Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| guhāgamanam ||
tatarniviṣṭāṁ dhvajinīṁ gaṅgāmanvāśritāṁ nadīm |
niṣādarājō dr̥ṣṭvaiva jñātīn santvaritō:’bravīt || 1 ||
mahatīyamitaḥ sēnā sāgarābhā pradr̥śyatē |
nāsyāntamadhigacchāmi manasāpi vicintayan || 2 ||
yathā tu khalu durbuddhirbharataḥ svayamāgataḥ |
sa ēṣa hi mahākāyaḥ kōvidāradhvajō rathē || 3 ||
bandhayiṣyati vā dāśān athavā:’smān vadhiṣyati |
atha dāśarathiṁ rāmaṁ pitrā rājyādvivāsitam || 4 ||
sampannāṁ śriyamanviccan tasya rājñaḥ sudurlabhām |
bharataḥ kaikēyīputraḥ hantuṁ samadhigacchati || 5 ||
bhartā caiva sakhā caiva rāmardāśarathirmama |
tasyārthakāmāḥ sannaddhā gaṅgā:’nūpē pratiṣṭhata || 6 ||
tiṣṭhantu sarva dāśāśca gaṅgāmanvāśritā nadīm |
balayuktā nadīrakṣā māṁsamūlaphalāśanāḥ || 7 ||
nāvāṁ śatānāṁ pañcānāṁ kaivartānāṁ śataṁ śatam |
sannaddhānāṁ tathā yūnāṁ tiṣṭhantvityabhyacōdayat || 8 ||
yadā tuṣṭastu bharataḥ rāmasyēha bhaviṣyati |
sēyaṁ svastimatī sēnā gaṅgāmadya tariṣyati || 9 ||
ityuktvōpāyanaṁ gr̥hya matsyamāṁsamadhūni ca |
abhicakrāma bharataṁ niṣādādhipatirguhaḥ || 10 ||
tamāyāntaṁ tu samprēkṣya sūtaputraḥ pratāpavān |
bharatāyā:’cacakṣē:’tha vinayajñō vinītavat || 11 ||
ēṣa jñātisahasrēṇa sthapatiḥ parivāritaḥ |
kuśalō daṇḍakāraṇyē vr̥ddhō bhrātuśca tē sakhā || 12 ||
tasmātpaśyatu kākutstha tvāṁ niṣādādhipō guhaḥ |
asaṁśayaṁ vijānītē yatra tau rāmalakṣmaṇau || 13 ||
ētattu vacanaṁ śrutvā sumantrādbharataḥ śubham |
uvāca vacanaṁ śīghraṁ guhaḥ paśyatu māmiti || 14 ||
labdhvā:’bhyanujñāṁ saṁhr̥ṣṭaḥ jñātibhiḥ parivāritaḥ |
āgamya bharataṁ prahvō guhō vacanamabravīt || 15 ||
niṣkuṭaścaiva dēśō:’yaṁ vañcitāścāpi tē vayam |
nivēdayāmastē sarvē svakē dāsakulē vasa || 16 ||
asti mūlaṁ phalaṁ caiva niṣādaiḥ samupāhr̥tam |
ārdraṁ ca māṁsaṁ śuṣkaṁ ca vanyaṁ cōccāvacaṁ mahat || 17 ||
āśaṁsē svāśitā sēnā vatsyatīmāṁ vibhāvarīm |
arcitaḥ vividhaiḥ kāmaiḥ śvassasainyō gamiṣyasi || 18 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturaśītitamaḥ sargaḥ || 84 ||
ayōdhyākāṇḍa pañcāśītitamaḥ sargaḥ (85) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.