Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharataprasthānam ||
bharatē bruvati svapnaṁ dūtāstē klāntavāhanāḥ |
praviśyāsahya parikhaṁ ramyaṁ rāja gr̥haṁ puram || 1 ||
samāgamya tu rājñā ca rājaputrēṇa cārcitāḥ |
rājñaḥ pādau gr̥hītvā tu tamūcurbharataṁ vacaḥ || 2 ||
purōhitastvāṁ kuśalaṁ prāha sarvē ca mantriṇaḥ |
tvaramāṇaśca niryāhi kr̥tyamātyayikaṁ tvayā || 3 ||
imāni ca mahārhāṇi vastrāṇyābharaṇāni ca |
pratigr̥hya viśālākṣa mātulasya ca dāpaya || 4 ||
atra viṁśatikōṭyastu nr̥patērmātulasya tē |
daśakōṭyastu sampūrṇāstathaiva ca nr̥pātmaja || 5 ||
pratigr̥hya ca tatsarvaṁ svanuraktaḥ suhr̥jjanē |
dūtānuvāca bharataḥ kāmaiḥ sampratipūjya tān || 6 ||
kaccit sukuśalī rājā pitā daśarathō mama |
kacciccārōgatā rāmē lakṣmaṇē ca mahātmani || 7 ||
āryā ca dharmaniratā dharmajñā dharmadarśinī |
arōgā cāpi kausalyā mātā rāmasya dhīmataḥ || 8 ||
kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā |
śatrughnasya ca vīrasya sā:’rōgā cāpi madhyamā || 9 ||
ātmakāmā sadā caṇḍī krōdhanā prājña māninī |
arōgā cāpi mē mātā kaikēyī kimuvāca ha || 10 ||
ēvamuktāstu tē dūtāḥ bharatēna mahātmanā |
ūcuḥ sampraśrayaṁ vākyamidaṁ taṁ bharataṁ tadā || 11 ||
kuśalāstē naravyāghra yēṣāṁ kuśalamicchasi |
śrīśca tvāṁ vr̥ṇutē padmā yujyatāṁ cāpi tē rathaḥ || 12 ||
bharataścāpi tān dūtān ēvamuktō:’bhyabhāṣata |
āpr̥ccē:’haṁ mahārājaṁ dūtāḥ santvarayanti mām || 13 ||
ēvamuktvā tu tān dūtān bharataḥ pārthivātmajaḥ |
dūtaiḥ sañcōditaḥ vākyaṁ mātāmahamuvāca ha || 14 ||
rājan piturgamiṣyāmi sakāśaṁ dūtacōditaḥ |
punarapyahamēṣyāmi yadā mē tvaṁ smariṣyasi || 15 ||
bharatēnaivamuktastu nr̥pō mātāmahastadā |
tamuvāca śubhaṁ vākyaṁ śirasyāghrāya rāghavam || 16 ||
gaccha tātānujānē tvāṁ kaikēyīsuprajāstvayā |
mātaraṁ kuśalaṁ brūyāḥ pitaraṁ ca parantapa || 17 ||
purōhitaṁ ca kuśalaṁ yē cānyē dvija sattamāḥ |
tau ca tāta mahēṣvāsau bhrātarau rāmalakṣmaṇau || 18 ||
tasmai hastyuttamāṁścitrān kambalānajināni ca |
abhisatkr̥tya kaikēyō bharatāya dhanaṁ dadau || 19 ||
rukmaniṣkasahasrē dvē ṣōḍaśāśvaśatāni ca |
satkr̥tya kaikēyīputraṁ kēkayō dhanamādiśat || 20 ||
tathā:’mātyānabhiprētān viśvāsyāṁśca guṇānvitān |
dadāvaśvapatiḥ kṣipraṁ bharatāyānuyāyinaḥ || 21 ||
airāvatānaindraśirān nāgānvai priyadarśanān |
kharān śīghrān susamyuktān mātulō:’smai dhanaṁ dadau || 22 ||
antaḥpurē:’ti saṁvr̥ddhān vyāghravīryabalānvitān |
daṁṣṭrā:’:’yudhān mahākāyān śunaścōpāyanaṁ dadau || 23 ||
sa dataṁ kēkayēndrēṇa dhanaṁ tannābhyanandata |
bharataḥ kaikayīputraḥ gamanatvarayā tadā || 24 ||
babhūva hyasya hr̥datē cintā sumahatī tadā |
tvarayā cāpi dūtānāṁ svapnasyāpi ca darśanāt || 25 ||
sa svavēśmābhyatikramya naranāgaśvasaṁvr̥tam |
prapēdē sumahacchrīmān rājamārgamanuttamam || 26 ||
abhyatītya tatō:’paśyadantaḥ puramudāradhīḥ |
tatastadbharataḥ śrīmānāvivēśānivāritaḥ || 27 ||
sa mātā mahamāpr̥cchya mātulaṁ ca yudhājitam |
rathamāruhya bharataḥ śatrughnasahitō yayau || 28 ||
rathān maṇḍala cakrāṁśca yōjayitvā paraḥ śatam |
uṣṭra gō:’śvakharaiḥ bhr̥tyā bharataṁ yāntamanvayuḥ || 29 ||
balēna guptaḥ bharataḥ mahātmā
sahāryakasyā:’tma samairamātyaiḥ |
ādāya śatrughnamapētaśatruḥ
gr̥hāt yayau siddhaivēndralōkāt || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptatitamaḥ sargaḥ || 70 ||
ayōdhyākāṇḍa ēkasaptatitamaḥ sargaḥ (71) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.