Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇakrōdhaḥ ||
tāṁ tathā darśayitvā tu maithilīṁ girinimnagām |
niṣasāda giriprasthē sītāṁ māṁsēna chandayan || 1 ||
idaṁ mēdhyamidaṁ svādu niṣṭaptamidamagninā |
ēvamāstē sa dharmātmā sītayā saha rāghavaḥ || 2 ||
tathā tatrāsatastasya bharatasyōpayāyinaḥ |
sainyarēṇuśca śabdaśca prādurāstāṁ nabhaspr̥śau || 3 ||
ētasminnantarē trastāḥ śabdēna mahatā tataḥ |
arditā yūthapā mattāḥ sayūthā dudruvurdiśaḥ || 4 ||
sa taṁ sainyasamuddhūtaṁ śabdaṁ śuśrāva rāghavaḥ |
tāṁśca vipradrutān sarvān yūthapānanvavaikṣata || 5 ||
tāṁśca vidravatō dr̥ṣṭvā taṁ ca śrutvā ca nisvanam |
uvāca rāmaḥ saumitriṁ lakṣmaṇaṁ dīptatējasam || 6 ||
hanta lakṣmaṇa paśyēha sumitrā suprajāstvayā |
bhīmastanitagambhīrastumulaḥ śrūyatē svanaḥ || 7 ||
gajayūthāni vā:’raṇyē mahiṣā vā mahāvanē |
vitrāsitā mr̥gāḥ siṁhaiḥ sahasā pradrutā diśaḥ || 8 ||
rājā vā rājamātrō vā mr̥gayāmaṭatē vanē |
anyadvā śvāpadaṁ kiñcit saumitrē jñātumarhasi || 9 ||
suduścarō giriścāyaṁ pakṣiṇāmapi lakṣmaṇa |
sarvamētadyathātattvamacirājñātumarhasi || 10 ||
sa lakṣmaṇaḥ santvaritaḥ sālamāruhya puṣpitam |
prēkṣamāṇō diśassarvāḥ pūrvāṁ diśamudaikṣata || 11 ||
udaṅmukhaḥ prēkṣamāṇō dadarśa mahatīṁ camūm |
rathāśvagajasambādhāṁ yattairyuktāṁ padātibhiḥ || 12 ||
tāmaśvagajasampūrṇāṁ rathadhvajavibhūṣitām |
śaśaṁsa sēnāṁ rāmāya vacanaṁ cēdamabrīt || 13 ||
agniṁ saṁśamayatvāryaḥ sītā ca bhajatāṁ guhām |
sajyaṁ kuruṣva cāpaṁ ca śarāṁśca kavacaṁ tathā || 14 ||
taṁ rāmaḥ puruṣavyāghrō lakṣmaṇaṁ pratyuvāca ha |
aṅgāvēkṣasva saumitrē kasyēmāṁ manyasē camūm || 15 ||
ēvamuktastu rāmēṇa lakṣmaṇō vākyamabravīt |
didhakṣanniva tāṁ sēnāṁ ruṣitaḥ pāvakō yathā || 16 ||
sampannaṁ rājyamicchaṁstu vyaktaṁ prāpyābhiṣēcanam |
āvāṁ hantuṁ samabhyēti kaikēyyā bharataḥ sutaḥ || 17 ||
ēṣa vai sumahān śrīmān viṭapī samprakāśatē |
virājatyudgataskandhaḥ kōvidāradhvajō rathē || 18 ||
bhajantyētē yathākāmamaśvānāruhya śīghragān |
ētē bhrājanti saṁhr̥ṣṭā gajānāruhya sādinaḥ || 19 ||
gr̥hītadhanuṣau cāvāṁ giriṁ vīraśrayāvahai |
athavēhaiva tiṣṭhāvaḥ sannaddhāvudyatāyudhau || 20 ||
api nau vaśamāgacchēt kōvidāradhvajō raṇē |
api drakṣyāmi bharataṁ yatkr̥tē vyasanaṁ mahat || 21 ||
tvayā rāghava samprāptaṁ sītayā ca mayā tathā |
yannimittaṁ bhavān rājyāccyutō rāghava śāśvatāt || 22 ||
samprāptō:’yamarirvīra bharatō vadhyaiva mē |
bharatasya vadhē dōṣaṁ nāhaṁ paśyāmi rāghava || 23 ||
pūrvāpakāriṇāṁ tyāgē na hyadharmō vidhīyatē |
pūrvāpakārī bharatastyaktadharmaśca rāghava || 24 ||
ētasminnihatē kr̥tsnāmanuśādhi vasundharām |
adya putraṁ hataṁ saṅkhyē kaikēyī rājyakāmukā || 25 ||
mayā paśyētsuduḥkhārtā hastibhagnamiva drumam |
kaikēyīṁ ca vadhiṣyāmi sānubandhāṁ sabāndhavām || 26 ||
kaluṣēṇādya mahatā mēdinī parimucyatām |
adyēmaṁ samyataṁ krōdhamasatkāraṁ ca mānada || 27 ||
mōkṣyāmi śatrusainyēṣu kakṣēṣviva hutāśanam |
adyaitaccitrakūṭasya kānanaṁ niśitaiḥ śaraiḥ || 28 ||
bhindan śatruśarīrāṇi kariṣyē śōṇitōkṣitam |
śarairnirbhinnahr̥dayān kuñjarāṁsturagāṁstathā || 29 ||
śvāpadāḥ parikarṣantu narāṁśca nihatānmayā |
śarāṇāṁ dhanuṣaścāhamanr̥ṇō:’smi mahāmr̥dhē |
sasainyaṁ bharataṁ hatvā bhaviṣyāmi na saṁśayaḥ || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṇṇavatitamaḥ sargaḥ || 96 ||
ayōdhyākāṇḍa saptanavatitamaḥ sargaḥ (97) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.