Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
svāvidyāpadatatkāryaṁ śrīcakrōpari bhāsuram |
bindurūpaśivākāraṁ rāmacandrapadaṁ bhajē ||
ōṁ bhadraṁ karṇēbhiḥ śr̥ṇuyāma dēvā | bhadraṁ paśyēmākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāgṁsastanūbhiḥ | vyaśēma dēvahitaṁ yadāyuḥ | svasti na indrō vr̥ddhaśravāḥ | svasti naḥ pūṣā viśvavēdāḥ| svasti nastārkṣyō:’riṣṭanēmiḥ | svasti nō br̥haspatirdadhātu | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
ōṁ ātmānamakhaṇḍamaṇḍalākāramāvr̥tya sakalabrahmāṇḍamaṇḍalaṁ svaprakāśaṁ dhyāyēt | śrīguruḥ sarvakāraṇabhūtā śaktiḥ | tēna navarandhrarūpō dēhaḥ | navaśaktirūpagṁ śrīcakram | vārāhī pitr̥rūpā kurukullā balidēvatā mātā | puruṣārthāḥ sāgarāḥ || 1 ||
dēhō navaratnadvīpaḥ | tvagādisaptadhātubhiranēkaiḥ saṁyuktāḥ | saṁkalpāḥ kalpataravaḥ | tējaḥ kalpakōdyānam | rasanayā bhāvyamānā madhurāmlatiktakaṭukaṣāyalavaṇarasāḥ ṣaḍr̥tavaḥ | kriyāśaktiḥ pīṭham | kuṇḍalinī jñānaśaktirgr̥ham | icchāśaktirmahātripurasundarī | jñātā hōtā jñānamagniḥ jñēyagṁ haviḥ | jñātr̥jñānajñēyā nāmabhēda bhāvanagṁ śrīcakrapūjanam | niyati sahita śr̥ṅgārādayō navarasā aṇimādayaḥ | kāma krōdha lōbha mōha mada mātsarya puṇya pāpamayā brāhmyādyaṣṭaśaktayaḥ || 2 ||
ādhāranavakaṁ mudrā śaktayaḥ | pr̥thivyaptējōvāyvākāśa śrōtratvakcakṣurjihvāghrāṇa vākpāṇipādapāyūpastha manōvikārāḥ ṣōḍaśa śaktayaḥ | vacanādānagamanavisargānanda hānōpādānōpēkṣā buddhayō:’naṅgakusumādi śaktayō:’ṣṭau | alaṁbusā kuhūrviśvōdarī varuṇā hastijihvā yaśōvatyaśvinī gāndhārī pūṣā śaṅkhinī sarasvatīḍā piṅgalā suṣumnā cēti caturdaśa nāḍyaḥ | sarvasaṁkṣōbhiṇyādicaturdaśāragā dēvatāḥ | prāṇāpāna vyānōdāna samāna nāga kūrma kr̥kara dēvadatta dhanaṁjayā iti daśa vāyavaḥ | sarvasiddhipradādi dēvyō bahirdaśāragā dēvatāḥ || 3 ||
ētadvāyudaśaka saṁsargōpādhibhēdhēna rēcakapūrakaśōṣakadāhakaplāvakā amr̥tamiti prāṇamukhyatvēna pañcavidhō jaṭharāgnirbhavati | kṣārakōdgārakaḥ kṣōbhakō mōhakō jr̥ṁbhaka ityapānamukhyatvēna pañcavidhō:’sti | tēna manuṣyāṇāṁ mōhakō dāhakō bhakṣya bhōjya lēhya cōṣya pēyātmakaṁ caturvidhamannaṁ pācayati | ētā daśa vahnikalāḥ sarvajñatvādyantardaśāragā dēvatāḥ | śītōṣṇa sukhaduḥkhēcchā sattvarajastamōguṇā vaśinyādiśaktayō:’ṣṭau || 4 ||
śabdasparśarūparasagandhāḥ pañcatanmātrāḥ pañcapuṣpabāṇā | mana ikṣudhanuḥ | vaśyō bāṇō | rāgaḥ pāśō | dvēṣō:’ṅkuśaḥ | avyaktamahattattvamahaṅkārāḥ kāmēśvarī vajrēśvarī bhagamālinyō:’ntastrikōṇāgragā dēvatāḥ | pañcadaśa tithirūpēṇa kālasya pariṇāmāvalōkanasthitiḥ pañcadaśanityāḥ | śraddhānurūpā dhīrdēvatā | tayōḥ kāmēśvarī sadānanda ghanā paripūrṇa svātmaikyarūpā dēvatā lalitā || 5 ||
salilamiti sauhityakaraṇagṁ sattvam | kartavyamakartavyamiti bhāvanāyukta upacāraḥ | asti nāstīti kartavyatānūpacāraḥ | bāhyābhyantaḥkaraṇānāṁ rūpagrahaṇa yōgyatā stvityāvāhanam | tasya bāhyābhyantaḥkaraṇānāṁ ēkarūpaviṣayagrahaṇamāsanam | raktaśuklapadaikīkaraṇaṁ pādyam | ujjvaladāmōdānandāsana dānamarghyam | svacchaṁ svataḥsiddhamityācamanīyam | ciccandramayīti sarvāṅgasravaṇagṁ snānam | cidagnisvarūpa paramānanda śaktisphuraṇaṁ vastram | pratyēkagṁ saptaviṁśatidhā bhinnatvēnēcchā jñāna kriyātmaka brahmagranthi madrasa tantu brahmanāḍī brahmasūtram | sva vyatirikta vastu saṅgarahita smaraṇaṁ vibhūṣaṇam | satsaṁga paripūrṇatānusmaraṇaṁ gandhaḥ | samastaviṣayāṇāṁ manasaḥ sthairyēṇānusaṁdhānaṁ kusumam || 6 ||
tēṣāmēva sarvadā svīkaraṇaṁ dhūpaḥ | pavanāvacchinnōrdhva jvalanasaccidulkākāśa dēhō dīpaḥ | samasta yātāyātavarjanaṁ naivēdyam | avasthātrayāṇāmēkīkaraṇaṁ tāṁbūlam | mūlādhārādābrahmarandhraparyantaṁ brahmarandhrādāmūlādhāraparyantaṁ gatāgatarūpēṇa prādakṣiṇyam | turīyāvasthā namaskāraḥ | dēhaśūnya pramātr̥tā nimajjanaṁ baliharaṇam | satyamasti kartavyamakartavyamaudāsīnya nityātmavilāpanagṁ hōmaḥ | svayaṁ tatpādukānimajjanaṁ paripūrṇadhyānam || 7 ||
ēvaṁ muhūrtatrayaṁ bhāvanayā yuktō bhavati tasya dēvatātmaikya siddhiḥ | ciṁtita kāryāṇi ayatnēna siddhyaṁti | sa ēva śivayōgīti kathyatē | kādi hādi matōktēna bhāvanā pratipāditā jīvanmuktō bhavati | ya ēvaṁ vēda | ityupaniṣat || 8 ||
ōṁ bhadraṁ karṇēbhiḥ śr̥ṇuyāma dēvā | bhadraṁ paśyēmākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāgṁsastanūbhiḥ | vyaśēma dēvahitaṁ yadāyuḥ | svasti na indrō vr̥ddhaśravāḥ | svasti naḥ pūṣā viśvavēdāḥ| svasti nastārkṣyō:’riṣṭanēmiḥ | svasti nō br̥haspatirdadhātu | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
ityatharvaṇavēdē bhāvanōpaniṣatsaṁpūrṇā ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.