Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vanagamanāpr̥cchā ||
rāmasya tu vacaḥ śr̥tvā munivēṣadharaṁ ca tam |
samīkṣya saha bhāryābhiḥ rājā vigatacētanaḥ || 1 ||
nainaṁ duḥkhēna santaptaḥ pratyavaikṣata rāghavam |
na cainamabhisamprēkṣya pratyabhāṣata durmanāḥ || 2 ||
sa muhūrtamivāsañjñō duḥkhitaśca mahīpatiḥ |
vilalāpa mahābāhuḥ rāmamēvānucintayan || 3 ||
manyē khalu mayā pūrvaṁ vivatsā bahavaḥ kr̥tāḥ |
prāṇinō hiṁsitā vā:’pi tasmādidamupasthitam || 4 ||
na tvēvānāgatē kālē dēhāccyavati jīvitam |
kaikēyyā kliśyamānasya mr̥tyurmama na vidyatē || 5 ||
yō:’haṁ pāvakasaṅkāśaṁ paśyāmi purataḥ sthitam |
vihāya vasanē sūkṣmē tāpasācchādamātmajam || 6 ||
ēkasyāḥ khalu kaikēyyāḥ kr̥tē:’yaṁ kliśyatē janaḥ |
svārthē prayatamānāyāḥ saṁśritya nikr̥tiṁ tvimām || 7 ||
ēvamuktvā tu vacanaṁ bāṣpēṇa pihitēndriyaḥ |
rāmēti sakr̥dēvōktvā vyāhartuṁ na śaśāka ha || 8 ||
sañjñāṁ tu pratilabhyaiva muhūrtātsa mahīpatiḥ |
nētrābhyāmaśrupūrṇābhyāṁ sumantramidamabravīt || 9 ||
aupavāhyaṁ rathaṁ yuktvā tvamāyāhi hayōttamaiḥ |
prāpayainaṁ mahābhāgamitō janapadātparam || 10 ||
ēvaṁ manyē guṇavatāṁ guṇānāṁ phalamucyatē |
pitrā mātrā ca yatsādhurvīrō nirvāsyatē vanam || 11 ||
rājñō vacanamājñāya sumantraḥ śīghravikramaḥ |
yōjayitvā:’:’yayau tatra rathamaśvairalaṅkr̥tam || 12 ||
taṁ rathaṁ rājaputrāya sūtaḥ kanakabhūṣitam |
ācacakṣē:’ñjaliṁ kr̥tvā yuktaṁ paramavājibhiḥ || 13 ||
rājā satvaramāhūya vyāpr̥taṁ vittasañcayē |
uvāca dēśakālajñaṁ niścitaṁ sarvataḥ śucim || 14 ||
vāsāṁsi ca mahārhāṇi bhūṣaṇāni varāṇi ca |
varṣāṇyētāni saṅkhyāya vaidēhyāḥ kṣipramānaya || 15 ||
narēndrēṇaivamuktastu gatvā kōśagr̥haṁ tataḥ |
prāyacchatsarvamāhr̥tya sītāyai samamēva tat || 16 ||
sā sujātā sujātāni vaidēhī prasthitā vanam |
bhūṣayāmāsa gātrāṇi tairvicitrairvibhūṣaṇaiḥ || 17 ||
vyarājayata vaidēhī vēśma tatsuvibhūṣitā |
udyatōṁśumataḥ kālē khaṁ prabhēva vivasvataḥ || 18 ||
tāṁ bhujābhyāṁ pariṣvajya śvaśrūrvacanamabravīt |
anācarantīṁ kr̥paṇaṁ mūrdhnyupāghrāya maithilīm || 19 ||
asatyaḥ sarvalōkē:’sminsatataṁ satkr̥tāḥ priyaiḥ |
bhartāraṁ nānumanyantē vinipātagataṁ striyaḥ || 20 ||
ēṣa svabhāvō nārīṇāmanubhūya purā sukham |
alpāmapyāpadaṁ prāpya duṣyanti prajahatyapi || 21 ||
asatyaśīlā vikr̥tā durgrāhyahr̥dayāḥ sadā |
yuvatyaḥ pāpasaṅkalpāḥ kṣaṇamātrādvirāgiṇaḥ || 22 ||
na kulaṁ na kr̥taṁ vidyāṁ na dattaṁ nāpi saṅgraham |
strīṇāṁ gr̥hṇāti hr̥dayamanityahr̥dayā hi tāḥ || 23 ||
sādhvīnāṁ hi sthitānāṁ tu śīlē satyē śrutē śamē |
strīṇāṁ pavitraṁ paramaṁ patirēkō viśiṣyatē || 24 ||
sa tvayā nāvamantavyaḥ putraḥ pravrājitō mama |
tava daivatamastvēṣaḥ nirdhanaḥ sadhanō:’pi vā || 25 ||
vijñāya vacanaṁ sītā tasyā dharmārthasaṁhitam |
kr̥tāñjaliruvācēdaṁ śvaśrūmabhimukhē sthitām || 26 ||
kariṣyē sarvamēvāhamāryā yadanuśāsti mām |
abhijñā:’smi yathā bhartuḥ tvartitavyaṁ śrutaṁ ca mē || 27 ||
na māmasajjanēnāryā samānayitumarhati |
dharmādvicalituṁ nāhamalaṁ candrādiva prabhā || 28 ||
nātantrī vādyatē vīṇā nācakrō vartatē rathaḥ |
nāpatiḥ sukhamēdhēta yā syādapi śatātmajā || 29 ||
mitaṁ dadāti hi pitā mitaṁ mātā mitaṁ sutaḥ |
amitasya hi dātāraṁ bhartāraṁ kā na pūjayēt || 30 ||
sā:’hamēvaṅgatā śrēṣṭhā śrutardharmaparāvarā |
āryē kimavamanyē:’haṁ strīṇāṁ bhartā hi daivatam || 31 ||
sītāyā vacanaṁ śrutvā kausalyā hr̥dayaṅgamam |
śuddhasattvā mumōcāśru sahasā duḥkhaharṣajam || 32 ||
tāṁ prāñjalirabhikramya mātr̥madhyē:’tisatkr̥tām |
rāmaḥ paramadharmātmā mātaraṁ vākyamabravīt || 33 ||
amba mā duḥkhitā bhūstvaṁ paśya tvaṁ pitaraṁ mama |
kṣayō hi vanavāsasya kṣipramēva bhaviṣyati || 34 ||
suptāyāstē gamiṣyanti nava varṣāṇi pañca ca |
sā samagramiha prāptaṁ māṁ drakṣyasi suhr̥dvr̥tam || 35 ||
ētāvadabhinītārthamuktvā sa jananīṁ vacaḥ |
trayaḥ śataśatārdhāśca dadarśāvēkṣya mātaraḥ || 36 ||
tāścāpi sa tathaivārtā mātr̥̄rdaśarathātmajaḥ |
dharmayuktamidaṁ vākyaṁ nijagāda kr̥tāñjaliḥ || 37 ||
saṁvāsātparuṣaṁ kiñcidajñānādvā:’pi yatkr̥tam |
tanmē samanujānīta sarvāścāmantrayāmi vaḥ || 38 ||
vacanaṁ rāghavasyaitaddharmayuktaṁ samāhitam |
śuśruvustāḥ striyaḥ sarvāḥ śōkōpahatacētasaḥ || 39 ||
jajñē:’tha tāsāṁ sannādaḥ krauñcīnāmiva nisvanaḥ |
mānavēndrasya bhāryāṇāmēvaṁ vadati rāghavē || 40 ||
murajapaṇavamēghaghōṣava-
-ddaśarathavēśma babhūva yatpurā |
vilapitaparidēvanākulaṁ
vyasanagataṁ tadabhūtsuduḥkhitam || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||
ayōdhyākāṇḍa catvāriṁśaḥ sargaḥ (40) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.