Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvā ūcuḥ |
jaya dēvi jaganmātarjaya dēvi parātparē |
jaya kalyāṇanilayē jaya kāmakalātmikē || 1 ||
jayakāri ca vāmākṣi jaya kāmākṣi sundari |
jayākhilasurārādhyē jaya kāmēśi mānadē || 2 ||
jaya brahmamayē dēvi brahmātmakarasātmikē |
jaya nārāyaṇi parē nanditāśēṣaviṣṭapē || 3 ||
jaya śrīkaṇṭhadayitē jaya śrīlalitēmbikē |
jaya śrīvijayē dēvi vijayaśrīsamr̥ddhidē || 4 ||
jātasya jāyamānasya iṣṭāpūrtasya hētavē |
namastasyai trijagatāṁ pālayitryai parātparē || 5 ||
kalāmuhūrtakāṣṭhāharmāsartuśaradātmanē |
namaḥ sahasraśīrṣāyai sahasramukhalōcanē || 6 ||
namaḥ sahasrahastābjapādapaṅkajaśōbhitē |
aṇōraṇutarē dēvi mahatō:’pi mahīyasi || 7 ||
parātparatarē mātastējastējīyasāmapi |
atalaṁ tu bhavētpādau vitalaṁ jānunī tava || 8 ||
rasātalaṁ kaṭīdēśaḥ kukṣistē dharaṇī bhavēt |
hr̥dayaṁ tu bhuvarlōkaḥ svastē mukhamudāhr̥tam || 9 ||
dr̥śaścandrārkadahanā diśastē bāhavōmbikē |
marutastu tavōcchvāsā vācastē śrutayō:’khilāḥ || 10 ||
krīḍā tē lōkaracanā sakhā tē cinmayaḥ śivaḥ |
āhārastē sadānandō vāsastē hr̥dayē satām || 11 ||
dr̥śyādr̥śyasvarūpāṇi rūpāṇi bhuvanāni tē |
śirōruhā ghanāstē tu tārakāḥ kusumāni tē || 12 ||
dharmādyā bāhavastē syuradharmādyāyudhāni tē |
yamāśca niyamāścaiva karapādaruhāstathā || 13 ||
stanau svāhāsvadhākārau lōkōjjīvanakārakau |
prāṇāyāmastu tē nāsā rasanā tē sarasvatī || 14 ||
pratyāhārastvindriyāṇi dhyānam tē dhīstu sattamā |
manastē dhāraṇāśaktirhr̥dayaṁ tē samādhikaḥ || 15 ||
mahīruhāstē:’ṅgaruhāḥ prabhātaṁ vasanaṁ tava |
bhūtaṁ bhavyaṁ bhaviṣyacca nityaṁ ca tava vigrahaḥ || 16 ||
yajñarūpā jagaddhātrī viṣvagrūpā ca pāvanī |
ādau yā tu dayā bhūtā sasarja nikhilāḥ prajāḥ || 17 ||
hr̥dayasthāpi lōkānāmadr̥śyā mōhanātmikā |
nāmarūpavibhāgaṁ ca yā karōti svalīlayā || 18 ||
tānyadhiṣṭhāya tiṣṭhanti tēṣvasaktārthakāmadā |
namastasyai mahādēvyai sarvaśaktyai namō namaḥ || 19 ||
yadājñayā pravartantē vahnisūryēndumārutāḥ |
pr̥thivyādīni bhūtāni tasyai dēvyai namō namaḥ || 20 ||
yā sasarjādidhātāraṁ sargādāvādibhūridam |
dadhāra svayamēvaikā tasyai dēvyai namō namaḥ || 21 ||
yathā dhr̥tā tu dharaṇī yayākāśamamēyayā |
yasyāmudēti savitā tasyai dēvyai namō namaḥ || 22 ||
yatrōdēti jagatkr̥tsnaṁ yatra tiṣṭhati nirbharam |
yatrāntamēti kālē tu tasyai dēvyai namō namaḥ || 23 ||
namō namastē rajasē bhavāyai
namō namaḥ sāttvikasaṁsthitāyai |
namō namastē tamasē harāyai
namō namō nirguṇataḥ śivāyai || 24 ||
namō namastē jagadēkamātrē
namō namastē jagadēkapitrē |
namō namastē:’khilarūpatantrē
namō namastē:’khilayantrarūpē || 25 ||
namō namō lōkagurupradhānē
namō namastē:’khilavāgvibhūtyai |
namō:’stu lakṣmyai jagadēkatuṣṭyai
namō namaḥ śāmbhavi sarvaśaktyai || 26 ||
anādimadhyāntamapāñcabhautikaṁ
hyavāṅmanōgamyamatarkyavaibhavam |
arūpamadvandvamadr̥ṣṭigōcaraṁ
prabhāvamagryaṁ kathamamba varṇyatē || 27 ||
prasīda viśvēśvari viśvavanditē
prasīda vidyēśvari vēdarūpiṇi |
prasīda māyāmayi mantravigrahē
prasīda sarvēśvari sarvarūpiṇi || 28 ||
iti śrībrahmāṇḍamahāpurāṇē uttarabhāgē lalitōpākhyānē trayōdaśō:’dhyāyē viśvarūpa stōtraṁ nāma śrī lalitā stavarājaḥ ||
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.