Sri Vasya Varahi Stotram – śrī vaśyavārāhī stōtram


śrī vaśyavārāhī stōtram

asya śrī vaśyavārāhī stōtra mahāmantrasya nārada r̥ṣiḥ anuṣṭup chandaḥ śrī vaśyavārāhī dēvatā aiṁ bījaṁ klīṁ śaktiḥ glauṁ kīlakaṁ mama sarvavaśārthē japē viniyōgaḥ |

r̥ṣyādinyāsaḥ –
nārada r̥ṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
vaśyavārāhi dēvatāyai namaḥ hr̥dayē |
aiṁ bījāya namaḥ guhyē |
klīṁ śaktayē namaḥ pādayōḥ |
glauṁ kīlakāya namaḥ nabhau |
mama sarvavaśārthē japē viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ aiṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ glauṁ madhyamābhyāṁ namaḥ |
ōṁ aśvārūḍhā anāmikābhyāṁ namaḥ |
ōṁ sarvavaśyavārāhyai kaniṣṭhikābhyāṁ namaḥ |
ōṁ mama sarvavaśaṅkari kuru kuru ṭhaḥ ṭhaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ aiṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ glauṁ śikhāyai vaṣaṭ |
ōṁ aśvārūḍhā kavacāya hum |
ōṁ sarvavaśyavārāhyai nētratrayāya vauṣaṭ |
ōṁ mama sarvavaśaṅkari kuru kuru ṭhaḥ ṭhaḥ astrāya phaṭ |

atha dhyānam –
tārē tāriṇi dēvi viśvajanani prauḍhapratāpānvitē
tārē dikṣu vipakṣa yakṣa dalini vācā calā vāruṇī |
lakṣmīkāriṇi kīrtidhāriṇi mahāsaubhāgyasandhāyini
rūpaṁ dēhi yaśaśca dēhi satataṁ vaśyaṁ jagatyāvr̥tam ||

lamityādi pañcapūjāḥ –
laṁ pr̥thivyātmikāyai gandhaṁ parikalpayāmi |
haṁ ākāśātmikāyai puṣpaṁ parikalpayāmi |
yaṁ vāyvātmikāyai dhūpaṁ parikalpayāmi |
raṁ agnyātmikāyai dīpaṁ parikalpayāmi |
vaṁ amr̥tātmikāyai naivēdyaṁ parikalpayāmi |
saṁ sarvātmikāyai sarvōpacārān parikalpayāmi |

atha mantraḥ –
ōṁ aiṁ klīṁ glauṁ aśvārūḍhā sarvavaśyavārāhī mama sarvavaśaṅkari kuru kuru ṭhaḥ ṭhaḥ ||

atha stōtram –
aśvārūḍhē raktavarṇē smitasaumyamukhāmbujē |
rājyastrī sarvajantūnāṁ vaśīkaraṇanāyikē || 1 ||

vaśīkaraṇakāryārthaṁ purā dēvēna nirmitam |
tasmādvaśyavārāhī sarvānmē vaśamānaya || 2 ||

yathā rājā mahājñānaṁ vastraṁ dhānyaṁ mahāvasu |
mahyaṁ dadāti vārāhi yathā tvaṁ vaśamānaya || 3 ||

antarbahiśca manasi vyāpārēṣu sabhāsu ca |
yathā māmēvaṁ smarati tathā vaśyaṁ vaśaṁ kuru || 4 ||

cāmaraṁ dōlikāṁ chatraṁ rājacihnāni yacchati |
abhīṣṭaṁ sampradōrājyaṁ yathā dēvi vaśaṁ kuru || 5 ||

manmathasmaraṇādrāmāratiryātu mayā saha |
strīratnēṣu mahatprēma tathā janaya kāmadē || 6 ||

mr̥gapakṣyādayāḥ sarvē māṁ dr̥ṣṭvā prēmamōhitāḥ |
anugacchati māmēva tvatprasādāddayāṁ kuru || 7 ||

vaśīkaraṇakāryārthaṁ yatra yatra prayuñjati |
sammōhanārthaṁ vardhitvāttatkāryaṁ tatra karṣaya || 8 ||

vaśamastīti caivātra vaśyakāryēṣu dr̥śyatē |
tathā māṁ kuru vārāhī vaśyakārya pradarśaya || 9 ||

vaśīkaraṇa bāṇāstraṁ bhaktyāpaddhinivāraṇam |
tasmādvaśyavārāhī jagatsarvaṁ vaśaṁ kuru || 10 ||

vaśyastōtramidaṁ dēvyā trisandhyaṁ yaḥ paṭhēnnaraḥ |
abhīṣṭaṁ prāpnuyādbhaktō ramāṁ rājyaṁ yathāpi vaḥ || 11 ||

iti atharvaśikhāyāṁ śrī vaśyavārāhī stōtram |


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed