Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namāmi kālikā dēvīṁ kalikalmaṣanāśinīm |
namāmi śambhupatnīṁ ca namāmi bhavasundarīm || 1 ||
ādyāṁ dēvī namaskr̥tya namastrailōkyamōhinīm |
namāmi satyasaṅkalpāṁ sarvaparvatavāsinīm || 2 ||
pārvatīṁ ca namaskr̥tya namō nityaṁ nagātmajē || 3 ||
mātastvadīya caraṇaṁ śaraṇaṁ surāṇāṁ
dhyānāspadairdiśati vāñchitavāñchanīyam |
yēṣāṁ hr̥di sphurati taccaraṇāravindaṁ
dhanyāsta ēva niyataṁ suralōkapūjyāḥ || 4 ||
gandhaiḥ śubhaiḥ kuṅkuma paṅkalēpai
matistvadīyaṁ caraṇaṁ hi bhaktāḥ |
smaranti śr̥ṇvanti luṭhantidhīrā-
-stēṣāṁ jarānaiva bhavēdbhavāni || 5 ||
tavāṅghri padmaṁ śaraṇaṁ surāṇāṁ
parāparā tvaṁ paramā prakr̥ṣṭiḥ |
dinē dinē dēva bhavēt karasthaḥ
kimanyamuccaiḥ kathayanti santaḥ || 6 ||
kavīndrāṇāṁ darpaṁ karakamalaśōbhā paricitam |
vidhunvajjaṅghā mē sakalagaṇamētadgirisutē || 7 ||
atastvatpādābjaṁ janani satataṁ cētasi mama |
hitaṁ nārībhūtaṁ praṇihitapadaṁ śāṅkaramapi || 8 ||
yē tē daridrāḥ satataṁ hi māta-
-stvadīyapādaṁ manasā namanti |
dēvāsurāḥ siddhavarāśca sarvē
tava prasādāt satataṁ luṭhanti || 9 ||
haristvatpādābjaṁ nikhilajagatāṁ bhūtirabhavat |
śivō dhyātvā dhyātvā kimapi paramaṁ tatparataram || 10 ||
prajānāṁ nāthō:’yaṁ tadanu jagatāṁ sr̥ṣṭivihitam |
kimanyattē mātastava caraṇayugmasya phalatā || 11 ||
indraḥ surāṇāṁ śaraṇaṁ śaraṇyē
prajāpatiḥ kāśyapa ēva nānyaḥ |
varaḥ patirviṣṇubhavaḥ parēśi
tvadīyapādābjaphalaṁ samastam || 12 ||
tvadīyanābhī nava pallavēvā
navāṅkurairlōmavaraiḥ praphullam |
sadā varēṇyē śaraṇaṁ vidhēhi
kiṁ vāparaṁ cittavarairvibhāvyam || 13 ||
tvadīya pādārcita vastu sambhavaḥ
surāsuraiḥ pūjyamavāya śambhuḥ |
tvadīya pādārcana tatparē hariḥ
sudarśanādhīśvaratāmupālabhat || 14 ||
dharitrī gandharūpēṇa rasēna ca jalaṁ dhr̥tam |
tējō vahnisvarūpēṇa praṇavē brahmarūpadhr̥k || 15 ||
mukhaṁ candrākāraṁ tribhuvanapadē yāmasahitaṁ
trinētraṁ mē mātaḥ pariharati yaḥ syāt sa tu paśuḥ |
na siddhistasya syāt suratasatataṁ viśvamakhilaṁ
kaṭākṣaistē mātaḥ saphalapadapadmaṁ sa labhatē || 16 ||
r̥tustvaṁ haristvaṁ śivastvaṁ murārēḥ
purā tvaṁ parā tvaṁ sadaśīrmurārēḥ |
harastvaṁ haristvaṁ śivastvaṁ śivānāṁ
gatistvaṁ gatistvaṁ gatistvaṁ bhavāni || 17 ||
navā:’haṁ navā tvaṁ navā vā kriyāyā
varastvaṁ carustvaṁ śaraṇyaṁ śarāyāḥ |
nadastavaṁ nadīṁ tvaṁ gatistvaṁ nidhīnāṁ
sutastvaṁ sutā tvaṁ pitā tvaṁ gr̥hīṇām || 18 ||
tvadīya muṇḍākhya bhavāni mālāṁ
vidhāya cittē bhava padmajāpyaḥ |
surādhipatvaṁ labhatē munīndraḥ
śaraṇyamētat kimayīha cānyat || 19 ||
narasya muṇḍaṁ ca tathā hi khaḍgaṁ
bhujadvayē yē manasā japanti |
savyētarē dēvi varābhayaṁ ca
bhavanti tē siddhajanā munīndrāḥ || 20 ||
śirōpari tvāṁ hr̥dayē nidhāya
japanti vidyāṁ hr̥dayē kadācit |
sadā bhavētkāvyarasasya vēttā
antē paradvandvamupāśrayēta || 21 ||
digambarā tvāṁ manasā vicintya
japētparākhyāṁ jagatāṁ janīti |
japētparākhyāṁ jagatāṁ matiśca
kiṁvā parākhyāṁ śaraṇaṁ bhavāmaḥ || 22 ||
śivāvirāvaiḥ parivēṣṭitāṁ tvāṁ
nidhāya cittē satataṁ japanti |
bhavēya dēvēśi parāparādi
nirīśatāṁ dēvi parā vadanti || 23 ||
tvadīya śr̥ṅgārarasaṁ nidhāya
japanti mantraṁ yadi vēdamukhyā |
bhavanti tē dēvi janāpavādaṁ
kaviḥ kavīnāmapi cāgrajanmā || 24 ||
vikīrṇavēśāṁ manasā nidhāya
japanti vidyāṁ cakitaṁ kadācit |
sudhādhipatyaṁ labhatē naraḥ sa
kimasti bhūmyāṁ śr̥ṇu kālakāli || 25 ||
tvadīya bījatrayamātarēta-
-jjapanti siddhāstu vimuktihētōḥ |
tadēva mātastavapādapadmā
bhavanti siddhiśca dinatrayē:’pi || 26 ||
tvadīya kūrcadvayajāpakatvā-
-tsurāsurēbhyō:’pi bhavēcca varṇaḥ |
dhanitva pāṇḍityamayanti sarvē
kiṁ vā parān dēvi parāparākhyā || 27 ||
tvadīya lajjādvaya jāpakatvā-
-dbhavēnmahēśāni caturthasiddhiḥ |
tvadīya satsiddhi varaprasādā-
-ttavādhipatyaṁ labhatē narēśaḥ || 28 ||
tataḥ svanāmnaḥ śr̥ṇu mātarēta-
-tphalaṁ caturvarga vadanti santaḥ |
bījatrayaṁ vai punarapyupāsya
surādhipatyaṁ labhatē munīndraḥ || 29 ||
punastathā kūrcayugaṁ japanti
namanti siddhā narasiṁharūpā |
tatō:’pi lajjādvayajāpakatvā
labhanti siddhiṁ manasō janāstē || 30 ||
tripañcārē cakrē janani satataṁ siddhi sahitām |
vicinvan sañcinvan paramamamr̥taṁ dakṣiṇa padam || 31 ||
sadākālī dhyātvā vidhi vihita pūjāparikarā |
na tēṣāṁ saṁsārē vibhavaparibhaṅgapramathanē || 32 ||
tvaṁ śrīstvamīśvarī kālī tvaṁ hrīstvaṁ ca karālikā |
lajjā lakṣmīḥ satī gaurī nityācintyā citiḥ kriyā || 33 ||
akulyādyaiścittē pracayapadapadyaiḥ padayutaiḥ
sadā japtvā stutvā japati hr̥di mantraṁ manuvidā |
na tēṣāṁ saṁsārē vibhavaparibhaṅgapramathanē
kṣaṇaṁ cittaṁ dēvi prabhavati viruddhē parikaram || 34 ||
trayastriṁśaiḥ ślōkairyadi japati mantraṁ stavati ca
namaccaitānētān paramamr̥takalpaṁ sukhakaram |
bhavēt siddhi śuddhau jagati śirasā tvatpadayugam
praṇamyaṁ prakāmyaṁ varasurajanaiḥ pūjyavitatim || 35 ||
iti śrī kālī krama stavaḥ |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.