Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kārtikēya karuṇāmr̥tarāśē
kārtikē yatahr̥dā tava pūjā |
pūrtayē bhavati vāñchitapaṅktēḥ
kīrtayē ca racitā manujēna || 1 ||
atyantapāpakarmā
mattulyō nāsti bhūtalē guha bhō |
pūrayasi yadi madiṣṭaṁ
citraṁ lōkasya jāyatē bhūri || 2 ||
kārāgr̥hasthitaṁ ya-
-ścakrē lōkēśamapi vidhātāram |
tamanullaṅghitaśāsana-
-maniśaṁ praṇamāmi ṣaṇmukhaṁ mōdāt || 3 ||
nāhaṁ mantrajapaṁ tē
sēvāṁ saparyāṁ vā |
naisargikyā kr̥payā
madabhīṣṭaṁ pūrayāśu tadguha bhō || 4 ||
nikhilānapi mama mantū-
-nsahasē naivātra saṁśayaḥ kaścit |
yasmātsahamānasuta-
-stvamasi kr̥pāvāridhē ṣaḍāsya vibhō || 5 ||
yadi madvācchitadānē
śaktirnāstīti ṣaṇmukha brūṣē |
tadanr̥tamēva syāttē
vākyaṁ śaktiṁ dadhāsi yatpāṇau || 6 ||
mayūrasya patrē pralambaṁ padābjaṁ
dadhānaṁ kakudyēva tasyāparaṁ ca |
surēndrasya putryā ca vallyā ca pārśva-
-dvayaṁ bhāsayantaṁ ṣaḍāsyaṁ bhajē:’ham || 7 ||
vivēkaṁ viraktiṁ śamādēśca ṣaṭkaṁ
mumukṣāṁ ca dattvā ṣaḍāsyāśu mahyam |
vicārē ca buddhiṁ dr̥ḍhāṁ dēhi vallī-
-surēndrātmajāśliṣṭavarṣmannamastē || 8 ||
surēśānaputrīpulindēśakanyā-
-samāśliṣṭapārśvaṁ kr̥pāvārirāśim |
mayūrācalāgrē sadā vāsaśīlaṁ
sadānandadaṁ naumi ṣaḍvaktramīśam || 9 ||
svabhaktairmahābhaktitaḥ pakvadēhā-
-nsamānīya dūrātpurā sthāpitānyaḥ |
kṣaṇātkukkuṭādīnpunaḥ prāṇayuktā-
-nkarōti sma taṁ bhāvayē:’haṁ ṣaḍāsyam || 10 ||
ravajitaparapuṣṭarava
svaradhipaputrīmanō:’bjaśiśubhānō |
puratō bhava mama śīghraṁ
puraharamōdābdhipūrṇimācandra || 11 ||
śatamakhamukhasurapūjita
natamatidānapracaṇḍapadasēva |
śritajanaduḥkhavibhēda-
-vratadhr̥takaṅkaṇa namō:’stu guha tubhyam || 12 ||
vr̥ṣṭiṁ prayaccha ṣaṇmukha
mayyapi pāpē kr̥pāṁ vidhāyāśu |
sukr̥tiṣu karuṇākaraṇē
kā vā ślāghā bhavēttava bhō || 13 ||
mahījalādyaṣṭatanōḥ purāṇāṁ
harasya putra praṇatārtihārin |
prapannatāpasya nivāraṇāya
prayaccha vr̥ṣṭiṁ guha ṣaṇmukhāśu || 14 ||
pādābjanamrākhiladēvatālē
sudāmasambhūṣitakambukaṇṭha |
saudāmanīkōṭinibhāṅgakāntē
prayaccha vr̥ṣṭiṁ guha ṣaṇmukhāśu || 15 ||
śikhisthitābhyāṁ ramaṇīmaṇibhyāṁ
pārśvasthitābhyāṁ parisēvyamānam |
svayaṁ śikhisthaṁ karuṇāsamudraṁ
sadā ṣaḍāsyaṁ hr̥di bhāvayē:’ham || 16 ||
bhūyādbhūtyai mahatyai bhavatanujananaścūrṇitakrauñcaśailō
līlāsr̥ṣṭāṇḍakōṭiḥ kamalabhavamukhastūyamānātmakīrtiḥ |
vallīdēvēndraputrīhr̥dayasarasijaprātarādityapuñjaḥ
kāruṇyāpāravārāṁnidhiragatanayāmōdavārāśicandraḥ || 17 ||
iti śrīśr̥ṅgērijagadguru śrīsaccidānanda śivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī kārtikēya stōtram |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.