Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
duṣṭatamō:’pi dayārahitō:’pi
vidharmaviśēṣakr̥tiprathitō:’pi |
durjanasaṅgaratō:’pyavarō:’pi
kr̥ṣṇa tavā:’smi na cā:’smi parasya || 1 ||
lōbharatō:’pyabhimānayutō:’pi
parahitakāraṇakr̥tyakarō:’pi |
krōdhaparō:’pyavivēkahatō:’pi
kr̥ṣṇa tavā:’smi na cā:’smi parasya || 2 ||
kāmamayō:’pi gatāśrayaṇō:’pi
parāśrayagāśayacañcalitō:’pi |
vaiṣayikādarasaṁvalitō:’pi
kr̥ṣṇa tavā:’smi na cā:’smi parasya || 3 ||
uttamadhairyavibhinnatarō:’pi
nijōdarapōṣaṇahētuparō:’pi |
svīkr̥tamatsaramōhamadō:’pi
kr̥ṣṇa tavā:’smi na cā:’smi parasya || 4 ||
bhaktipathādaramātrakr̥tō:’pi
vyarthaviruddhakr̥tiprasr̥tō:’pi |
tvatpadasanmukhatāpatitō:’pi
kr̥ṣṇa tavā:’smi na cā:’smi parasya || 5 ||
saṁsr̥tigēhakalatraratō:’pi
vyarthadhanārjanakhēdasahō:’pi |
unmadamānasasaṁśrayaṇō:’pi
kr̥ṣṇa tavā:’smi na cā:’smi parasya || 6 ||
kr̥ṣṇapathētaradharmaratō:’pi
svasthitavismr̥tisaddhr̥dayō:’pi |
durjanadurvacanādaraṇō:’pi
kr̥ṣṇa tavā:’smi na cā:’smi parasya || 7 ||
vallabhavaṁśajanuḥ sabalō:’pi
svaprabhupādasarōjaphalō:’pi |
laukikavaidikadharmakhalō:’pi
kr̥ṣṇa tavā:’smi na cā:’smi parasya || 8 ||
pañcākṣaramahāmantragarbhitastōtrapāṭhataḥ |
śrīmadācāryadāsānāṁ tadīyatvaṁ bhavēddhruvam || 9 ||
iti śrīharidāsa kr̥taṁ pañcākṣaramantragarbha stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.