Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmaprativacanam ||
punarēvaṁ bruvāṇaṁ taṁ bharataṁ lakṣmaṇāgrajaḥ |
pratyuvāca tataḥ śrīmān jñātimadhyē:’bhisatkr̥taḥ || 1 ||
upapannamidaṁ vākyaṁ yattvamēvamabhāṣathāḥ |
jātaḥ putrō daśarathāt kaikēyyāṁ rājasattamāt || 2 ||
purā bhrātaḥ pitā naḥ sa mātaraṁ tē samudvahan |
mātāmahē samāśrauṣīdrājyaśulkamanuttamam || 3 ||
daivāsurē ca saṅgrāmē jananyai tava pārthivaḥ |
samprahr̥ṣṭō dadau rājā varamārādhitaḥ prabhuḥ || 4 ||
tataḥ sā sampratiśrāvya tava mātā yaśasvinī |
ayācata naraśrēṣṭhaṁ dvau varau varavarṇinī || 5 ||
tava rājyaṁ naravyāghra mama pravrājanaṁ tathā |
tau ca rājā tadā tasyai niyuktaḥ pradadau varau || 6 ||
tēna pitrā:’hamapyatra niyuktaḥ puruṣarṣabha |
caturdaśa vanē vāsaṁ varṣāṇi varadānikam || 7 ||
sō:’haṁ vanamidaṁ prāptō nirjanaṁ lakṣmaṇānvitaḥ |
sītayā cāpratidvandvaḥ satyavādē sthitaḥ pituḥ || 8 ||
bhavānapi tathētyēva pitaraṁ satyavādinam |
kartumarhati rājēndra kṣipramēvābhiṣēcanāt || 9 ||
r̥ṇānmōcaya rājānaṁ matkr̥tē bharataprabhum |
pitaraṁ cāpi dharmajñaṁ mātaraṁ cābhinandaya || 10 ||
śrūyatē hi purā tāta śrutirgītā yaśasvinā |
gayēna yajamānēna gayēṣvēva pitan prati || 11 ||
punnāmnō narakādyasmāt pitaraṁ trāyatē sutaḥ |
tasmāt putra iti prōktaḥ pitr̥̄n yatpāti vā sutaḥ || 12 ||
ēṣṭavyā bahavaḥ putrā guṇavantō bahuśrutāḥ |
tēṣāṁ vai samavētānāmapi kaścidgayāṁ vrajēt || 13 ||
ēvaṁ rājarṣayaḥ sarvē pratītā rājanandana |
tasmāt trāhi naraśrēṣṭha pitaraṁ narakāt prabhō || 14 ||
ayōdhyāṁ gaccha bharata prakr̥tīranurañjaya |
śatrughnasahitō vīra saha sarvairdvijātibhiḥ || 15 ||
pravēkṣyē daṇḍakāraṇyamahamapyavilambayan |
ābhyāṁ tu sahitō rājan vaidēhyā lakṣmaṇēna ca || 16 ||
tvaṁ rājā bharata bhava svayaṁ narāṇām
vanyānāmahamapi rājarāṇmr̥gāṇām |
gacchatvaṁ puravaramadya samprahr̥ṣṭaḥ
saṁhr̥ṣṭastvahamapi daṇḍakān pravēkṣyē || 17 ||
chāyāṁ tē dinakarabhāḥ prabādhamānam
varṣatraṁ bharata karōtu mūrdhni śītām |
ētēṣāmahamapi kānanadrumāṇāṁ
chāyāṁ tāmatiśayinīṁ sukhī śrayiṣyē || 18 ||
śatrughnaḥ kuśalamatistu tē sahāyaḥ
saumitrirmama viditaḥ pradhānamitram |
catvārastanayavarā vayaṁ narēndram
satyasthaṁ bharata carāma mā viṣādam || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptōttaraśatatamaḥ sargaḥ || 107 ||
ayōdhyākāṇḍa aṣṭōttaraśatatamaḥ sargaḥ (108) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.