Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīgāyatryaṣṭōttaraśata divyanāmastōtra mantrasya brahmāviṣṇumahēśvarā r̥ṣayaḥ r̥gyajussāmātharvāṇi chandāṁsi parabrahmasvarūpiṇī gāyatrī dēvatā ōṁ tadbījaṁ bhargaḥ śaktiḥ dhiyaḥ kīlakaṁ mama gāyatrīprasāda siddhyarthē japē viniyōgaḥ |
taruṇādityasaṅkāśā sahasranayanōjjvalā |
syandanōparisaṁsthānā dhīrā jīmūtanissvanā || 1 ||
mattamātaṅgagamanā hiraṇyakamalāsanā |
dhījanōddhāraniratā yōginī yōgadhāriṇī || 2 ||
naṭanāṭyaikaniratā praṇavādyakṣarātmikā |
ghōrācārakriyāsaktā dāridryacchēdakāriṇī || 3 ||
yādavēndrakulōdbhūtā turīyapadagāminī |
gāyatrī gōmatī gaṅgā gautamī garuḍāsanā || 4 ||
gēyā gānapriyā gaurī gōvindaparipūjitā |
gandharvanagarākārā gauravarṇā gaṇēśvarī || 5 ||
guṇāśrayā guṇavatī guhyakā gaṇapūjitā |
guṇatrayasamāyuktā guṇatrayavivarjitā || 6 ||
guhāvāsā guhācārā guhyā gandharvarūpiṇī |
gārgyapriyā gurupathā guhyaliṅgāṅkadhāriṇī || 7 ||
sāvitrī sūryatanayā suṣumṇānāḍibhēdinī |
suprakāśā sukhāsīnā suvratā surapūjitā || 8 ||
suṣuptyavasthā sudatī sundarī sāgarāmbarā |
sudhāṁśubimbavadanā sustanī suvilōcanā || 9 ||
śubhrāṁśunāsā suśrōṇī saṁsārārṇavatāriṇī |
sāmagānapriyā sādhvī sarvābharaṇabhūṣitā || 10 ||
sītā sarvāśrayā sandhyā saphalā sukhadāyinī |
vaiṣṇavī vimalākārā māhēndrī mātr̥rūpiṇī || 11 ||
mahālakṣmīrmahāsiddhirmahāmāyā mahēśvarī |
mōhinī madanākārā madhusūdanasōdarī || 12 ||
mīnākṣī kṣēmasamyuktā nagēndratanayā ramā |
trivikramapadākrāntā trisarvā trivilōcanā || 13 ||
sūryamaṇḍalamadhyasthā candramaṇḍalasaṁsthitā |
vahnimaṇḍalamadhyasthā vāyumaṇḍalasaṁsthitā || 14 ||
vyōmamaṇḍalamadhyasthā cakrasthā cakrarūpiṇī |
kālacakravidhānajñā candramaṇḍaladarpaṇā || 15 ||
jyōtsnātapēnaliptāṅgī mahāmārutavījitā |
sarvamantrāśritā dhēnuḥ pāpaghnī paramēśvarī || 16 ||
caturviṁśativarṇāḍhyā caturvargaphalapradā |
mandēharākṣasaghnī ca ṣaṭkukṣiḥ tripadā śivā || 17 ||
japapārāyaṇaprītā brāhmaṇyaphaladāyinī |
namastē:’stu mahālakṣmī mahāsampattidāyini || 18 ||
namastē karuṇāmūrtē namastē bhaktavatsalē |
gāyatrīṁ pūjayēdyastu śatairaṣṭōttaraiḥ pr̥thak || 19 ||
tasya puṇyaphalaṁ vaktuṁ brahmaṇāpi na śakyatē |
prātaḥkālē ca madhyāhnē sāyāhnē ca raghūttama || 20 ||
yē paṭhantīha lōkē:’smin sarvān kāmānavāpnuyāt |
paṭhanādēva gāyatrī nāmnāmaṣṭōttaraṁ śatam || 21 ||
brahmahatyādi pāpēbhyō mucyatē nātra saṁśayaḥ |
dinē dinē paṭhēdyastu gāyatrīstavamuttamam || 22 ||
sa narō muktimāpnōti punarāvr̥ttivarjitam |
putrapradamaputrāṇāṁ daridrāṇāṁ dhanapradam || 23 ||
rōgiṇāṁ rōgaśamanaṁ sarvaiśvaryapradāyakam |
bahunā kimihōktēna stōtraṁ sarvaphalapradam || 24 ||
iti śrīviśvāmitra prōktaṁ śrī gāyatryaṣṭōttaraśatanāma stōtram |
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.