Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmabharatasaṁvādaḥ ||
taṁ tu rāmaḥ samājñāya bhrātaraṁ guruvatsalam |
lakṣmaṇēna saha bhrātrā praṣṭuṁ samupacakramē || 1 ||
kimētadicchēyamahaṁ śrōtuṁ pravyāhr̥taṁ tvayā |
yasmāttvamāgatō dēśamimaṁ cīrajaṭājinī || 2 ||
kiṁ nimittamimaṁ dēśaṁ kr̥ṣṇājinajaṭādharaḥ |
hitvā rājyaṁ praviṣṭastvaṁ tatsarvaṁ vaktumarhasi || 3 ||
ityuktaḥ kaikayīputraḥ kākutsthēna mahātmanā |
pragr̥hya balavadbhūyaḥ prāñjalirvākyamabravīt || 4 ||
āryaṁ tātaḥ parityajya kr̥tvā karma suduṣkaram |
gataḥ svargaṁ mahābāhuḥ putraśōkābhipīḍitaḥ || 5 ||
striyā niyuktaḥ kaikēyyā mama mātrā parantapa |
cakāra sumahatpāpamidamātmayaśōharam || 6 ||
sā rājyaphalamaprāpya vidhavā śōkakarśitā |
patiṣyati mahāghōrē nirayē jananī mama || 7 ||
tasya mē dāsabhūtasya prasādaṁ kartumarhasi |
abhiṣiñcasva cādyaiva rājyēnapa maghavāniva || 8 ||
imāḥ prakr̥tayaḥ sarvā vidhavā mātaraśca yāḥ |
tvatsakāśamanuprāptāḥ prasādaṁ kartumarhasi || 9 ||
tadānupūrvyā yuktaṁ ca yuktaṁ cātmani mānada |
rājyaṁ prāpnuhi dharmēṇa sakāmān suhr̥daḥ kuru || 10 ||
bhavatvavidhavā bhūmiḥ samagrā patinā tvayā |
śaśinā vimalēnēva śāradī rajanī yathā || 11 ||
ēbhiśca sacivaiḥ sārdhaṁ śirasā yācitō mayā |
bhrātuḥ śiṣyasya dāsasya prasādaṁ kartumarhasi || 12 ||
tadidaṁ śāśvataṁ pitryaṁ sarvaṁ prakr̥timaṇḍalam |
pūjitaṁ puruṣavyāghra nātikramitumarhasi || 13 ||
ēvamuktvā mahābāhuḥ sabāṣpaḥ kaikayīsutaḥ |
rāmasya śirasā pādau jagrāha vidhivatpunaḥ || 14 ||
taṁ mattamiva mātaṅgaṁ niḥśvasantaṁ punaḥpunaḥ |
bhrātaraṁ bharataṁ rāmaḥ pariṣvajyēdamabravīt || 15 ||
kulīnaḥ sattvasampannastējasvī caritavrataḥ |
rājyahētōḥ kathaṁ pāpamācarēttvadvidhō janaḥ || 16 ||
na dōṣaṁ tvayi paśyāmi sūkṣmamapyarisūdana |
na cāpi jananīṁ bālyāttvaṁ vigarhitumarhasi || 17 ||
kāmakārō mahāprājña gurūṇāṁ sarvadā:’nagha |
upapannēṣu dārēṣu putrēṣu ca vidhīyatē || 18 ||
vayamasya yathā lōkē saṅkhyātāḥ saumya sādhubhiḥ |
bhāryāḥ putrāśca śiṣyāśca tvamanu jñātumarhasi || 19 ||
vanē vā cīravasanaṁ saumya kr̥ṣṇājināmbaram |
rājyē vā:’pi mahārājō māṁ vāsayitumīśvaraḥ || 20 ||
yāvatpitari dharmajñē gauravaṁ lōkasatkr̥tam |
tāvaddharmabhr̥tāṁ śrēṣṭha jananyāmapi gauravam || 21 ||
ētābhyāṁ dharmaśīlābhyāṁ vanaṁ gacchēti rāghava |
mātāpitr̥bhyāmuktō:’haṁ kathamanyat samācarē || 22 ||
tvayā rājyamayōdhyāyāṁ prāptavyaṁ lōkasatkr̥tam |
vastavyaṁ daṇḍakāraṇyē mayā valkalavāsasā || 23 ||
ēvaṁ kr̥tvā mahārājō vibhāgaṁ lōkasannidhau |
vyādiśya ca mahātējāḥ divaṁ daśarathō gataḥ || 24 ||
sa ca pramāṇaṁ dharmātmā rājā lōkagurustava |
pitrā dattaṁ yathābhāgamupabhōktuṁ tvamarhasi || 25 ||
caturdaśasamāḥ saumya daṇḍakāraṇyamāśritaḥ |
upabhōkṣyē tvahaṁ dattaṁ bhāgaṁ pitrā mahātmanā || 26 ||
yadabravīnmāṁ naralōkasatkr̥taḥ
pitā mahātmā vibudhādhipōpamaḥ |
tadēva manyē paramātmanō hitam
na sarvalōkēśvarabhāvamapyaham || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturuttaraśatatamaḥ sargaḥ || 104 ||
ayōdhyākāṇḍa pañcōttaraśatatamaḥ sargaḥ (105) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.