Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| siddhārthapratibōdhanam ||
tataḥ sumantramaikṣvākaḥ pīḍitō:’tra pratijñayā |
sabāṣpamatiniśvasya jagādēdaṁ punaḥ punaḥ || 1 ||
sūta ratnasusampūrṇā caturvidhabalā camūḥ |
rāghavasyānuyātrārthaṁ kṣipraṁ pratividhīyatām || 2 ||
rūpājīvāśca vādinyō vaṇijaśca mahādhanāḥ |
śōbhayantu kumārasya vāhinīṁ suprasāritāḥ || 3 ||
yē cainamupajīvanti ramatē yaiśca vīryataḥ |
tēṣāṁ bahuvidhaṁ dattvā tānapyatra niyōjaya || 4 ||
āyudhāni ca mukhyāni nāgarāḥ śakaṭāni ca |
anugacchantu kākutthsaṁ vyādhāścāraṇyagōcarāḥ || 5 ||
nighnanmr̥gānkuñjarāṁśca pibaṁścāraṇyakaṁ madhu |
nadīśca vividhāḥ paśyanna rājyasya smariṣyati || 6 ||
dhānyakōśaśca yaḥ kaściddhanakōśaśca māmakaḥ |
tau rāmamanugacchētāṁ vasantaṁ nirjanē vanē || 7 ||
yajanpuṇyēṣu dēśēṣu visr̥jaṁścāptadakṣiṇāḥ |
r̥ṣibhiśca samāgamya pravatsyati sukhaṁ vanē || 8 ||
bharataśca mahābāhuḥ ayōdhyāṁ pālayiṣyati |
sarvakāmaiḥ punaḥ śrīmānrāmaḥ saṁsādhyatāmiti || 9 || [saha]
ēvaṁ bruvati kākutsthē kaikēyyā bhayamāgatam |
mukhaṁ cāpyagamacchōṣaṁ svaraścāpi nyarudhyata || 10 ||
sā viṣaṇṇā ca santrastā mukhēna pariśuṣyatā |
rājānamēvābhimukhī kaikēyī vākyamabravīt || 11 ||
rājyaṁ gatajanaṁ sādhō pītamaṇḍāṁ surāmiva |
nirāsvādyatamaṁ śūnyaṁ bharatō nābhipatsyatē || 12 ||
kaikēyyāṁ muktalajjāyāṁ vadantyāmatidāruṇam |
rājā daśarathō vākyamuvācāyatalōcanām || 13 ||
vahantaṁ kiṁ tudasi māṁ niyujya dhuri mā:’hitē |
anāryē kr̥tyamārabdhaṁ kiṁ na pūrvamupārudhaḥ || 14 ||
tasyaitatkrōdhasamyuktaṁmuktaṁ śrutvā varāṅganā |
kaikēyī dviguṇaṁ kruddhā rājānamidamabravīt || 15 ||
tavaiva vaṁśē sagarō jyēṣṭhaputramupārudhat |
asamañja iti khyātaṁ tathā:’yaṁ gantumarhati || 16 ||
ēvamuktōdhigityēva rājā daśarathō:’bravīt |
vrīḍitaśca janaḥ sarvaḥ sā ca taṁ nāvabudhyata || 17 ||
tatra vr̥ddhō mahāmātraḥ siddhārthō nāma nāmataḥ |
śucirbahumatō rājñaḥ kaikēyīmidamabravīt || 18 ||
asamañjō gr̥hītvā tu krīḍitaḥ pathi dārakān |
sarayvāḥ prakṣipannapsu ramatē tēna durmatiḥ || 19 ||
taṁ dr̥ṣṭvā nāgarāḥ sarvē kruddhā rājānamabruvan |
asamañjaṁ vr̥ṇīṣvaikamasmānvā rāṣṭravardhana || 20 ||
tānuvāca tatō rājā kiṁ nimittamidaṁ bhayam |
tāścāpi rājñā sampr̥ṣṭā vākyaṁ prakr̥tayō:’bruvan || 21 ||
krīḍatastvēṣa naḥ putrānbālānudbhrāntacētanaḥ |
sarayvāṁ prakṣipanmaurkhyādatulāṁ prītimaśnutē || 22 ||
sa tāsāṁ vacanaṁ śrutvā prakr̥tīnāṁ narādhipaḥ |
taṁ tatyājāhitaṁ putraṁ tēṣāṁ priyacikīrṣayā || 23 || [tāsāṁ]
taṁ yānaṁ śīghramārōpya sabhāryaṁ saparicchadam |
yāvajjīvaṁ vivāsyō:’yamiti svānanvaśātpitā || 24 ||
sa phālapiṭakaṁ gr̥hya giridurgāṇyalōlayat |
diśaḥ sarvāstvanucaransa yathā pāpakarmakr̥t || 25 ||
ityēvamatyajadrājā sagarō vai sudhārmikaḥ |
rāmaḥ kimakarōtpāpaṁ yēnaivamuparudhyatē || 26 ||
na hi kañcana paśyāmō rāghavasyāguṇaṁ vayam |
durlabhō hyasya nirayaḥ śaśāṅkasyēva kalmaṣam || 27 ||
athavā dēvi dōṣaṁ tvaṁ kañcitpaśyasi rāghavē |
tamadya brūhi tatvēna tatō rāmō vivāsyatām || 28 ||
aduṣṭasya hi santyāgaḥ satpathē niratasya ca |
nirdahēdapi śakrasya dyutiṁ dharmanirōdhanāt || 29 ||
tadalaṁ dēvi rāmasya śriyā vihatayā tvayā |
lōkatō:’pi hi tē rakṣyaḥ parivādaḥ śubhānanē || 30 ||
śrutvā tu siddhārthavacō rājā śrāntatarasvanaḥ |
śōkōpahatayā vācā kaikēyīmidamabravīt || 31 ||
ētadvacō nēcchasi pāpavr̥ttē
hitaṁ na jānāsi mamātmanō vā |
āsthāya mārgaṁ kr̥paṇaṁ kucēṣṭā
cēṣṭā hi tē sādhupathādapētā || 32 ||
anuvrajiṣyāmyahamadya rāmaṁ
rājyaṁ parityajya dhanaṁ sukhaṁ ca |
sahaiva rājñā bharatēna ca tvaṁ
yathā sukhaṁ bhuṅkṣva cirāya rājyam || 33 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||
ayōdhyākāṇḍa saptatriṁśaḥ sargaḥ (37) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.