṣṇāmbaradharaṁ nīlaṁ kr̥ṣṇagandhānulēpanam |
gōmēdhikavibhūṣaṁ ca vicitramakuṭaṁ phaṇiṁ
kr̥ṣṇasiṁharathārūḍhaṁ mēruṁ caivāpradakṣiṇam ||
praṇamāmi sadā rāhuṁ śūrpākāraṁ kirīṭinam |
saiṁhikēyaṁ karālāsyaṁ bhaktānāmabhayapradam || 1 ||
atha kavacam –
nīlāmbaraḥ śiraḥ pātu lalāṭaṁ lōkavanditaḥ |
cakṣuṣī pātu mē rāhuḥ śrōtrē tvardhaśarīravān || 2 ||
nāsikāṁ mē dhūmravarṇaḥ śūlapāṇirmukhaṁ mama | [karālāsyaḥ]
jihvāṁ mē siṁhikāsūnuḥ kaṇṭhaṁ mē kaṭhināṅghrikaḥ || 3 || [kaṣṭanāśanaḥ]
bhujaṅgēśō bhujau pātu nīlamālyāmbaraḥ karau |
pātu vakṣaḥsthalaṁ mantrī pātu kukṣiṁ vidhuntudaḥ || 4 ||
kaṭiṁ mē vikaṭaḥ pātu ūrū mē surapūjitaḥ |
svarbhānurjānunī pātu jaṅghē mē pātu jāḍyahā || 5 ||
gulphau grahapatiḥ pātu pādau mē bhīṣaṇākr̥tiḥ |
sarvāṇaṅgāni mē pātu nīlacandanabhūṣaṇaḥ || 6 ||
rāhōridaṁ kavacamr̥ddhidavastudaṁ yō
bhaktyā paṭhatyanudinaṁ niyataḥ śuciḥ san |
prāpnōti kīrtimatulāṁ śriyamr̥ddhimāyu-
-rārōgyamātmavijayaṁ ca hi tatprasādāt || 7 ||
iti śrīmanmahābhāratē drōṇaparvaṇi dhr̥tarāṣṭrasañjayasaṁvādē śrī rāhu kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.