Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| divyālaṅkāragrahaṇam ||
sā tvēvamuktā vaidēhī tvanasūyā:’nasūyayā |
pratipūjya vacō mandaṁ pravaktumupacakramē || 1 ||
naitadāścaryyamāryāyāḥ yanmāṁ tvamanubhāṣasē |
viditaṁ tu mamāpyētadyathā nāryāḥ patirguruḥ || 2 ||
yadyapyēṣa bhavēdbhartā mamāryē vr̥ttavarjitaḥ |
advaidhamupacartavyastathāpyēṣa mayā bhavēt || 3 ||
kiṁ punaryō guṇaślāghyaḥ sānukrōśō jitēndriyaḥ |
sthirānurāgō dharmātmā mātr̥vatpitr̥vatpriyaḥ || 4 ||
yāṁ vr̥ttiṁ vartatē rāmaḥ kausalyāyāṁ mahābalaḥ |
tāmēva nr̥panārīṇāmanyāsāmapi vartatē || 5 ||
sakr̥ddr̥ṣṭāsvapi strīṣu nr̥pēṇa nr̥pavatsalaḥ |
mātr̥vadvartatē vīrō mānamutsr̥jya dharmavit || 6 ||
āgacchantyāśca vijanaṁ vanamēvaṁ bhayāvaham |
samāhitaṁ mē śvaśrvā ca hr̥dayē taddhr̥taṁ mahat || 7 ||
pāṇipradānakālē ca yatpurā tvagnisannidhau |
anuśiṣṭā jananyā:’smi vākyaṁ tadapi mē dhr̥tam || 8 ||
navīkr̥taṁ ca tatsarvaṁ vākyaistē dharmacāriṇi |
patiśuśrūṣaṇānnāryāstapō nānyadvidhīyatē || 9 ||
sāvitrī patiśuśrūṣāṁ kr̥tvā svargē mahīyatē |
tathāvr̥ttiśca yātā tvaṁ patiśuśrūṣayā divam || 10 ||
variṣṭhā sarvanārīṇāmēṣā ca divi dēvatā |
rōhiṇī na vinā candraṁ muhūrtamapi dr̥śyatē || 11 ||
ēvaṁvidhāśca pravarāḥ striyō bhartr̥dr̥ḍhavratāḥ |
dēvalōkē mahīyantē puṇyēna svēna karmaṇā || 12 ||
tatō:’nasūyā saṁhr̥ṣṭā śrutvōktaṁ sītayā vacaḥ |
śirasyāghrāya cōvāca maithilīṁ harṣayantyuta || 13 ||
niyamairvividhairāptaṁ tapō hi mahadasti mē |
tatsaṁśritya balaṁ sītē chandayē tvāṁ śucismitē || 14 ||
upapannaṁ manōjñaṁ ca vacanaṁ tava maithili |
prītā cāsmyucitaṁ kiṁ tē karavāṇi bravīhi mē || 15 ||
tasyāstadvacanaṁ śrutvā vismitā mandavismayā
kr̥tamityabravītsītā tapōbalasamanvitām || 16 ||
sā tvēvamuktā dharmajñā tayā prītatarā:’bhavat |
saphalaṁ ca praharṣaṁ tē hanta sītē karōmyaham || 17 ||
idaṁ divyaṁ varaṁ mālyaṁ vastramābharaṇāni ca |
aṅgarāgaṁ ca vaidēhi mahārhaṁ cānulēpanam || 18 ||
mayā dattamidaṁ sītē tava gātrāṇi śōbhayēt |
anurūpamasaṅkliṣṭaṁ nityamēva bhaviṣyati || 19 ||
aṅgarāgēṇa divyēna liptāṅgī janakātmajē |
śōbhayiṣyasi bhartāraṁ yathā śrīrviṣṇumavyayam || 20 ||
sā vastramaṅgarāgaṁ ca bhūṣaṇāni srajastathā |
maithilī pratijagrāha prītidānamanuttamam || 21 ||
pratigr̥hya ca tat sītā prītidānaṁ yaśasvinī |
śliṣṭāñjalipuṭā tatra samupāsta tapōdhanām || 22 ||
tathā sītāsupāsīnāmanasūyā dr̥ḍhavratā |
vacanaṁ praṣṭumārēbhē kāñcit priyakathāmanu || 23 ||
svayaṁvarē kila prāptā tvamanēna yaśasvinā |
rāghavēṇēti mē sītē kathā śrutimupāgatā || 24 ||
tāṁ kathāṁ śrōtumicchāmi vistarēṇa ca maithili |
yathānubhūtaṁ kārtsnyēna tanmē tvaṁ vaktumarhasi || 25 ||
ēvamuktā tu sā sītā tāṁ tatō dharmacāriṇīm |
śrūyatāmiti cōktvā vai kathayāmāsa tāṁ kathām || 26 ||
mithilā:’dhipatirvīrō janakō nāma dharmavit |
kṣatradharmē hyabhiratō nyāyataḥ śāsti mēdinīm || 27 ||
tasya lāṅgalahastasya karṣataḥ kṣētramaṇḍalam |
ahaṁ kilōtthitā bhittvā jagatīṁ nr̥patēḥ sutā || 28 ||
sa māṁ dr̥ṣṭvā narapatirmuṣṭivikṣēpatatparaḥ |
pāṁsukuṇṭhitasarvāṅgīṁ janakō vismitō:’bhavat || 29 ||
anapatyēna ca snēhādaṅkamārōpya ca svayam |
mamēyaṁ tanayētyuktvā snēhō mayi nipātitaḥ || 30 ||
antarikṣē ca vāguktā prati mā:’mānuṣī kila |
ēvamētannarapatē dharmēṇa tanayā tava || 31 ||
tataḥ prahr̥ṣṭō dharmātmā pitā mē mithilā:’dhipaḥ |
avāptō vipulāmr̥ddhiṁ māmavāpya narādhipaḥ || 32 ||
dattā cāsmīṣṭavaddēvyai jyēṣṭhāyai puṇyakarmaṇā |
tayā sambhāvitā cāsmi snigdhayā mātr̥sauhr̥dāt || 33 ||
patisamyōgasulabhaṁ vayō dr̥ṣṭvā tu mē pitā |
cintāmabhyagamaddīnō vittanāśādivādhanaḥ || 34 ||
sadr̥śāccāpakr̥ṣṭācca lōkē kanyāpitā janāt |
pradharṣaṇamavāpnōti śakrēṇāpi samō bhuvi || 35 ||
tāṁ dharṣaṇāmadūrasthāṁ dr̥ṣṭvā cātmani pārthivaḥ |
cintā:’rṇavagataḥ pāraṁ nāsasādāplavō yathā || 36 ||
ayōnijāṁ hi māṁ jñātvā nādhyagacchadvicintayan |
sadr̥śaṁ cānurūpaṁ ca mahīpālaḥ patiṁ mama || 37 ||
tasya buddhiriyaṁ jātā cintayānasya santatam |
svayaṁ varaṁ tanūjāyāḥ kariṣyāmīti dhīmataḥ || 38 ||
mahāyajñē tadā tasya varuṇēna mahātmanā |
dattaṁ dhanurvaraṁ prītyā tūṇī cākṣayasāyakau || 39 ||
asañcālyaṁ manuṣyaiśca yatnēnāpi ca gauravāt |
tanna śaktā namayituṁ svapnēṣvapi narādhipāḥ || 40 ||
taddhanuḥ prāpya mē pitrā vyāhr̥taṁ satyavādinā |
samavāyē narēndrāṇāṁ pūrvamāmantrya pārthivān || 41 ||
idaṁ ca dhanurudyamya sajyaṁ yaḥ kurutē naraḥ |
tasya mē duhitā bhāryā bhaviṣyati na saṁśayaḥ || 42 ||
tacca dr̥ṣṭvā dhanuḥ śrēṣṭhaṁ gauravādgirisannibham |
abhivādya nr̥pā jagmuraśaktāstasya tōlanē || 43 ||
sudīrghasya tu kālasya rāghavō:’yaṁ mahādyutiḥ |
viśvāmitrēṇa sahitō yajñaṁ draṣṭuṁ samāgataḥ || 44 ||
lakṣmaṇēna saha bhrātrā rāmaḥ satyaparākramaḥ |
viśvāmitrastu dharmātmā mama pitrā supūjitaḥ || 45 ||
prōvāca pitaraṁ tatra bhrātarau rāmalakṣmaṇau |
sutau daśarathasyēmau dhanurdarśanakāṅkṣiṇau || 46 ||
dhanurdarśaya rāmāya rājaputrāya daivikam |
ityuktastēna viprēṇa taddhanuḥ samupānayat || 47 ||
nimēṣāntaramātrēṇa tadānamya sa vīryavān |
jyāṁ samārōpya jhaṭiti pūrayāmāsa vīryavat || 48 ||
tēna pūrayatā vēgānmadhyē bhagnaṁ dvidhā dhanuḥ |
tasya śabdō:’bhavadbhīmaḥ patitasyāśanēriva || 49 ||
tatō:’haṁ tatra rāmāya pitrā satyābhisandhinā |
niścitā dātumudyamya jalabhājanamuttamam || 50 ||
dīyamānāṁ na tu tadā pratijagrāha rāghavaḥ |
avijñāya pituśchandamayōdhyā:’dhipatēḥ prabhōḥ || 51 ||
tataḥ śvaśuramāmantrya vr̥ddhaṁ daśarathaṁ nr̥pam |
mama pitrā tvahaṁ dattā rāmāya viditātmanē || 52 ||
mama caivānujā sādhvī ūrmilā priyadarśanā |
bhāryā:’rthē lakṣmaṇasyāpi dattā pitrā mama svayam || 53 ||
ēvaṁ dattā:’smi rāmāya tadā tasmin svayaṁvarē |
anuraktā:’smi dharmēṇa patiṁ vīryavatāṁ varam || 54 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭādaśōttaraśatatamaḥ sargaḥ || 118 ||
ayōdhyākāṇḍa ēkōnaviṁśatiśatatamaḥ sargaḥ (119) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.