Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– saṅkhyā pāṭhaḥ –
ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ |
bhaumē daśasahasrāṇi budhē cāṣṭasahasrakam |
ēkōnaviṁśatirjīvē bhr̥gōrnr̥pasahasrakam |
trayōviṁśatiḥ saurēśca rāhōraṣṭādaśa smr̥tāḥ |
kētōḥ saptasahasrāṇi japasaṅkhyāḥ prakīrtitāḥ || 1
ravi – 7000
candra – 11000
bhauma – 10000
budha – 8000
br̥haspati – 19000
śukra – 16000
śani – 23000
rāhu – 18000
kētu – 7000
– saṅkhyā nirṇayaṁ –
kalpōktaiva kr̥tē saṅkhyā trētāyāṁ dviguṇā bhavēt |
dvāparē triguṇā prōktā kalau saṅkhyā caturguṇā || 2
iti vaiśampāyanasaṁhitāvacanam |
– japapaddhatiḥ –
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama ______ grahapīḍāparihārārthaṁ ______ grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathāsaṅkhyakaṁ ______ grahasya bījamantra japaṁ kariṣyē ||
– sūryaḥ –
dhyānam –
padmāsanaḥ padmakarō dvibāhuḥ
padmadyutiḥ saptaturaṅgavāhaḥ |
divākarō lōkaguruḥ kirīṭī
mayi prasādaṁ vidadhātu dēvaḥ ||
lamityādi pañcapūjā –
laṁ pr̥thivyātmanē gandhaṁ parikalpayāmi |
haṁ ākāśātmanē puṣpaṁ parikalpayāmi |
yaṁ vāyvātmanē dhūpaṁ parikalpayāmi |
raṁ agnyātmanē dīpaṁ parikalpayāmi |
vaṁ amr̥tātmanē naivēdyaṁ parikalpayāmi |
saṁ sarvātmanē sarvōpacārān parikalpayāmi |
bījamantraḥ –
ōṁ hrāṁ hrīṁ hrauṁ saḥ sūryāya namaḥ |
– candraḥ –
dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
śvētadyutirdaṇḍadharō dvibāhuḥ |
candrō:’mr̥tātmā varadaḥ kirīṭī
śrēyāṁsi mahyaṁ vidadhātu dēvaḥ ||
bījamantraḥ –
ōṁ śrāṁ śrīṁ śrauṁ saḥ candrāya namaḥ |
– bhaumaḥ –
dhyānam –
raktāmbarō raktavapuḥ kirīṭī
caturbhujō mēṣagamō gadābhr̥t |
dharāsutaḥ śaktidharaśca śūlī
sadā mama syādvaradaḥ praśāntaḥ ||
bījamantraḥ –
ōṁ krāṁ krīṁ krauṁ saḥ bhaumāya namaḥ |
– budhaḥ –
dhyānam –
pītāmbaraḥ pītavapuḥ kirīṭī
caturbhujō daṇḍadharaśca saumyaḥ |
carmāsidhr̥t sōmasutaḥ su mēruḥ
siṁhādhirūḍhō varadō budhō:’stu ||
bījamantraḥ –
ōṁ brāṁ brīṁ brauṁ saḥ budhāya namaḥ |
– br̥haspatiḥ –
dhyānam –
svarṇāmbaraḥ svarṇavapuḥ kirīṭī
caturbhujō dēvaguruḥ praśāntaḥ |
dadhāti daṇḍaṁ ca kamaṇḍaluṁ ca
tathā:’kṣasūtraṁ varadō:’stu mahyam ||
bījamantraḥ –
ōṁ grāṁ grīṁ grauṁ saḥ guravē namaḥ |
– śukraḥ –
dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
caturbhujō daityaguruḥ praśāntaḥ |
tathāsi daṇḍaṁ ca kamaṇḍaluṁ ca
tathākṣasūtrādvaradō:’stu mahyam ||
bījamantraḥ –
ōṁ drāṁ drīṁ drauṁ saḥ śukrāya namaḥ |
– śaniḥ –
dhyānam –
nīladyutiḥ nīlavapuḥ kirīṭī
gr̥dhrasthitaścāpakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ praśāntaḥ
sadāstu mahyaṁ varamandagāmī ||
bījamantraḥ –
ōṁ prāṁ prīṁ prauṁ saḥ śanaiścarāya namaḥ |
– rāhuḥ –
dhyānam –
nīlāmbarō nīlavapuḥ kirīṭī
karālavaktraḥ karavālaśūlī |
caturbhujaścarmadharaśca rāhuḥ
siṁhādhirūḍhō varadō:’stu mahyam ||
bījamantraḥ –
ōṁ bhrāṁ bhrīṁ bhrauṁ saḥ rāhavē namaḥ |
– kētuḥ –
dhyānam –
dhūmrō dvibāhurvaradō gadābhr̥-
-dgr̥dhrāsanasthō vikr̥tānanaśca |
kirīṭakēyūravibhūṣitāṅgaḥ
sadāstu mē kētugaṇaḥ praśāntaḥ ||
bījamantraḥ –
ōṁ srāṁ srīṁ srauṁ saḥ kētavē namaḥ |
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta ____ grahasya mantrajapēna ____ suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.