Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīpārvatyuvāca |
dēvadēva mahādēva śaṅkara prāṇavallabha |
kavacaṁ śrōtumicchāmi bālāyā vada mē prabhō || 1 ||
śrīmahēśvara uvāca |
śrībālākavacaṁ dēvi mahāprāṇādhikaṁ param |
vakṣyāmi sāvadhānā tvaṁ śr̥ṇuṣvāvahitā priyē || 2 ||
atha dhyānam |
aruṇakiraṇajālaiḥ rañjitāśāvakāśā
vidhr̥tajapavaṭīkā pustakābhītihastā |
itarakaravarāḍhyā phullakahlārasaṁsthā
nivasatu hr̥di bālā nityakalyāṇaśīlā ||
atha kavacam |
vāgbhavaḥ pātu śirasi kāmarājastathā hr̥di |
śaktibījaṁ sadā pātu nābhau guhyē ca pādayōḥ || 1 ||
aiṁ klīṁ sauḥ vadanē pātu bālā māṁ sarvasiddhayē |
hasakalahrīṁ sauḥ pātu skandhē bhairavī kaṇṭhadēśataḥ || 2 ||
sundarī nābhidēśē:’vyāccarcē kāmakalā sadā |
bhrūnāsayōrantarālē mahātripurasundarī || 3 ||
lalāṭē subhagā pātu bhagā māṁ kaṇṭhadēśataḥ |
bhagōdayā tu hr̥dayē udarē bhagasarpiṇī || 4 ||
bhagamālā nābhidēśē liṅgē pātu manōbhavā |
guhyē pātu mahāvīrā rājarājēśvarī śivā || 5 ||
caitanyarūpiṇī pātu pādayōrjagadambikā |
nārāyaṇī sarvagātrē sarvakārya śubhaṅkarī || 6 ||
brahmāṇī pātu māṁ pūrvē dakṣiṇē vaiṣṇavī tathā |
paścimē pātu vārāhī hyuttarē tu mahēśvarī || 7 ||
āgnēyyāṁ pātu kaumārī mahālakṣmīśca nirr̥tau |
vāyavyāṁ pātu cāmuṇḍā cēndrāṇī pātu caiśakē || 8 ||
jalē pātu mahāmāyā pr̥thivyāṁ sarvamaṅgalā |
ākāśē pātu varadā sarvatō bhuvanēśvarī || 9 ||
idaṁ tu kavacaṁ nāma dēvānāmapi durlabham |
paṭhētprātaḥ samutthāya śuciḥ prayatamānasaḥ || 10 ||
nāmayō vyādhayastasya na bhayaṁ ca kvacidbhavēt |
na ca mārībhayaṁ tasya pātakānāṁ bhayaṁ tathā || 11 ||
na dāridryavaśaṁ gacchēttiṣṭhēnmr̥tyuvaśē na ca |
gacchēcchivapuraṁ dēvi satyaṁ satyaṁ vadāmyaham || 12 ||
yadidaṁ kavacaṁ jñātvā śrībālāṁ yō japēcchivē |
sa prāpnōti phalaṁ sarvaṁ śivasāyujyasambhavam || 13 ||
iti śrīrudrayāmalē śrī bālā kavacam |
See more śrī bālā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.