Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sumantrōpāvartanam ||
kathayitvā suduḥkhārtaḥ sumantrēṇa ciraṁ saha |
rāmē dakṣiṇakūlasthē jagāma svagr̥haṁ guhaḥ || 1 ||
bharadvājābhigamanaṁ prayāgē ca sahāsanam |
āgirērgamanaṁ tēṣāṁ tatrasthairabhilakṣitam || 2 ||
anujñātaḥ sumantrō:’tha yōjayitvā hayōttamān |
ayōdhyāmēva nagarīṁ prayayau gāḍhadurmanāḥ || 3 ||
sa vanāni sugandhīni saritaśca sarāṁsi ca |
paśyannatiyayau śīghraṁ grāmāṇi nagarāṇi ca || 4 ||
tataḥ sāyāhna samayē tr̥tīyē:’hani sārathiḥ |
ayōdhyāṁ samanuprāpya nirānandāṁ dadarśa ha || 5 ||
sa śūnyāmiva niśśabdāṁ dr̥ṣṭvā paramadurmanāḥ |
sumantraścintayāmāsa śōkavēgasamāhataḥ || 6 ||
kaccinna sagajā sāśvā sajanā sajanādhipā |
rāmasantāpaduḥkhēna dagdhā śōkāgninā purī || 7 ||
iti cintāparaḥ sūtaḥ vājibhiḥ śrīghrapātibhiḥ |
nagaradvāramāsādya tvaritaḥ pravivēśa ha || 8 ||
sumantramabhiyāntaṁ taṁ śataśō:’tha sahasraśaḥ |
kva rāmaiti pr̥cchantaḥ sūtamabhyadravannarāḥ || 9 ||
tēṣāṁ śaśaṁsa gaṅgāyāmahamāpr̥cchya rāghavam |
anujñātō nivr̥ttō:’smi dhārmikēṇa mahātmanā || 10 ||
tē tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ |
ahō dhigiti niśvasya hā rāmēti ca cukruśuḥ || 11 ||
śuśrāva ca vacastēṣāṁ br̥ndaṁ br̥ndaṁ ca tiṣṭhatām |
hatāḥ sma khalu yē nēha paśyāmaiti rāghavam || 12 ||
dānayajñavivāhēṣu samājēṣu mahatsu ca |
na drakṣyāmaḥ punarjātu dhārmikaṁ rāmamantarā || 13 ||
kiṁ samarthaṁ janasyāsya kiṁ priyaṁ kiṁ sukhāvaham |
iti rāmēṇa nagaraṁ pitr̥vatparipālitam || 14 ||
vātāyanagatānāṁ ca strīṇāmanvantarāpaṇam |
rāma śōkābhitaptānāṁ śuśrāva paridēvanam || 15 ||
sa rājamārgamadhyēna sumantraḥ pihitānanaḥ |
yatra rājā daśarathastadēvōpayayau gr̥ham || 16 ||
sō:’vatīrya rathācchīghraṁ rājavēśma praviśya ca |
kakṣyāḥ saptābhicakrāma mahā jana samākulāḥ || 17 ||
harmyairvimānaiḥ prāsādairavēkṣyātha samāgatam |
hāhākārakr̥tā nāryō rāmadarśanakarśitāḥ || 18 ||
āyatairvimalairnētraiḥ aśruvēgapariplutaiḥ |
anyōnyamabhivīkṣantē:’vyaktamārtatarāḥ striyaḥ || 19 ||
tatō daśaratha strīṇāṁ prāsādēbhyastatastataḥ |
rāma śōkābhitaptānāṁ mandaṁ śuśrāva jalpitam || 20 ||
saha rāmēṇa niryātaḥ vinā rāmamihāgataḥ |
sūtaḥ kiṁ nāma kausalyāṁ śōcantīṁ prativakṣyati || 21 ||
yathā ca manyē durjīvamēvaṁ na sukaraṁ dhruvam |
ācchidya putrē niryātē kausalyā yatra jīvati || 22 ||
satyarūpaṁ tu tadvākyaṁ rājñaḥ strīṇāṁ niśāmayan |
pradīptamiva śōkēna vivēśa sahasā gr̥ham || 23 ||
sa praviśyāṣṭamīṁ kakṣyāṁ rājānaṁ dīnamāturam |
putra śōka paridyūnamapaśyat pāṇḍarē gr̥hē || 24 ||
abhigamya tamāsīnaṁ narēndramabhivādya ca |
sumantraḥ rāmavacanaṁ yathōktaṁ pratyavēdayat || 25 ||
sa tūṣṇīmēva tacchrutvā rājā vibhrāntacētanaḥ |
mūrchitō nyapatadbhūmau rāma śōkābhipīḍitaḥ || 26 ||
tatō:’ntaḥ puramāviddhaṁ mūrchitē pr̥thivīpatau |
uddhr̥tya bāhū cukrōśa nr̥patau patitē kṣitau || 27 ||
sumitrayā tu sahitā kausalyā patitaṁ patim |
utthāpayāmāsa tadā vacanaṁ cēdamabravīt || 28 ||
imaṁ tasya mahābhāga dūtaṁ duṣkarakāriṇaḥ |
vanavāsādanuprāptaṁ kasmānna pratibhāṣasē || 29 ||
adyēmamanayaṁ kr̥tvā vyapatrapasi rāghava |
uttiṣṭha sukr̥taṁ tē:’stu śōkē na syāt sahāyatā || 30 ||
dēva yasyā bhayādrāmaṁ nātupr̥cchasi sārathim |
nēha tiṣṭhati kaikēyī visrabdhaṁ pratibhāṣyatām || 31 ||
sā tathōktvā mahārājaṁ kausalyā śōkalālasā |
dharaṇyāṁ nipapātāśu bāṣpa vipluta bhāṣiṇī || 32 ||
ēvaṁ vilapatīṁ dr̥ṣṭvā kausalyāṁ patitāṁ bhuvi |
patiṁ cāvēkṣya tāḥ sarvāḥ susvaraṁ ruruduḥ striyaḥ || 33 ||
tatastamantaḥ pura nādamutthitam
samīkṣya vr̥ddhāstaruṇāśca mānavāḥ |
striyaśca sarvā ruruduḥ samantataḥ
puraṁ tadāsīt punarēva saṅkulam || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptapañcāśaḥ sargaḥ || 57 ||
ayōdhyākāṇḍa aṣṭapañcāśaḥ sargaḥ (58) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.