Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tattvataḥ param |
nāmnāṁ sahasraṁ paramaṁ sumukhyāḥ siddhayē hitam || 1 ||
sahasranāmapāṭhī yaḥ sarvatra vijayī bhavēt |
parābhavō na tasyāsti sabhāyāṁ vā mahāraṇē || 2 ||
yathā tuṣṭā bhavēddēvī sumukhī cāsya pāṭhataḥ |
tathā bhavati dēvēśi sādhakaḥ śiva ēva saḥ || 3 ||
aśvamēdhasahasrāṇi vājapēyasya kōṭayaḥ |
sakr̥tpāṭhēna jāyantē prasannā sumukhī bhavēt || 4 ||
mataṅgō:’sya r̥ṣiśchandō:’nuṣṭubdēvī samīritā |
sumukhī viniyōgaḥ syātsarvasampattihētavē |
ēvaṁ dhyātvā paṭhēdētadyadīcchētsiddhimātmanaḥ || 5 ||
dhyānam |
dēvīṁ ṣōḍaśavārṣikīṁ śavagatāṁ mādhvīrasāghūrṇitāṁ
śyāmāṅgīmaruṇāmbarāṁ pr̥thukucāṁ guñjāvalīśōbhitām |
hastābhyāṁ dadhatīṁ kapālamamalaṁ tīkṣṇāṁ tathā kartrikāṁ
dhyāyēnmānasapaṅkajē bhagavatīmucchiṣṭacāṇḍālinīm || 1 ||
stōtram |
ōṁ sumukhī śēmuṣī sēvyā surasā śaśiśēkharā |
samānāsyā sādhanī ca samastasurasammukhī || 2 ||
sarvasampattijananī sampadā sindhusēvinī |
śambhusīmantinī saumyā samārādhyā sudhārasā || 3 ||
sāraṅgā savalī vēlā lāvaṇyavanamālinī |
vanajākṣī vanacarī vanī vanavinōdinī || 4 ||
vēginī vēgadā vēgā bagalasthā balādhikā |
kālī kālapriyā kēlī kamalā kālakāminī || 5 ||
kamalā kamalasthā ca kamalasthā kalāvatī |
kulīnā kuṭilā kāntā kōkilā kalabhāṣiṇī || 6 ||
kīrā kēlikarā kālī kapālinyapi kālikā |
kēśinī ca kuśāvartā kauśāmbhī kēśavapriyā || 7 ||
kālī kāśī mahākālasaṅkāśā kēśadāyinī |
kuṇḍalā ca kulasthā ca kuṇḍalāṅgadamaṇḍitā || 8 ||
kuṇḍapadmā kumudinī kumudaprītivardhinī |
kuṇḍapriyā kuṇḍaruciḥ kuraṅganayanākulā || 9 ||
kundabimbālinadinī kusumbhakusumākarā |
kāñcī kanakaśōbhāḍhyā kvaṇatkiṅkiṇikākaṭiḥ || 10 ||
kaṭhōrakaraṇā kāṣṭhā kaumudī kaṇḍavatyapi |
kapardinī kapaṭinī kaṭhinī kalakaṇḍinī || 11 ||
kīrahastā kumārī ca kurūḍhakusumapriyā |
kuñjarasthā kujaratā kumbhī kumbhastanī kalā || 12 ||
kumbhīkāṅgā karabhōrūḥ kadalīkuśaśāyinī |
kupitā kōṭarasthā ca kaṅkālī kandalālayā || 13 ||
kapālavāsinī kēśī kampamānaśirōruhā |
kādambarī kadambasthā kuṅkumaprēmadhāriṇī || 14 ||
kuṭumbinī kr̥pāyuktā kratuḥ kratukarapriyā |
kātyāyanī kr̥ttikā ca kārtikī kuśavartinī || 15 ||
kāmapatnī kāmadātrī kāmēśī kāmavanditā |
kāmarūpā kāmaratiḥ kāmākhyā jñānamōhinī || 16 ||
khaḍginī khēcarī khañjā khañjarīṭēkṣaṇā khagā |
kharagā kharanādā ca kharasthā khēlanapriyā || 17 ||
kharāṁśuḥ khēlinī khaṭvā kharā khaṭvāṅgadhāriṇī |
kharakhaṇḍinyapi khyātiḥ khaṇḍitā khaṇḍanapriyā || 18 ||
khaṇḍapriyā khaṇḍakhādyā khaṇḍasindhuśca khaṇḍinī |
gaṅgā gōdāvarī gaurī gautamyapi ca gōmatī || 19 ||
gaṅgā gayā gaganagā gāruḍī garuḍadhvajā |
gītā gītapriyā gēyā guṇaprītirgururgirī || 20 ||
gaurgaurī gaṇḍasadanā gōkulā gōpratāriṇī |
gōptā gōvindinī gūḍhā gūḍhavigrastaguñjinī || 21 ||
gajagā gōpinī gōpī gōkṣā jayapriyā gaṇā |
giribhūpāladuhitā gōgā gōkulavāsinī || 22 ||
ghanastanī ghanarucirghanōrurghananiḥsvanā |
ghuṅkāriṇī ghukṣakarī ghūghūkaparivāritā || 23 ||
ghaṇṭānādapriyā ghaṇṭā ghōṭā ghōṭakavāhinī |
ghōrarūpā ca ghōrā ca ghr̥taprītirghr̥tāñjanī || 24 ||
ghr̥tācī ghr̥tavr̥ṣṭiśca ghaṇṭāghaṭaghaṭāvr̥tā |
ghaṭasthā ghaṭanā ghātakarī ghātanivāriṇī || 25 ||
cañcarīkī cakōrī ca cāmuṇḍā cīradhāriṇī |
cāturī capalā cañcuścitā cintāmaṇisthitā || 26 ||
cāturvarṇyamayī cañcuścōrācāryā camatkr̥tiḥ |
cakravartivadhūścitrā cakrāṅgī cakramōdinī || 27 ||
cētaścarī cittavr̥ttiścētanā cētanapriyā |
cāpinī campakaprītiścaṇḍā caṇḍālavāsinī || 28 ||
cirañjīvinī taccittā ciñcāmūlanivāsinī |
churikā chatramadhyasthā chindā chindakarī chidā || 29 ||
chucchundarī chalaprītiśchucchundarinibhasvanā |
chalinī chatradā chinnā chiṇṭicchēdakarī chaṭā || 30 ||
chadminī chāndasī chāyā charucchandakarītyapi |
jayadājayadā jātī jāyinī jāmalā jatuḥ || 31 ||
jambūpriyā jīvanasthā jaṅgamā jaṅgamapriyā |
japāpuṣpapriyā japyā jagajjīvā jagajjaniḥ || 32 ||
jagajjantupradhānā ca jagajjīvaparā javā |
jātipriyā jīvanasthā jīmūtasadr̥śīruciḥ || 33 ||
janyā janahitā jāyā janmabhūrjambhasī jabhūḥ |
jayadā jagadāvāsā jāyinī jvarakr̥cchrajit || 34 ||
japā ca japatī japyā japārhā jāyinī janā |
jālandharamayī jānurjālaukā jāpyabhūṣaṇā || 35 ||
jagajjīvamayī jīvā jaratkārurjanapriyā |
jagatījananiratā jagacchōbhākarī javā || 36 ||
jagatītrāṇakr̥jjaṅghā jātīphalavinōdinī |
jātīpuṣpapriyā jvālā jātihā jātirūpiṇī || 37 ||
jīmūtavāhanarucirjīmūtā jīrṇavastrakr̥t |
jīrṇavastradharā jīrṇā jvalatī jālanāśinī || 38 ||
jagatkṣōbhakarī jātirjagatkṣōbhavināśinī |
janāpavādā jīvā ca jananīgr̥havāsinī || 39 ||
janānurāgā jānusthā jalavāsā jalārtikr̥t |
jalajā jalavēlā ca jalacakranivāsinī || 40 ||
jalamuktā jalārōhā jalasā jalajēkṣaṇā |
jalapriyā jalaukā ca jalaśōbhāvatī tathā || 41 ||
jalavisphūrjitavapurjvalatpāvakaśōbhinī |
jhiñjhā jhillamayī jhiñjhājhaṇatkārakarī jayā || 42 ||
jhañjhī jhampakarī jhampā jhampatrāsanivāriṇī |
ṭaṅkārasthā ṭaṅkakarī ṭaṅkārakaraṇāṁhasā || 43 ||
ṭaṅkārōṭ-ṭakr̥taṣṭhīvā ḍiṇḍīravasanāvr̥tā |
ḍākinī ḍāmarī caiva ḍiṇḍimadhvaninādinī || 44 ||
ḍakāraniḥsvanarucistapinī tāpinī tathā |
taruṇī tundilā tundā tāmasī ca tamaḥpriyā || 45 ||
tāmrā tāmravatī tantustundilā tulasambhavā |
tulākōṭisuvēgā ca tulyakāmā tulāśrayā || 46 ||
tudanī tunanī tumbī tulākālā tulāśravā |
tumulā tulajā tulyā tulādānakarī tathā || 47 ||
tulyavēgā tulyagatistulākōṭininādinī |
tāmrōṣṭhā tāmraparṇī ca tamaḥsaṅkṣōbhakāriṇī || 48 ||
tvaritā jvarahā tīrā tārakēśī tamālinī |
tamōdānavatī tāmratālasthānavatī tamī || 49 ||
tāmasī ca tamisrā ca tīvrā tīvraparākramā |
taṭasthā tilatailāktā taruṇī tapanadyutiḥ || 50 ||
tilōttamā ca tilakr̥ttārakādhīśaśēkharā |
tilapuṣpapriyā tārā tārakēśī kuṭumbinī || 51 ||
sthāṇupatnī sthirakarī sthūlasampadvivardhinī |
sthitiḥ sthairyasthaviṣṭhā ca sthapatiḥ sthūlavigrahā || 52 ||
sthūlasthalavatī sthālī sthalasaṅgavivardhinī |
daṇḍinī dantinī dāmā daridrā dīnavatsalā || 53 ||
dēvī dēvavadhūrdityā dāminī dēvabhūṣaṇā |
dayā damavatī dīnavatsalā dāḍimastanī || 54 ||
dēvamūrtikarā daityā dāriṇī dēvatānatā |
dōlākrīḍā dayāluśca dampatī dēvatāmayī || 55 ||
daśādīpasthitā dōṣā dōṣahā dōṣakāriṇī |
durgā durgārtiśamanī durgamyā durgavāsinī || 56 ||
durgandhanāśinī duḥsthā duḥkhapraśamakāriṇī |
durgandhā dundubhidhvāntā dūrasthā dūravāsinī || 57 ||
daradā daradātrī ca durvyādhadayitā damī |
dhurandharā dhurīṇā ca dhaurēyī dhanadāyinī || 58 ||
dhīrāravā dharitrī ca dharmadā dhīramānasā |
dhanurdharā ca dhamanī dhamanīdhūrtavigrahā || 59 ||
dhūmravarṇā dhūmrapānā dhūmalā dhūmamōdinī |
nandinīnandinī nandā nandinī nandabālikā || 60 ||
navīnā narmadā narmanamirniyamaniḥsvanā |
nirmalā nigamādhārā nimnagā nagnakāminī || 61 ||
nīlā niratnā nirvāṇā nirlōbhā nirguṇā natiḥ |
nīlagrīvā nirīhā ca nirañjanajanānavā || 62 ||
nirguṇḍikā ca nirguṇḍā nirnāsā nāsikābhidhā |
patākinī patākā ca patraprītiḥ payasvinī || 63 ||
pīnā pīnastanī patnī pavanāśā niśāmayī |
parā paraparā kālī pārakr̥tyabhujapriyā || 64 ||
pavanasthā ca pavanā pavanaprītivardhinī |
paśuvr̥ddhikarī puṣpapōṣikā puṣṭivardhinī || 65 ||
puṣpiṇī pustakakarā pūrṇimā:’talavāsinī |
pēśī pāśakarī pāśā pāṁśuhā pāṁśulā paśuḥ || 66 ||
paṭuḥ parāśā paraśudhāriṇī pāśinī tathā |
pāpaghnī patipatnī ca patitā patitāpanī || 67 ||
piśācī ca piśācaghnī piśitāśanatōṣiṇī |
pānadā pānapātrī ca pānadānakarōdyatā || 68 ||
pēyā prasiddhā pīyūṣā pūrṇā pūrṇamanōrathā |
pataṅgābhā pataṅgā ca paunaḥpunyamivāparā || 69 ||
paṅkilā paṅkamagnā ca pānīyā pañjarasthitā |
pañcamī pañcayajñā ca pañcatā pañcamapriyā || 70 ||
picumandā puṇḍarīkā pikī piṅgalalōcanā |
priyaṅgumañjarī piṇḍī paṇḍitā pāṇḍuraprabhā || 71 ||
prētāsanā priyālasthā pāṇḍughnī pīnasāpahā |
phalinī phaladātrī ca phalaśrīḥ phalabhūṣaṇā || 72 ||
phūtkārakāriṇī sphārī phullā phullāmbujānanā |
sphuliṅgahā sphītamatiḥ sphītakīrtikarī tathā || 73 ||
balamāyā balārātirbalinī balavardhinī |
vēṇuvādyā vanacarī virañcijanayitryapi || 74 ||
vidyāpradā mahāvidyā bōdhinī bōdhadāyinī |
buddhamātā ca buddhā ca vanamālāvatī varā || 75 ||
varadā vāruṇī vīṇā vīṇāvādanatatparā |
vinōdinī vinōdasthā vaiṣṇavī viṣṇuvallabhā || 76 ||
vaidyā vaidyacikitsā ca vivaśā viśvaviśrutā |
vidyaughavihvalā vēlā vittadā vigatajvarā || 77 ||
virāvā vivarīkārā bimbōṣṭhī bimbavatsalā |
vindhyasthā varavandyā ca vīrasthānavarā ca vit || 78 ||
vēdāntavēdyā vijayā vijayā vijayapradā |
virōgīvandinī vandhyā vandyabandhanivāriṇī || 79 ||
bhaginī bhagamālā ca bhavānī bhavanāśinī |
bhīmā bhīmānanābhīmā bhaṅgurā bhīmadarśanā || 80 ||
bhillī bhilladharā bhīrurbharuṇḍā bhīrbhayāvahā |
bhagasarpiṇyapi bhagā bhagarūpā bhagālayā || 81 ||
bhagāsanā bhagābhōgā bhērījhaṅkārarañjitā |
bhīṣaṇā bhīṣaṇārāvā bhagavatyahibhūṣaṇā || 82 ||
bhāradvājā bhōgadātrī bhūtighnī bhūtibhūṣaṇā |
bhūmidā bhūmidātrī ca bhūpatirbharadāyinī || 83 ||
bhramarī bhrāmarī bhālā bhūpālakulasaṁsthitā |
mātā manōharā māyā māninī mōhinī mahī || 84 ||
mahālakṣmīrmadakṣībā madirā madirālayā |
madōddhatā mataṅgasthā mādhavī madhumardinī || 85 ||
mōdā mōdakarī mēdhā mēdhyā madhyādhipasthitā |
madyapā māṁsalōmasthā mōdinī maithunōdyatā || 86 ||
mūrdhāvatī mahāmāyā māyāmahimamandirā |
mahāmālā mahāvidyā mahāmārī mahēśvarī || 87 ||
mahādēvavadhūrmānyā mathurā mērumaṇḍitā |
mēdasvinī milindākṣī mahiṣāsuramardinī || 88 ||
maṇḍalasthā bhagasthā ca madirārāgagarvitā |
mōkṣadā muṇḍamālā ca mālā mālāvilāsinī || 89 ||
mātaṅginī ca mātaṅgī mātaṅgatanayāpi ca |
madhusravā madhurasā bandhūkakusumapriyā || 90 ||
yāminī yāminīnāthabhūṣā yāvakarañjitā |
yavāṅkurapriyā yāmā yavanī yavanārdinī || 91 ||
yamaghnī yamakalpā ca yajamānasvarūpiṇī |
yajñā yajñayajuryakṣī yaśōniṣkampakāriṇī || 92 ||
yakṣiṇī yakṣajananī yaśōdāyāsadhāriṇī |
yaśaḥsūtrapadā yāmā yajñakarmakarītyapi || 93 ||
yaśasvinī yakārasthā yūpastambhanivāsinī |
rañjitā rājapatnī ca ramā rēkhā ravīraṇā || 94 ||
rajōvatī rajaścitrā rañjanī rajanīpatiḥ |
rōgiṇī rajanī rājñō rājyadā rājyavardhinī || 95 ||
rājanvatī rājanītistathā rajatavāsinī |
ramaṇī ramaṇīyā ca rāmā rāmāvatī ratiḥ || 96 ||
rētōratī ratōtsāhā rōgaghnī rōgakāriṇī |
raṅgā raṅgavatī rāgā rāgajñā rāgakr̥ddayā || 97 ||
rāmikā rajakī rēvā rajanī raṅgalōcanā |
raktacarmadharā raṅgī raṅgasthā raṅgavāhinī || 98 ||
ramā rambhāphalaprītī rambhōrū rāghavapriyā |
raṅgā raṅgāṅgamadhurā rōdasī ca mahāravā || 99 ||
rōgakr̥drōgahantrī ca rōgabhr̥drōgasrāviṇī |
vandī vandistutā bandhurbandhūkakusumādharā || 100 ||
vanditā vandyamānā ca vaidrāvī vēdavidvidhā |
vikōpā vikapālā ca vikasthā viṅkavatsalā || 101 ||
vēdirvilagnalagnā ca vidhiviṅkakarī vidhā |
śaṅkhinī śaṅkhavalayā śaṅkhamālāvatī śamī || 102 ||
śaṅkhapātrāśinī śaṅkhasvanā śaṅkhagalā śaśī |
śabarī śāmbarī śambhuḥ śambhukēśā śarāsinī || 103 ||
śavā śyēnavatī śyāmā śyāmāṅgī śyāmalōcanā |
śmaśānasthā śmaśānā ca śmaśānasthānabhūṣaṇā || 104 ||
śamadā śamahantrī ca śaṅkhinī śaṅkharōṣaṇā |
śāntiḥ śāntipradā śēṣā śēṣākhyā śēṣaśāyinī || 105 ||
śēmuṣī śōṣiṇī śēṣā śauryā śauryaśarā śarī |
śāpadā śāpahā śāpā śāpapanthāḥ sadāśivā || 106 ||
śr̥ṅgiṇī śr̥ṅgipalabhuk śaṅkarī śāṅkarī śivā |
śavasthā śavabhuk śāntā śavakarṇā śavōdarī || 107 ||
śāvinī śavaśiṁśāśrīḥ śavā ca śavaśāyinī |
śavakuṇḍalinī śaivā śīkarā śiśirāśanā || 108 ||
śavakāñcī śavaśrīkā śavamālā śavākr̥tiḥ |
sravantī saṅkucā śaktiḥ śantanuḥ śavadāyinī || 109 ||
sindhuḥ sarasvatī sindhuḥ sundarī sundarānanā |
sādhuḥ siddhipradātrī ca siddhā siddhasarasvatī || 110 ||
santatiḥ sampadā saṁvicchaṅkisampattidāyinī |
sapatnī sarasā sārā sārasvatakarī sudhā || 111 ||
surā samāṁsāśanā ca samārādhyā samastadā |
samadhīḥ sāmadā sīmā sammōhā samadarśanā || 112 ||
sāmatiḥ sāmadā sīmā sāvitrī savidhā satī |
savanā savanāsārā savarā sāvarā samī || 113 ||
simarā satatā sādhvī sadhrīcī sasahāyinī |
haṁsī haṁsagatirhaṁsī haṁsōjjvalanicōlayuk || 114 ||
halinī hālinī hālā halaśrīrharavallabhā |
halā halavatī hyēṣā hēlā harṣavivardhinī || 115 ||
hantirhantā hayā hāhāhatā:’hantātikāriṇī |
haṅkārī haṅkr̥tirhaṅkā hīhīhāhāhitā hitā || 116 ||
hītirhēmapradā hārārāviṇī harisammatā |
hōrā hōtrī hōlikā ca hōmā hōmahavirhaviḥ || 117 ||
hariṇī hariṇīnētrā himācalanivāsinī |
lambōdarī lambakarṇā lambikā lambavigrahā || 118 ||
līlā līlāvatī lōlā lalanā lalitā latā |
lalāmalōcanā lōbhyā lōlākṣī satkulālayā || 119 ||
lapatnī lapatī lamyā lōpāmudrā lalantikā |
latikā laṅghinī laṅghā lālimā laghumadhyamā || 120 ||
laghīyasī laghūdaryā lūtā lūtāvināśinī |
lōmaśā lōmalambī ca lalantī ca lulumpatī || 121 ||
lulāyasthā ca laharī laṅkāpurapurandarā |
lakṣmīrlakṣmīpradā labhyā lākṣākṣī lulitaprabhā || 122 ||
kṣaṇā kṣaṇakṣuḥ kṣutkṣiṇī kṣamā kṣāntiḥ kṣamāvatī |
kṣāmā kṣāmōdarī kṣēmyā kṣaumabhr̥tkṣatriyāṅganā || 123 ||
kṣayā kṣayākarī kṣīrā kṣīradā kṣīrasāgarā |
kṣēmaṅkarī kṣayakarī kṣayakr̥tkṣayadā kṣatiḥ || 124 ||
kṣudrikā:’kṣudrikā kṣudrā kṣutkṣamā kṣīṇapātakā |
mātuḥ sahasranāmēdaṁ sumukhyāḥ siddhidāyakam || 125 ||
yaḥ paṭhētprayatō nityaṁ sa ēva syānmahēśvaraḥ |
anācārātpaṭhēnnityaṁ daridrō dhanavānbhavēt || 126 ||
mūkaḥ syādvākpatirdēvi rōgī nīrōgatāṁ vrajēt |
putrārthī putramāpnōti triṣu lōkēṣu viśrutam || 127 ||
vandhyāpi sūtē satputraṁ viduṣaḥ sadr̥śaṁ gurōḥ |
satyaṁ ca bahudhā bhūyādgāvaśca bahudugdhadāḥ || 128 ||
rājānaḥ pādanamrāḥ syustasya hāsā iva sphuṭāḥ |
arayaḥ saṅkṣayaṁ yānti mānasā saṁsmr̥tā api || 129 ||
darśanādēva jāyantē narā nāryō:’pi tadvaśāḥ |
kartā hartā svayaṁ vīrō jāyatē nātra saṁśayaḥ || 130 ||
yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōti niścitam |
duritaṁ na ca tasyāsti nāsti śōkaḥ kathañcana || 131 ||
catuṣpathē:’rdharātrē ca yaḥ paṭhētsādhakōttamaḥ |
ēkākī nirbhayō vīrō daśavāraṁ stavōttamam || 132 ||
manasā cintitaṁ kāryaṁ tasya siddhyēnna saṁśayaḥ |
vinā sahasranāmnāṁ yō japēnmantraṁ kadācana || 133 ||
na siddhirjāyatē tasya kalpakōṭiśatairapi |
kujavārē śmaśānē vā madhyāhnē yō japētsadā || 134 ||
kr̥takr̥tyaḥ sa jāyēta kartā hartā nr̥ṇāmiha |
rōgārtō:’rdhaniśāyāṁ yaḥ paṭhēdāsanasaṁsthitaḥ || 135 ||
sadyō nīrōgatāmēti yadi syānnirbhayastadā |
ardharātrē śmaśānē vā śanivārē japēnmanum || 136 ||
aṣṭōttarasahasraṁ tu daśavāraṁ japēttataḥ |
sahasranāma caitaddhi tadā yāti svayaṁ śivā || 137 ||
mahāpavanarūpēṇa ghōragōmāyunādinī |
tatō yadi na bhītiḥ syāttadā dēhīti vāgbhavēt || 138 ||
tadā paśubaliṁ dadyātsvayaṁ gr̥hṇāti caṇḍikā |
yathēṣṭaṁ ca varaṁ dattvā prayāti sumukhī śivā || 139 ||
rōcanāgurukastūrīkarpūraiśca sacandanaiḥ |
kuṅkumēna dinē śrēṣṭhē likhitvā bhūrjapatrakē || 140 ||
śubhanakṣatrayōgē ca kr̥tamārutasatkriyaḥ |
kr̥tvā sampātanavidhiṁ dhārayēddakṣiṇē karē || 141 ||
sahasranāma svarṇasthaṁ kaṇṭhē vā vijitēndriyaḥ |
tadā yaṁ praṇamēnmantrī kruddhaḥ sa mriyatē naraḥ || 142 ||
duṣṭaśvāpadajantūnāṁ na bhīḥ kutrāpi jāyatē |
bālakānāmiyaṁ rakṣā garbhiṇīnāmapi priyē || 143 ||
mōhanastambhanākarṣamāraṇōccāṭanāni ca |
yantradhāraṇatō nūnaṁ jāyantē sādhakasya tu || 144 ||
nīlavastrē vilikhyaitattaddhvajē sthāpayēdyadi |
tadā naṣṭā bhavatyēva pracaṇḍāpyarivāhinī || 145 ||
ētajjaptaṁ mahābhasma lalāṭē yadi dhārayēt |
tadvilōkana ēva syuḥ prāṇinastasya kiṅkarāḥ || 146 ||
rājapatnyō:’pi vivaśāḥ kimanyāḥ purayōṣitaḥ |
ētajjaptaṁ pibēttōyaṁ māsēna syānmahākaviḥ || 147 ||
paṇḍitaśca mahāvādī jāyatē nātra saṁśayaḥ |
ayutaṁ ca paṭhēt stōtraṁ puraścaraṇasiddhayē || 148 ||
daśāṁśaṁ kamalairhutvā trimadhvaktairvidhānataḥ |
svayamāyāti kamalā vāṇyā saha tadālayē || 149 ||
mantrō niṣkīlatāmāta sumukhī sumukhī bhavēt |
anantaṁ ca bhavētpuṇyamapuṇyaṁ ca kṣayaṁ vrajēt || 150 ||
puṣkarādiṣu tīrthēṣu snānatō yatphalaṁ bhavēt |
tatphalaṁ labhatē jantuḥ sumukhyāḥ stōtrapāṭhataḥ || 151 ||
ētaduktaṁ rahasyaṁ tē svasarvasvaṁ varānanē |
na prakāśyaṁ tvayā dēvi yadi siddhiṁ tvamicchasi || 152 ||
prakāśanādasiddhiḥ syātkupitā sumukhī bhavēt |
nātaḥ parataraṁ lōkē siddhidaṁ prāṇināmiha || 153 ||
vandē śrīsumukhīṁ prasannavadanāṁ pūrṇēndubimbānanāṁ
sindūrāṅkitamastakāṁ madhumadōllōlāṁ ca muktāvalīm |
śyāmāṁ kajjalikākarāṁ karagataṁ cādhyāpayantīṁ śukaṁ
guñjāpuñjavibhūṣaṇāṁ sakaruṇāmāmuktavēṇīlatām || 154 ||
iti śrīnandyāvartatantrē uttarakhaṇḍē mātaṅgī sahasranāma stōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.