Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīdattātrēyāṣṭōttaraśatanāma stōtramahāmantrasya brahmaviṣṇumahēśvarā r̥ṣayaḥ, śrīdattātrēyō dēvatā, anuṣṭup chandaḥ, śrīdattātrēya prītyarthē nāmaparāyaṇē viniyōgaḥ |
karanyāsaḥ –
ōṁ drāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ drīṁ tarjanībhyāṁ namaḥ |
ōṁ drūṁ madhyamābhyāṁ namaḥ |
ōṁ draiṁ anāmikābhyāṁ namaḥ |
ōṁ drauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ draḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ drāṁ hr̥dayāya namaḥ |
ōṁ drīṁ śirasē svāhā |
ōṁ drūṁ śikhāyai vaṣaṭ |
ōṁ draiṁ kavacāya hum |
ōṁ drauṁ nētratrayāya vauṣaṭ |
ōṁ draḥ astrāya phaṭ |
ōṁ bhūrbhuvaḥ suvarōmiti digbandhaḥ |
dhyānam |
digambaraṁ bhasmavilēpitāṅgaṁ
cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca |
padmānanaṁ yōgimunīndra vandyaṁ
dhyāyāmi taṁ dattamabhīṣṭasiddhyai ||
lamityādi pañcapūjāḥ |
ōṁ laṁ pr̥thivītattvātmanē śrīdattātrēyāya namaḥ gandhaṁ parikalpayāmi |
ōṁ haṁ ākāśatattvātmanē śrīdattātrēyāya namaḥ puṣpaṁ parikalpayāmi |
ōṁ yaṁ vāyutattvātmanē śrīdattātrēyāya namaḥ dhūpaṁ parikalpayāmi |
ōṁ raṁ vahnitattvātmanē śrīdattātrēyāya namaḥ dīpaṁ parikalpayāmi |
ōṁ vaṁ amr̥tatattvātmanē śrīdattātrēyāya namaḥ amr̥tanaivēdyaṁ parikalpayāmi |
ōṁ saṁ sarvatattvātmanē śrīdattātrēyāya namaḥ sarvōpacārān parikalpayāmi |
atha stōtram |
anasūyāsutō dattō hyatriputrō mahāmuniḥ |
yōgīndraḥ puṇyapuruṣō dēvēśō jagadīśvaraḥ || 1 ||
paramātmā paraṁ brahma sadānandō jagadguruḥ |
nityatr̥ptō nirvikārō nirvikalpō nirañjanaḥ || 2 ||
guṇātmakō guṇātītō brahmaviṣṇuśivātmakaḥ |
nānārūpadharō nityaḥ śāntō dāntaḥ kr̥pānidhiḥ || 3 ||
bhaktipriyō bhavaharō bhagavānbhavanāśanaḥ |
ādidēvō mahādēvaḥ sarvēśō bhuvanēśvaraḥ || 4 ||
vēdāntavēdyō varadō viśvarūpō:’vyayō hariḥ |
saccidānandaḥ sarvēśō yōgīśō bhaktavatsalaḥ || 5 ||
digambarō divyamūrtirdivyabhūtivibhūṣaṇaḥ |
anādisiddhaḥ sulabhō bhaktavāñchitadāyakaḥ || 6 ||
ēkō:’nēkō hyadvitīyō nigamāgamapaṇḍitaḥ |
bhuktimuktipradātā ca kārtavīryavarapradaḥ || 7 ||
śāśvatāṅgō viśuddhātmā viśvātmā viśvatōmukhaḥ |
sarvēśvaraḥ sadātuṣṭaḥ sarvamaṅgaladāyakaḥ || 8 ||
niṣkalaṅkō nirābhāsō nirvikalpō nirāśrayaḥ |
puruṣōttamō lōkanāthaḥ purāṇapuruṣō:’naghaḥ || 9 ||
apāramahimā:’nantō hyādyantarahitākr̥tiḥ |
saṁsāravanadāvāgnirbhavasāgaratārakaḥ || 10 ||
śrīnivāsō viśālākṣaḥ kṣīrābdhiśayanō:’cyutaḥ |
sarvapāpakṣayakarastāpatrayanivāraṇaḥ || 11 ||
lōkēśaḥ sarvabhūtēśō vyāpakaḥ karuṇāmayaḥ |
brahmādivanditapadō munivandyaḥ stutipriyaḥ || 12 ||
nāmarūpakriyātītō niḥspr̥hō nirmalātmakaḥ |
māyādhīśō mahātmā ca mahādēvō mahēśvaraḥ || 13 ||
vyāghracarmāmbaradharō nāgakuṇḍalabhūṣaṇaḥ |
sarvalakṣaṇasampūrṇaḥ sarvasiddhipradāyakaḥ || 14 ||
sarvajñaḥ karuṇāsindhuḥ sarpahāraḥ sadāśivaḥ |
sahyādrivāsaḥ sarvātmā bhavabandhavimōcanaḥ |
viśvambharō viśvanāthō jagannāthō jagatprabhuḥ || 15 ||
ōṁ bhūrbhuvaḥ suvarōmiti digvimōkaḥ ||
nityaṁ paṭhati yō bhaktyā sarvapāpaiḥ pramucyatē |
sarvaduḥkhapraśamanaṁ sarvāriṣṭanivāraṇam || 16 ||
bhōgamōkṣapradaṁ nr̥ṇāṁ dattasāyujyadāyakam |
paṭhanti yē prayatnēna satyaṁ satyaṁ vadāmyaham || 17 ||
iti brahmāṇḍapurāṇē brahmanāradasaṁvādē śrī dattātrēyāṣṭōttaraśatanāma stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.