Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharataśatrughnavilāpaḥ ||
tatardaśāhē:’tigatē kr̥taśaucō nr̥pātmajaḥ |
dvādaśē:’hani samprāptē śrāddhakarmāṇyakārayat || 1 ||
brāhmaṇēbhyō dadau ratnaṁ dhanamannaṁ ca puṣkalam |
vāsāṁsi ca mahārhāṇi ratnāni vividhāni ca || 2 ||
bāstikaṁ bahu śuklaṁ ca gāścāpi śataśastathā |
dāsīdāsaṁ ca yānaṁ ca vēśmāni sumahānti ca || 3 ||
brāhmaṇēbhyō dadau putraḥ rājñastasyaurdhvadaihikam |
tataḥ prabhātasamayē divasē:’tha trayōdaśē || 4 ||
vilalāpa mahā bāhurbharataḥ śōkamūrchitaḥ |
śabdāpihitakaṇṭhaśca śōdhanārthamupāgataḥ || 5 ||
citāmūlē piturvākyamidamāha suduḥkhitaḥ |
tāta yasminnisr̥ṣṭō:’haṁ tvayā bhrātari rāghavē || 6 ||
tasminvanaṁ pravrajitē śūnyē tyaktō:’smyahaṁ tvayā |
yathā gatiranāthāyāḥ putraḥ pravrājitaḥ vanam || 7 ||
tāmambāṁ tāta kausalyāṁ tyaktvā tvaṁ kva gatarnr̥pa |
dr̥ṣṭvā bhasmāruṇaṁ tacca dagdhāsthisthānamaṇḍalam || 8 ||
pituḥ śarīranirvāṇaṁ niṣṭanan viṣasāda saḥ |
sa tu dr̥ṣṭvā rudan dīnaḥ papāta dharaṇītalē || 9 ||
utthāpyamānaḥ śakrasya yantra dhvajaivacyutaḥ |
abhipētustataḥ sarvē tasyāmātyāḥ śucivratam || 10 ||
antakālē nipatitaṁ yayātimr̥ṣayō yathā |
śatrughnaścāpi bharataṁ dr̥ṣṭvā śōkapariplutam || 11 ||
visañjñō nyapatadbhūmau bhūmi pālamanusmaran |
unmattaiva niścētā vilalāpa suduḥkhitaḥ || 12 ||
smr̥tvā piturguṇāṅgāni tani tāni tadā tadā |
mantharāprabhavastīvraḥ kaikēyīgrāhasaṅkulaḥ || 13 ||
varadānamayō:’kṣōbhyō amajjayacchōkasāgaraḥ |
sukumāraṁ ca bālaṁ ca satataṁ lālitaṁ tvayā || 14 ||
kva tāta bharataṁ hitvā vilapantaṁ gataḥ bhavān |
nanu bhōjyēṣu pānēṣu vastrēṣvābharaṇēṣu ca || 15 ||
pravārayasi naḥ sarvān tannaḥ kō:’nya kariṣyati |
avadāraṇa kālē tu pr̥thivī nāvadīryatē || 16 ||
yā vihīnā tvayā rājñā dharmajñēna mahātmanā |
pitari svargamāpannē rāmē cāraṇyamāśritē || 17 ||
kiṁ mē jīvitasāmarthyaṁ pravēkṣyāmi hutāśanam |
hīnō bhrātrā ca pitrā ca śūnyāmikṣvāku pālitām || 18 ||
ayōdhyāṁ na pravēkṣyāmi pravēkṣyāmi tapōvanam |
tayōrvilapitaṁ śrutvā vyasanaṁ cānvavēkṣya tat || 19 ||
bhr̥śamārtatarā bhūyaḥ sarva ēvānugāminaḥ |
tataḥ viṣaṇṇau śrāntau ca śatrughnabharatāvubhau || 20 || [viśrāntau]
dharaṇyāṁ saṁvyacēṣṭētāṁ bhagnaśr̥ṅgāvivarṣabhau |
tataḥ prakr̥timān vaidyaḥ piturēṣāṁ purōhitaḥ || 21 ||
vasiṣṭhō bharataṁ vākyamutthāpya tamuvāca ha |
trayōdaśō:’yaṁ divasaḥ piturvr̥ttasya tē vibhō || 22 ||
sāvaśēṣāsthinicayē kimiha tvaṁ vilambasē |
trīṇi dvandvāni bhūtēṣu pravr̥ttānyaviśēṣataḥ || 23 ||
tēṣu cāparihāryēṣu naivaṁ bhavitumarhati |
sumantraścāpi śatrughnamutthāpyābhiprasādya ca || 24 ||
śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau |
utthitau tau naravyāghrau prakāśētē yaśasvinau || 25 ||
varṣātapa pariklinnau pr̥thagindradhvajāviva |
aśrūṇi parimr̥dnantau raktākṣau dīnabhāṣiṇau |
amātyāstvarayanti sma tanayau cāparāḥ kriyāḥ || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptasaptatitamaḥ sargaḥ || 77 ||
ayōdhyākāṇḍa aṣṭasaptatitamaḥ sargaḥ (78) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.