Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmacchaṅkarapāṇipallavakirallōlambamālōllasa-
-nmālālōlakalāpakālakabarībhārāvalībhāsurīm |
kāruṇyāmr̥tavārirāśilaharīpīyūṣavarṣāvalīṁ
bālāmbāṁ lalitālakāmanudinaṁ śrībhadrakālīṁ bhajē || 1 ||
hēlādāritadārikāsuraśiraḥśrīvīrapāṇōnmada-
-śrēṇīśōṇitaśōṇimādharapuṭīṁ vīṭīrasāsvādinīm |
pāṭīrādisugandhicūcukataṭīṁ śāṭīkuṭīrastanīṁ
ghōṭīvr̥ndasamānadhāṭiyuyudhīṁ śrībhadrakālīṁ bhajē || 2 ||
bālārkāyutakōṭibhāsurakirīṭāmuktamugdhālaka-
-śrēṇīninditavāsikāmarusarōjākāñcalōruśriyam |
vīṇāvādanakauśalāśayaśayaśyānandasandāyinī-
-mambāmambujalōcanāmanudinaṁ śrībhadrakālīṁ bhajē || 3 ||
mātaṅgaśrutibhūṣiṇīṁ madhudharīvāṇīsudhāmōṣiṇīṁ
bhrūvikṣēpakaṭākṣavīkṣaṇavisargakṣēmasaṁhāriṇīm |
mātaṅgīṁ mahiṣāsurapramathinīṁ mādhuryadhuryākara-
-śrīkārōttarapāṇipaṅkajapuṭīṁ śrībhadrakālīṁ bhajē || 4 ||
mātaṅgānanabāhulēyajananīṁ mātaṅgasaṅgāminīṁ
cētōhāritanucchavīṁ śapharikācakṣuṣmatīmambikām |
jr̥mbhatprauḍhiniśumbhaśumbhamathinīmambhōjabhūpūjitāṁ
sampatsantatidāyinīṁ hr̥di sadā śrībhadrakālīṁ bhajē || 5 ||
ānandaikataraṅgiṇīmamalahr̥nnālīkahaṁsīmaṇīṁ
pīnōttuṅgaghanastanāṁ ghanalasatpāṭīrapaṅkōjjvalām |
kṣaumāvītanitambabimbaraśanāsyūtakvaṇat kiṅkiṇīṁ
ēṇāṅkāmbujabhāsurāsyanayanāṁ śrībhadrakālīṁ bhajē || 6 ||
kālāmbhōdakalāyakōmalatanucchāyāśitībhūtimat
saṅkhyānāntaritastanāntaralasanmālākilanmauktikām |
nābhīkūpasarōjanālavilasacchātōdarīśāpadīṁ
dūrīkurvayi dēvi ghōraduritaṁ śrībhadrakālīṁ bhajē || 7 ||
ātmīyastanakumbhakuṅkumarajaḥpaṅkāruṇālaṅkr̥ta-
-śrīkaṇṭhaurasabhūribhūtimamarīkōṭīrahīrāyitām |
vīṇāpāṇisanandananditapadāmēṇīviśālēkṣaṇāṁ
vēṇīhrīṇitakālamēghapaṭalīṁ śrībhadrakālīṁ bhajē || 8 ||
dēvīpādapayōjapūjanamiti śrībhadrakālyaṣṭakaṁ
rōgaughāghaghanānilāyitamidaṁ prātaḥ pragēyaṁ paṭhan |
śrēyaḥ śrīśivakīrtisampadamalaṁ samprāpya sampanmayīṁ
śrīdēvīmanapāyinīṁ gatimayan sō:’yaṁ sukhī vartatē ||
iti śrīnārāyaṇaguruviracitaṁ śrībhadrakālyaṣṭakam |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.