Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
viśvēśvarī nikhiladēvamaharṣipūjyā
siṁhāsanā trinayanā bhujagōpavītā |
śaṅkhāmbujāsya:’mr̥takumbhaka pañcaśākhā
rājñī sadā bhagavatī bhavatu prasannā || 1 ||
janmāṭavīpradahanē davavahnibhūtā
tatpādapaṅkajarajōgata cētasāṁ yā |
śrēyōvatāṁ sukr̥tināṁ bhavapāśabhēttrī
rājñī sadā bhagavatī bhavatu prasannā || 2 ||
dēvyā yayā danujarākṣasaduṣṭacētō
nyagbhāvitaṁ caraṇanūpuraśiñjitēna |
indrādidēvahr̥dayaṁ pravikāsayantī
rājñī sadā bhagavatī bhavatu prasannā || 3 ||
duḥkhārṇavē hi patitaṁ śaraṇāgataṁ yā
cōddhatya sā nayati dhāma paraṁ dayābdhiḥ |
viṣṇurgajēndramiva bhītabhayāpahartrī
rājñī sadā bhagavatī bhavatu prasannā || 4 ||
yasyā vicitramakhilaṁ hi jagatprapañcaṁ
kukṣau vilīnamapi sr̥ṣṭivisr̥ṣṭirūpāt |
āvirbhavatyavirataṁ cidacitsvabhāvaṁ
rājñī sadā bhagavatī bhavatu prasannā || 5 ||
yatpādapaṅkajarajaḥkaṇaja prasādā-
-dyōgīśvarairvigatakalmaṣamānasaistat |
prāptaṁ padaṁ janivināśaharaṁ paraṁ sā
rājñī sadā bhagavatī bhavatu prasannā || 6 ||
yatpādapaṅkajarajāṁsi manōmalāni
saṁmārjayanti śivaviṣṇuviriñcidēvaiḥ |
mr̥gyānya:’paścimatanōḥ praṇutāni mātā
rājñī sadā bhagavatī bhavatu prasannā || 7 ||
yaddarśanāmr̥tanadī mahadōghayuktā
samplāvayatyakhilabhēdaguhāsva:’nantā |
tr̥ṣṇāharā sukr̥tināṁ bhavatāpahartrī
rājñī sadā bhagavatī bhavatu prasannā || 8 ||
yatpādacintana divākararaśmimālā
cāntarbahiṣkaraṇavargasarōjaṣaṇḍam |
jñānōdayē sati vikāsya tamōpahartrī
rājñī sadā bhagavatī bhavatu prasannā || 9 ||
haṁsasthitā sakalaśabdamayī bhavānī
vāgvādinī hr̥daya puṣkara cāriṇīyā |
haṁsīva haṁsa rajanīśvara vahninētrā
rājñī sadā bhagavatī bhavatu prasannā || 10 ||
yā sōmasūryavapuṣā satataṁ sarantī
mūlāśrayāttaḍidivā:’:’vidhirandhramīḍhyā |
madhyasthitā sakalanāḍisamūha pūrṇā
rājñī sadā bhagavatī bhavatu prasannā || 11 ||
caitanyapūrita samastajagadvicitrā
mātr̥ pramēyaparimāṇatayā cakāsti |
yā pūrṇavr̥tyahamiti svapadādhirūḍhā
rājñī sadā bhagavatī bhavatu prasannā || 12 ||
yā citkramakramatayā pravibhāti nityā
svātantrya śaktiramalā gatabhēdabhāvā |
svātmasvarūpasuvimarśaparaiḥ sugamyā
rājñī sadā bhagavatī bhavatu prasannā || 13 ||
yā kr̥tyapañcakanibhālanalālasaistaiḥ
sandr̥śyatē nikhilavēdyagatāpi śaśvat |
sāntardhr̥tā parapramātr̥padaṁ viśantī
rājñī sadā bhagavatī bhavatu prasannā || 14 ||
yā:’nuttarātmani padē paramā:’mr̥tābdhau
svātantryaśaktilaharīva bahiḥ sarantī |
saṁlīyatē svarasataḥ svapadē sabhāvā
rājñī sadā bhagavatī bhavatu prasannā || 15 ||
mērōḥ sadaiva hi darīṣuvicitravāgbhi-
-rgāyanti yā bhagavatīṁ parivādinībhiḥ |
vidyādharā hi pulakāṅkita vigrahāḥ sā
rājñī sadā bhagavatī bhavatu prasannā || 16 ||
rājñī sadā bhagavatī manasā smarāmi
rājñī sadā bhagavatī vacasā gr̥ṇāmi |
rājñī sadā bhagavatī śirasā namāmi
rājñī sadā bhagavatī śaraṇaṁ prapadyē || 17 ||
rājñyāḥ stōtramidaṁ puṇyaṁ yaḥ paṭhēdbhaktimānnaraḥ |
nityaṁ dēvyāḥ prasādēna śivasāyujyamāpnuyāt || 18 ||
iti śrīvidyādhara viracitaṁ śrī rājñī stōtram |
See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.