Sri Gayatri Stavaraja – śrī gāyatrī stavarājaḥ


asya śrīgāyatrīstavarājastōtramantrasya viśvāmitra r̥ṣiḥ, sakalajananī catuṣpadā śrīgāyatrī paramātmā dēvatā, sarvōtkr̥ṣṭaṁ paraṁ dhāma prathamapādō bījaṁ, dvitīyaḥ śaktiḥ, tr̥tīyaḥ kīlakaṁ, daśapraṇavasamyuktā savyāhr̥tikā turīyapādō vyāpakaṁ, mama dharmārthakāmamōkṣārthē japē viniyōgaḥ | nyāsaṁ kr̥tvā dhyāyēt |

atha dhyānam |
gāyatrīṁ vēdadhātrīṁ śatamakhaphaladāṁ vēdaśāstraikavēdyāṁ
cicchaktiṁ brahmavidyāṁ paramaśivapadāṁ śrīpadaṁ vai karōti |
sarvōtkr̥ṣṭaṁ padaṁ tatsavituranupadāntē varēṇyaṁ śaraṇyaṁ
bhargō dēvasya dhīmahyabhidadhati dhiyō yō naḥ pracōdayāt || 1 ||

ityaurvatējaḥ |

sāmrājyabījaṁ praṇavaṁ tripādaṁ
savyāpasavyaṁ prajapētsahasrakam |
sampūrṇakāmaṁ praṇavaṁ vibhūtiṁ
tathā bhavēdvākyavicitravāṇī || 2 ||

śubhaṁ śivaṁ śōbhanamastu mahyaṁ
saubhāgyabhōgōtsavamastu nityam |
prakāśavidyātrayaśāstrasarvaṁ
bhajēnmahāmantraphalaṁ priyē vai || 3 ||

brahmāstraṁ brahmadaṇḍaṁ śirasi śikhimahadbrahmaśīrṣaṁ namō:’ntaṁ
sūktaṁ pārāyaṇōktaṁ praṇavamatha mahāvākyasiddhāntamūlam |
turyaṁ trīṇi dvitīyaṁ prathamamanumahāvēdavēdāntasūktaṁ
nityaṁ smr̥tyānusāraṁ niyamitacaritaṁ mūlamantraṁ namō:’ntam || 4 ||

astraṁ śastrahataṁ tvaghōrasahitaṁ daṇḍēna vājīhataṁ
cādityādihataṁ śirō:’ntasahitaṁ pāpakṣayārthaṁ param |
turyāntyādivilōmamantrapaṭhanaṁ bījaṁ śikhāntōrdhvakaṁ
nityaṁ kālaniyamyavipraviduṣāṁ kiṁ duṣkr̥taṁ bhūsurān || 5 ||

nityaṁ muktipradaṁ niyamya pavanaṁ nirghōṣaśaktitrayaṁ
samyagjñānagurūpadēśavidhivaddēvīṁ śikhāṁ tāmapi |
ṣaṣṭyaikōttarasaṅkhyayānugatasauṣumnādimārgatrayīṁ
dhyāyēnnityasamastavēdajananīṁ dēvīṁ trisandhyāmayīm || 6 ||

gāyatrīṁ sakalāgamārthaviduṣāṁ saurasya bījēśvarīṁ
sarvāmnāyasamastamantrajananīṁ sarvajñadhāmēśvarīm |
brahmāditrayasampuṭārthakaraṇīṁ saṁsārapārāyaṇīṁ
sandhyāṁ sarvasamānatantra parayā brahmānusandhāyinīm || 7 ||

ēkadvitricatuḥsamānagaṇanāvarṇāṣṭakaṁ pādayōḥ
pādādau praṇavādimantrapaṭhanē mantratrayī sampuṭām |
sandhyāyāṁ dvipadaṁ paṭhētparataraṁ sāyaṁ turīyaṁ yutaṁ
nityānityamanantakōṭiphaladaṁ prāptaṁ namaskurmahē || 8 ||

ōjō:’sīti sahō:’syahō balamasi bhrājō:’si tējasvinī
varcasvī savitāgnisōmamamr̥taṁ rūpaṁ paraṁ dhīmahi |
dēvānāṁ dvijavaryatāṁ munigaṇē muktyarthināṁ śāntinā-
-mōmityēkamr̥caṁ paṭhanti yaminō yaṁ yaṁ smarētprāpnuyāt || 9 ||

ōmityēkamajasvarūpamamalaṁ tatsaptadhā bhājitaṁ
tāraṁ tantrasamanvitaṁ paratarē pādatrayaṁ garbhitam |
āpō jyōti rasō:’mr̥taṁ janamahaḥ satyaṁ tapaḥ svarbhuva-
-rbhūyō bhūya namāmi bhūrbhuvaḥsvarōmētairmahāmantrakam || 10 ||

ādau bindumanusmaran paratarē bālā trivarṇōccaran
vyāhr̥tyādisabinduyuktatripadātāratrayaṁ turyakam |
ārōhādavarōhataḥ kramagatā śrīkuṇḍalītthaṁ sthitā
dēvī mānasapaṅkajē trinayanā pañcānanā pātu mām || 11 ||

sarvē sarvavaśē samastasamayē satyātmikē sāttvikē
sāvitrīsavitātmikē śaśiyutē sāṅkhyāyanī gōtrajē |
sandhyātrīṇyupakalpya saṅgrahavidhiḥ sandhyābhidhānāmakē
gāyatrīpraṇavādimantraguruṇā samprāpya tasmai namaḥ || 12 ||

kṣēmaṁ divyamanōrathāḥ paratarē cētaḥ samādhīyitāṁ
jñānaṁ nityavarēṇyamētadamalaṁ dēvasya bhargō dhiyan |
mōkṣaśrīrvijayārthinō:’tha savituḥ śrēṣṭhaṁ vidhistatpadaṁ
prajñā mēdha pracōdayātpratidinaṁ yō naḥ padaṁ pātu mām || 13 ||

satyaṁ tatsaviturvarēṇyaviralaṁ viśvādimāyātmakaṁ
sarvādyaṁ pratipādapādaramayā tāraṁ tathā manmatham |
turyānyatritayaṁ dvitīyamaparaṁ samyōgasavyāhr̥tiṁ
sarvāmnāyamanōnmanīṁ manasijāṁ dhyāyāmi dēvīṁ parām || 14 ||

ādau gāyatrimantraṁ gurukr̥taniyamaṁ dharmakarmānukūlaṁ
sarvādyaṁ sārabhūtaṁ sakalamanumayaṁ dēvatānāmagamyam |
dēvānāṁ pūrvadēvaṁ dvijakulamunibhiḥ siddhavidyādharādyaiḥ
kō vā vaktuṁ samarthastava manumahimābījarājādimūlam || 15 ||

gāyatrīṁ tripadāṁ tribījasahitāṁ trivyāhr̥tiṁ tripadāṁ
tribrahmā triguṇāṁ trikālaniyamāṁ vēdatrayīṁ tāṁ parām |
sāṅkhyāditrayarūpiṇīṁ trinayanāṁ mātr̥trayīṁ tatparāṁ
trailōkya tridaśatrikōṭisahitāṁ sandhyāṁ trayīṁ tāṁ numaḥ || 16 ||

ōmityētattrimātrā tribhuvanakaraṇaṁ trisvaraṁ vahnirūpaṁ
trīṇi trīṇi tripādaṁ triguṇaguṇamayaṁ traipurāntaṁ trisūktam |
tattvānāṁ pūrvaśaktiṁ dvitayagurupadaṁ pīṭhayantrātmakaṁ taṁ
tasmādētattripādaṁ tripadamanusaraṁ trāhi māṁ bhō namastē || 17 ||

svasti śraddhā:’timēdhā madhumatimadhuraḥ saṁśayaḥ prajñakānti-
-rvidyābuddhirbalaṁ śrīratuladhanapatiḥ saumyavākyānuvr̥ttiḥ |
mēdhā prajñā pratiṣṭhā mr̥dupatimadhurāpūrṇavidyā prapūrṇaṁ
prāptaṁ pratyūṣacintyaṁ praṇavaparavaśātprāṇināṁ nityakarma || 18 ||

pañcāśadvarṇamadhyē praṇavaparayutē mantramādyaṁ namōntaṁ
sarvaṁ savyāpasavyaṁ śataguṇamabhitō varṇamaṣṭōttaraṁ tē |
ēvaṁ nityaṁ prajaptaṁ tribhuvanasahitaṁ turyamantraṁ tripādaṁ
jñānaṁ vijñānagamyaṁ gaganasusadr̥śaṁ dhyāyatē yaḥ sa muktaḥ || 19 ||

ādikṣāntasabinduyuktasahitaṁ mēruṁ kṣakārātmakaṁ
vyastāvyastasamastavargasahitaṁ pūrṇaṁ śatāṣṭōttaram |
gāyatrīṁ japatāṁ trikālasahitāṁ nityaṁ sanaimittikaṁ
ēvaṁ jāpyaphalaṁ śivēna kathitaṁ sadbhōgamōkṣapradam || 20 ||

saptavyāhr̥tisaptatāravikr̥tiḥ satyaṁ varēṇyaṁ dhr̥tiḥ
sarvaṁ tatsavituśca dhīmahi mahābhargasya dēvaṁ bhajē |
dhāmnō dhāma samādhidhāraṇamahān dhīmatpadaṁ dhyāyatē
ōṁ tatsarvamanuprapūrṇadaśakaṁ pādatrayaṁ kēvalam || 21 ||

vijñānaṁ vilasadvivēkavacasaḥ prajñānusandhāriṇīṁ
śraddhāmēdhyayaśaḥ śiraḥ sumanasaḥ svasti śriyaṁ tvāṁ sadā |
āyuṣyaṁ dhanadhānyalakṣmimatulaṁ dēvīṁ kaṭākṣaṁ paraṁ
tatkālē sakalārthasādhanamahānmuktirmahatvaṁ padam || 22 ||

pr̥thvī gandhō:’rcanāyāṁ nabhasi kusumatā vāyudhūpaprakarṣō
vahnirdīpaprakāśō jalamamr̥tamayaṁ nityasaṅkalpapūjā |
ētatsarvaṁ nivēdyaṁ sukhavasati hr̥di sarvadā dampatīnāṁ
tvaṁ sarvajña śivaṁ kuruṣva mamatā nāhaṁ tvayā jñēyasi || 23 ||

saumyaṁ saubhāgyahētuṁ sakalasukhakaraṁ sarvasaukhyaṁ samastaṁ
satyaṁ sadbhōganityaṁ sukhajanasuhr̥daṁ sundaraṁ śrīsamastam |
saumaṅgalyaṁ samagraṁ sakalaśubhakaraṁ svastivācaṁ samastaṁ
sarvādyaṁ sadvivēkaṁ tripadapadayugaṁ prāptumadhyāsamastam || 24 ||

gāyatrīpadapañcapañcapraṇavadvandvaṁ tridhā sampuṭaṁ
sr̥ṣṭyādikramamantrajāpyadaśakaṁ dēvīpadaṁ kṣuttrayam |
mantrādisthitikēṣu sampuṭamidaṁ śrīmātr̥kāvēṣṭitaṁ
varṇāntyādivilōmamantrajapanaṁ saṁhārasammōhanam || 25 ||

bhūrādyaṁ bhūrbhuvasvastripadapadayutaṁ tryakṣamādyantayōjyaṁ
sr̥ṣṭisthityantakāryaṁ kramaśikhisakalaṁ sarvamantraṁ praśastam |
sarvāṅgaṁ mātr̥kāṇāṁ manumayavapuṣaṁ mantrayōgaṁ prayuktaṁ
saṁhāraṁ kṣādivarṇaṁ vasuśatagaṇanaṁ mantrarājaṁ namāmi || 26 ||

viśvāmitramudāhr̥taṁ hitakaraṁ sarvārthasiddhipradaṁ
stōtrāṇāṁ paramaṁ prabhātasamayē pārāyaṇaṁ nityaśaḥ |
vēdānāṁ vidhivādamantrasakalaṁ siddhipradaṁ sampadāṁ
samprāpnōti paratra sarvasukhadaṁ cāyuṣyamārōgyatām || 27 ||

iti śrīviśvāmitra kr̥ta śrī gāyatrī stavarājaḥ |


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed