Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mātr̥darśanam ||
vasiṣṭhaḥ purataḥ kr̥tvā dārān daśarathasya ca |
abhicakrāma taṁ dēśaṁ rāmadarśanatarṣitaḥ || 1 ||
rājapatnyaśca gacchantyō mandaṁ mandākinīṁ prati |
dadr̥śustatra tattīrthaṁ rāmalakṣmaṇasēvitam || 2 ||
kausalyā bāṣpapūrṇēna mukhēna pariśuṣyatā |
sumitrāmabravīddīnā yāścānyā rājayōṣitaḥ || 3 ||
idaṁ tēṣāmanāthānāṁ kliṣṭamakliṣṭakarmaṇām |
vanē prākkēvalaṁ tīrthaṁ yē tē nirviṣayīkr̥tāḥ || 4 ||
itaḥ sumitrē putrastē sadā jalamatandritaḥ |
svayaṁ harati saumitrirmama putrasya kāraṇāt || 5 ||
jaghanyamapi tē putraḥ kr̥tavānna tu garhitaḥ |
bhrāturyadarthasahitaṁ sarvaṁ tadvihitaṁ guṇaiḥ || 6 ||
adyāyamapi tē putraḥ klēśānāmatathōcitaḥ |
nīcānarthasamācāraṁ sajjaṁ karma pramuñcatu || 7 ||
dakṣiṇāgrēṣu darbhēṣu sā dadarśa mahītalē |
pituriṅgudipiṇyākaṁ nyastamāyatalōcanā || 8 ||
taṁ bhūmau piturārtēna nyastaṁ rāmēṇa vīkṣya sā |
uvāca dēvī kausalyā sarvā daśarathastriyaḥ || 9 ||
idamikṣvākunāthasya rāghavasya mahātmanaḥ |
rāghavēṇa piturdattaṁ paśyataitadyathāvidhi || 10 ||
tasya dēvasamānasya pārthivasya mahātmanaḥ |
naitadaupayikaṁ manyē bhuktabhōgasya bhōjanam || 11 ||
caturantāṁ mahīṁ bhuktvā mahēndrasadr̥śō vibhuḥ |
kathamiṅgudipiṇyākaṁ sa bhuṅktē vasudhā:’dhipaḥ || 12 ||
atō duḥkhataraṁ lōkē na kiñcit pratibhāti mā |
yatra rāmaḥ piturdadyādiṅgudīkṣōdamr̥ddhimān || 13 ||
rāmēṇēṅgudipiṇyākaṁ piturdattaṁ samīkṣya mē |
kathaṁ duḥkhēna hr̥dayaṁ na sphōṭati sahasradhā || 14 ||
śrutistu khalviyaṁ satyā laukikī pratibhāti mā |
yadannaḥ puruṣō bhavati tadannāstasya dēvatāḥ || 15 ||
ēvamārtāṁ sapatnyastāḥ jagmurāśvāsya tāṁ tadā |
dadr̥śuścāśramē rāmaṁ svargacyutamivāmaram || 16 ||
sarvabhōgaiḥ parityaktaṁ rāmaṁ samprēkṣya mātaraḥ |
ārtā mumucuraśrūṇi sasvaraṁ śōkakarśitāḥ || 17 ||
tāsāṁ rāmaḥ samutthāya jagrāha caraṇān śubhān |
mātr̥̄:’ṇāṁ manujavyāghraḥ sarvāsāṁ satyasaṅgaraḥ || 18 ||
tāḥ pāṇibhiḥ sukhasparśairmr̥dvaṅgulitalaiḥ śubhaiḥ |
pramamārjū rajaḥ pr̥ṣṭhādrāmasyāyatalōcanāḥ || 19 ||
saumitrirapi tāḥ sarvāḥ mātr̥̄:’ssamprēkṣya duḥkhitaḥ |
abhyavādayatāsaktaṁ śanai rāmādanantaram || 20 ||
yathā rāmē tathā tasmin sarvā vavr̥tirē striyaḥ |
vr̥ttiṁ daśarathājjātē lakṣmaṇē śubhalakṣaṇē || 21 ||
sītā:’pi caraṇāṁstāsāmupasaṅgr̥hya duḥkhitā |
śvaśrūṇāmaśrupūrṇākṣī sā babhūvāgrataḥ sthitā || 22 ||
tāṁ pariṣvajya duḥkhārtāṁ mātā duhitaraṁ yathā |
vanavāsakr̥śāṁ dīnāṁ kausalyā vākyamabravīt || 23 ||
vidēharājasya sutā snuṣā daśarathasya ca |
rāmapatnī kathaṁ duḥkhaṁ samprāptā nirjanē vanē || 24 ||
padmamātapasantaptaṁ parikliṣṭamivōtpalam |
kāñcanaṁ rajasā dhvastaṁ kliṣṭaṁ candramivāmbudaiḥ || 25 ||
mukhaṁ tē prēkṣya māṁ śōkō dahatyagnirivāśrayaṁ
bhr̥śaṁ manasi vaidēhi vyasanāraṇisambhavaḥ || 26 ||
bruvantyāmēvamārtāyāṁ jananyāṁ bharatāgrajaḥ |
pādāvāsādya jagrāha vasiṣṭhasya ca rāghavaḥ || 27 ||
purōhitasyāgnisamasya vai tadā
br̥haspatērindra ivāmarādhipaḥ |
pragr̥hya pādau susamr̥ddhatējasaḥ
sahaiva tēnōpavivēśa rāghavaḥ || 28 ||
tatō jaghanyaṁ sahitaiḥ samantribhiḥ
purapradhānaiśca sahaiva sainikaiḥ |
janēna dharmajñatamēna dharmavān
upōpaviṣṭō bharatastadāgrajam || 29 ||
upōpaviṣṭastu tathā sa vīryavān
tapasvivēṣēṇa samīkṣya rāghavam |
śriyā jvalantaṁ bharataḥ kr̥tāñjaliḥ
yathā mahēndraḥ prayataḥ prajāpatim || 30 ||
kimēṣa vākyaṁ bharatō:’dya rāghavaṁ
praṇamya satkr̥tya ca sādhu vakṣyati |
itīva tasyāryajanasya tattvatō
babhūva kautūhalamuttamaṁ tadā || 31 ||
sa rāghavaḥ satyadhr̥tiśca lakṣmaṇō
mahānubhāvō bharataśca dhārmikaḥ |
vr̥tāḥ suhr̥dbhiśca virējuradhvarē
yathā sadasyaiḥ sahitāstrayō:’gnayaḥ || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē tryuttaraśatatamaḥ sargaḥ || 103 ||
yuddhakāṇḍa caturuttaraśatatamaḥ sargaḥ (104) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.