Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kuñjaracarmakr̥tāmbaramamburuhāsanamādhavagēyaguṇaṁ
śaṅkaramantakamānaharaṁ smaradāhakalōcanamēṇadharam |
sāñjaliyōgipatañjalisannutamindukalādharamabjamukhaṁ
mañjulaśiñjitarañjitakuñcitavāmapadaṁ bhaja nr̥tyapatim || 1 ||
piṅgalatuṅgajaṭāvalibhāsuragaṅgamamaṅgalanāśakaraṁ
puṅgavavāhamumāṅgadharaṁ ripubhaṅgakaraṁ suralōkanatam |
bhr̥ṅgavinīlagalaṁ gaṇanāthasutaṁ bhaja mānasa pāpaharaṁ
maṅgaladaṁ vararaṅgapatiṁ bhavasaṅgaharaṁ dhanarājasakham || 2 ||
pāṇinisūtravinirmitikāraṇapāṇilasaḍḍamarūttharavaṁ
mādhavanāditamardalanirgatanādalayōddhr̥tavāmapadam |
sarvajagatpralayaprabhuvahnivirājitapāṇimumālasitaṁ
pannagabhūṣaṇamunnatasannutamānama mānasa sāmbaśivam || 3 ||
caṇḍaguṇānvitamaṇḍalakhaṇḍanapaṇḍitamindukalākalitaṁ
daṇḍadharāntakadaṇḍakaraṁ varatāṇḍavamaṇḍitahēmasabham |
aṇḍakarāṇḍajavāhasakhaṁ nama pāṇḍavamadhyamamōdakaraṁ
kuṇḍalaśōbhitagaṇḍatalaṁ munivr̥ndanutaṁ sakalāṇḍadharam || 4 ||
vyāghrapadānatamugratarāsuravigrahamardipadāmburuhaṁ
śakramukhāmaravargamanōharanr̥tyakaraṁ śrutinutyaguṇam |
vyagrataraṅgitadēvadhunīdhr̥tagarvaharāyatakēśacayaṁ
bhārgavarāvaṇapūjitamīśamumāramaṇaṁ bhaja śūladharam || 5 ||
āsuraśaktivināśakaraṁ bahubhāsurakāyamanaṅgaripuṁ
bhūsurasēvitapādasarōruhamīśvaramakṣaramukṣadhr̥tam |
bhāskaraśītakarākṣamanāturamāśvaravindapadaṁ bhaja taṁ
naśvarasaṁsr̥timōhavināśamahaskaradantanipātakaram || 6 ||
bhūtikaraṁ sitabhūtidharaṁ gatanītiharaṁ varagītinutaṁ
bhaktiyutōttamamuktikaraṁ samaśaktiyutaṁ śubhabhuktikaram |
bhadrakarōttamanāmayutaṁ śrutisāmanutaṁ nama sōmadharaṁ
stutyaguṇaṁ bhaja nityamagādhabhavāmbudhitārakanr̥tyapatim || 7 ||
śūladharaṁ bhavajālaharaṁ niṭilāgnidharaṁ jaṭilaṁ dhavalaṁ
nīlagalōjjvalamaṅgalasadgirirājasutāmr̥dupāṇitalam |
śailakulādhipamaulinataṁ chalahīnamupaimi kapāladharaṁ
kālaviṣāśamanantamilānutamadbhutalāsyakaraṁ giriśam || 8 ||
cittaharātulanr̥ttapatipriyavr̥ttakr̥tōttamagītimimāṁ
prātarumāpatisannidhigō yadi gāyati bhaktiyutō manasi |
sarvasukhaṁ bhuvi tasya bhavatyamarādhipadurlabhamatyadhikaṁ
nāsti punarjanirēti ca dhāma sa śāmbhavamuttamamōdakaram || 9 ||
iti śrī naṭarājāṣṭakam |
See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.