Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vandē gajēndravadanaṁ
vāmāṅkārūḍhavallabhāśliṣṭam |
kuṅkumaparāgaśōṇaṁ
kuvalayinījārakōrakāpīḍam || 1 ||
sa jayati suvarṇaśailaḥ
sakalajagaccakrasaṅghaṭitamūrtiḥ |
kāñcananikuñjavāṭī-
-kandaladamarīprapañcasaṅgītaḥ || 2 ||
harihayanairr̥tamāruta-
-haritāmantēṣvavasthitaṁ tasya |
vinumaḥ sānutritayaṁ
vidhiharigaurīśaviṣṭapādhāram || 3 ||
madhyē punarmanōhara-
-ratnarucistabakarañjitadigantam |
upari catuḥśatayōjana-
-muttuṅgaṁ śr̥ṅgapuṅgavamupāsē || 4 ||
tatra catuḥśatayōjana-
-pariṇāhaṁ dēvaśilpinā racitam |
nānāsālamanōjñaṁ
namāmyahaṁ nagaramādividyāyāḥ || 5 ||
prathamaṁ sahasrapūrvaka-
-ṣaṭśatasaṅkhyākayōjanaṁ paritaḥ |
valayīkr̥tasvagātraṁ
varaṇaṁ śaraṇaṁ vrajāmyayōrūpam || 6 ||
tasyōttarē samīraṇa-
-yōjanadūrē taraṅgitacchāyaḥ |
ghaṭayatu mudaṁ dvitīyō
ghaṇṭāstanasāranirmitaḥ sālaḥ || 7 ||
ubhayōrantarasīma-
-nyuddāmabhramararañjitōdāram |
upavanamupāsmahē vaya-
-mūrīkr̥tamandamārutasyandam || 8 ||
āliṅgya bhadrakālī-
-māsīnastatra hariśilāśyāmām |
manasi mahākālō mē
viharatu madhupānavibhramannētraḥ || 9 ||
tārtīyīkō varaṇa-
-stasyōttarasīmni vātayōjanataḥ |
tāmrēṇa racitamūrti-
-stanutāmācandratārakaṁ bhadram || 10 ||
madhyē tayōśca maṇimaya-
-pallavaśākhāprasūnapakṣmalitām |
kalpānōkahavāṭīṁ
kalayē makarandapaṅkilāvālām || 11 ||
tatra madhumādhavaśrī-
-taruṇībhyāṁ taraladr̥kcakōrābhyām |
āliṅgitō:’vatānmā-
-maniśaṁ prathamarturāttapuṣpāstraḥ || 12 ||
namata taduttarabhāgē
nākipathōllaṅghiśr̥ṅgasaṅghātam |
sīsākr̥tiṁ turīyaṁ
sitakiraṇālōkanirmalaṁ sālam || 13 ||
sāladvayāntarālē
saralālikapōtacāṭusubhagāyām |
santānavāṭikāyāṁ
saktaṁ cētō:’stu satatamasmākam || 14 ||
tatra tapanātirūkṣaḥ
sāmrājñīcaraṇasāndritasvāntaḥ |
śukraśuciśrīsahitō
grīṣmarturdiśatu kīrtimākalpam || 15 ||
uttarasīmani tasyō-
-nnataśikharōtkampihāṭakapatākaḥ |
prakaṭayatu pañcamō naḥ
prākāraḥ kuśalamārakūṭamayaḥ || 16 ||
prākārayōśca madhyē
pallavitānyabhr̥tapañcamōnmēṣā |
haricandanadruvāṭī-
-haratādāmūlamasmadanutāpam || 17 ||
tatra nabhaḥ śrīmukhyai-
-staruṇīvargaiḥ samanvitaḥ paritaḥ |
vajrāṭ-ṭahāsamukharō
vāñchāpūrtiṁ tanōtu varṣartuḥ || 18 ||
mārutayōjanadūrē
mahanīyastasya cōttarē bhāgē |
bhadraṁ kr̥ṣīṣṭa ṣaṣṭhaḥ
prākāraḥ pañcalōhadhātumayaḥ || 19 ||
anayōrmadhyē santata-
-maṅkūraddivyakusumagandhāyām |
mandāravāṭikāyāṁ
mānasamaṅgīkarōtu mē vihr̥tim || 20 ||
tasyāmiṣōrjalakṣmī-
-taruṇībhyāṁ śaradr̥tuḥ sadā sahitaḥ |
abhyarcayan sa jīyā-
-dambāmāmōdamēduraiḥ kusumaiḥ || 21 ||
tasyarṣisaṅkhyayōjana-
-dūrē dēdīpyamānaśr̥ṅgaughaḥ |
kaladhautakalitamūrtiḥ
kalyāṇaṁ diśatu saptamaḥ sālaḥ || 22 ||
madhyē tayōrmarutpatha
laṅghitaviṭapāgravirutakalakaṇṭhā |
śrīpārijātavāṭī
śriyamaniśaṁ diśatu śītalōddēśā || 23 ||
tasyāmatipriyābhyāṁ
saha khēlan sahasahasyalakṣmībhyām |
sāmantō jhaṣakētō-
-rhēmantō bhavatu hēmavr̥ddhyai naḥ || 24 ||
uttaratastasya mahā-
-nudbhaṭahutabhukṣikhāruṇamayūkhaḥ |
tapanīyakhaṇḍaracita-
-stanutādāyuṣyamaṣṭamō varaṇaḥ || 25 ||
kādambavipinavāṭī-
-manayōrmadhyabhuvi kalpitāvāsām |
kalayāmi sūnakōraka-
-kandalitāmōdatundilasamīrām || 26 ||
tasyāmatiśiśirākr̥ti-
-rāsīnastapatapasyalakṣmībhyām |
śivamaniśaṁ kurutānmē
śiśirartuḥ satataśītaladigantaḥ || 27 ||
tasyāṁ kadambavāṭyāṁ
tatprasavāmōdamilitamadhugandham |
saptāvaraṇamanōjñaṁ
śaraṇaṁ samupaimi mantriṇīśaraṇam || 28 ||
tatrālayē viśālē
tapanīyāracitataralasōpānē |
māṇikyamaṇḍapānta-
-rmahitē siṁhāsanē sumaṇikhacitē || 29 ||
bindutripañcakōṇa-
-dvipanr̥pavasuvēdadalakurēkhāḍhyē |
cakrē sadā niviṣṭāṁ
ṣaṣṭhyaṣṭatriṁśadakṣarēśānīm || 30 ||
tāpiñchamēcakābhāṁ
tālīdalaghaṭitakarṇatāṭaṅkām |
tāmbūlapūritamukhīṁ
tāmrādharabimbadr̥ṣṭadarahāsām || 31 ||
kuṅkumapaṅkiladēhāṁ
kuvalayajīvātuśāvakavataṁsām |
kōkanadaśōṇacaraṇāṁ
kōkilanikvāṇakōmalālāpām || 32 ||
vāmāṅgagalitacūlīṁ
vanamālyakadambamālikābharaṇām |
muktālalantikāñcita
mugdhālikamilitacitrakōdārām || 33 ||
karavidhr̥takīraśāvaka-
-kalaninadavyaktanikhilanigamārthām |
vāmakucasaṅgivīṇāvādana-
-saukhyārdhamīlitākṣiyugām || 34 ||
āpāṭalāṁśukadharā-
-mādirasōnmēṣavāsitakaṭākṣām |
āmnāyasāragulikā-
-mādyāṁ saṅgītamātr̥kāṁ vandē || 35 ||
tasya ca suvarṇasāla-
-syōttaratastaruṇakuṅkumacchāyaḥ |
śamayatu mama santāpaṁ
sālō navamaḥ sa puṣparāgamayaḥ || 36 ||
anayōrantaravasudhāḥ
praṇumaḥ pratyagrapuṣparāgamayīḥ |
siṁhāsanēśvarīmanu-
-cintananistandrasiddhanīrandhrāḥ || 37 ||
tatsālōttaradēśē
taruṇajapākiraṇadhōraṇīśōṇaḥ |
praśamayatu padmarāga-
-prākārō mama parābhavaṁ daśamaḥ || 38 ||
antarabhūkr̥tavāsā-
-nanayōrapanītacittavaimatyān |
cakrēśīpadabhaktāṁ-
-ścāraṇavargānaharniśaṁ kalayē || 39 ||
sāraṅgavāhayōjanadūrē-
-:’saṅghaṭitakētanastasya |
gōmēdakēna racitō
gōpāyatu māṁ samunnataḥ sālaḥ || 40 ||
vapradvayāntarōrvyāṁ
vaṭukairvividhaiśca yōginībr̥ndaiḥ |
satataṁ samarcitāyāḥ
saṅkarṣaṇyāḥ praṇaumi caraṇābjam || 41 ||
tāpasayōjanadūrē
tasya samuttuṅga gōpurōpētaḥ |
vāñchāpūrtyai bhavatā-
-dvajramaṇīnikaranirmitō vapraḥ || 42 ||
varaṇadvitayāntaratō
vāsajuṣō vihitamadhurasāsvādāḥ |
rambhādivibudhavēśyā
racayantu mahāntamasmadānandam || 43 ||
tatra sadā pravahantī
taṭinī vajrābhidhā ciraṁ jīyāt |
caṭulōrmijālanr̥tya-
-tkalahaṁsīkulakalakvaṇitapuṣṭā || 44 ||
rōdhasi tasyā rucirē
vajrēśī jayati vajrabhūṣāḍhyā |
vajrapradānatōṣita-
-vajrimukhatridaśavinutacāritrā || 45 ||
tasyōdīcyāṁ hariti
stavakitasuṣamāvalīḍhaviyadantaḥ |
vaiḍūryaratnaracitō
vaimalyaṁ diśatu cētasō varaṇaḥ || 46 ||
adhimadhyamētayōḥ puna-
-rambācaraṇāvalambitasvāntān |
kārkōṭakādināgān
kalayāmaḥ kiṁ ca balimukhān danujān || 47 ||
gandhavahasaṅkhyayōjana-
-dūrē gaganōrdhvajāṅghikastasya |
vāsavamaṇipraṇītō
varaṇō bahalayatu vaiduṣīṁ viśadām || 48 ||
madhyakṣōṇyāmanayō-
-rmahēndranīlātmakāni ca sarāṁsi |
śātōdarīsahāyā-
-nbhūpālānapi punaḥ punaḥ praṇumaḥ || 49 ||
āśugayōjanadūrē
tasyōrdhvaṁ kāntidhavalitadigantaḥ |
muktāviracitagātrō
muhurasmākaṁ mudē bhavatu sālaḥ || 50 ||
āvr̥ttyōradhimadhyaṁ
pūrvasyāṁ diśi purandaraḥ śrīmān |
abhramuviṭādhirūḍhō
vibhramamasmākamaniśamātanutāt || 51 ||
tatkōṇē vyajanasru-
-ktōmarapātrasruvānnaśaktidharaḥ |
svāhāsvadhāsamētaḥ
sukhayatu māṁ havyavāhanaḥ suciram || 52 ||
dakṣiṇadigantarālē
daṇḍadharō nīlanīradacchāyaḥ |
tripurāpadābjabhaktastirayatu
mama nikhilamaṁhasāṁ nikaram || 53 ||
tasyaiva paścimāyāṁ
diśi dalitēndīvaraprabhāśyāmaḥ |
khēṭāsiyaṣṭidhārī
khēdānapanayatu yātudhānō mē || 54 ||
tasyā uttaradēśē
dhavalāṅgō vipulajhaṣavarārūḍhaḥ |
pāśāyudhāttapāṇiḥ
pāśī vidalayatu pāśajālāni || 55 ||
vandē taduttarahari-
-tkōṇē vāyuṁ camūruvaravāham |
kōrakitatattvabōdhā-
-ngōrakṣapramukhayōginō:’pi muhuḥ || 56 ||
taruṇīriḍāpradhānā-
-stisrō vātasya tasya kr̥tavāsāḥ |
pratyagrakāpiśāyana-
-pānaparibhrāntalōcanāḥ kalayē || 57 ||
tallōkapūrvabhāgē
dhanadaṁ dhyāyāmi śēvadhikulēśam |
api māṇibhadramukhyā-
-nambācaraṇāvalambinō yakṣān || 58 ||
tasyaiva pūrvasīmani
tapanīyāracitagōpurē nagarē |
kātyāyanīsahāyaṁ
kalayē śītāṁśukhaṇḍacūḍālam || 59 ||
tatpuraṣōḍaśavaraṇa-
-sthalabhājastaruṇacandracūḍālān |
rudrādhyāyē paṭhitā-
-nrudrāṇīsahacarānbhajē rudrān || 60 ||
pavamānasaṅkhyayōjana-
-dūrē bālatr̥ṇmēcakastasya |
sālō marakataracitaḥ
sampadamacalāṁ śriyaṁ ca puṣṇātu || 61 ||
āvr̥tiyugmāntaratō
haritamaṇīnivahamēcakē dēśē |
hāṭakatālīvipinaṁ
hālāghaṭaghaṭitaviṭapamākalayē || 62 ||
tatraiva mantriṇīgr̥ha-
-pariṇāhaṁ taralakētanaṁ sadanam |
marakatasaudhamanōjñaṁ
dadyādāyūṁṣi daṇḍanāthāyāḥ || 63 ||
sadanē tatra harinmaṇi-
-saṅghaṭitē maṇḍapē śatastambhē |
kārtasvaramayapīṭhē
kanakamayāmburuhakarṇikāmadhyē || 64 ||
bindutrikōṇavartula-
-ṣaḍasravr̥ttadvayānvitē cakrē |
sañcāriṇī daśōttara-
śatārṇamanurājakamalakalahaṁsī || 65 ||
kōlavadanā kuśēśaya-
-nayanā kōkārimaṇḍitaśikhaṇḍā |
santaptakāñcanābhā
sandhyāruṇacēlasaṁvr̥tanitambā || 66 ||
halamusalaśaṅkhacakrā-
-:’ṅkuśapāśābhayavarasphuritahastā |
kūlaṅkaṣānukampā
kuṅkumajambālitastanābhōgā || 67 ||
dhūrtānāmatidūrā-
-vārtāśēṣāvalagnakamanīyā |
ārtālīśubhadātrī
vārtālī bhavatu vāñchitārthāya || 68 ||
tasyāḥ paritō dēvīḥ
svapnēśyunmattabhairavīmukhyāḥ |
praṇamata jambhinyādyāḥ
bhairavavargāṁśca hētukapramukhān || 69 ||
pūrvōktasaṅkhyayōjana-
-dūrē pūyāṁśupāṭalastasya |
vidrāvayatu madārtiṁ
vidrumasālō viśaṅkaṭadvāraḥ || 70 ||
āvaraṇayōraharniśa-
-mantarabhūmauprakāśaśālinyām |
āsīnamambujāsana-
-mabhinavasindūragauramahamīḍē || 71 ||
varaṇasya tasya māruta-
-yōjanatō vipulagōpuradvāraḥ |
sālō nānāratnaiḥ
saṅghaṭitāṅgaḥ kr̥ṣīṣṭa madabhīṣṭam || 72 ||
antarakakṣyāmanayō-
-raviralaśōbhāpicaṇḍilōddēśām |
māṇikyamaṇḍapākhyāṁ
mahatīmadhihr̥dayamaniśamākalayē || 73 ||
tatra sthitaṁ prasannaṁ
taruṇatamālapravālakiraṇābham |
karṇāvalambikuṇḍala-
-kandalitābhīśukavacitakapōlam || 74 ||
śōṇādharaṁ śucismita-
-mēṇāṅkavadanamēdhamānakr̥pam |
mugdhaiṇamadaviśēṣaka-
-mudritaniṭilēndurēkhikāruciram || 75 ||
nālīkadalasahōdara-
-nayanāñcalaghaṭitamanasijākūtam |
kamalākaṭhinapayōdhara-
-kastūrīghusr̥ṇapaṅkilōraskam || 76 ||
cāmpēyagandhikaiśyaṁ
śampāsabrahmacārikauśēyam |
śrīvatsakaustubhadharaṁ
śritajanarakṣādhurīṇacaraṇābjam || 77 ||
kambusudarśanavilasa-
-tkarapadmaṁ kaṇṭhalōlavanamālam |
mucukundamōkṣaphaladaṁ
mukundamānandakandamavalambē || 78 ||
tadvaraṇōttarabhāgē
tārāpatibimbacumbinijaśr̥ṅgaḥ |
vividhamaṇīgaṇaghaṭitō
vitaratu sālō vinirmalāṁ dhiṣaṇām || 79 ||
prākāradvitayāntara-
-kakṣyāṁ pr̥thuratnanikarasaṅkīrṇām |
namata sahasrastambhaka-
-maṇḍapanāmnātiviśrutāṁ bhuvanē || 80 ||
praṇumastatra bhavānī-
-sahacaramīśānamindukhaṇḍadharam |
śr̥ṅgāranāyikāmanu-
-śīlanabhājō:’pi bhr̥ṅginandimukhān || 81 ||
tasyaiṇavāhayōjana-
-dūrē vandē manōmayaṁ vapram |
aṅkūranmaṇikiraṇā-
-mantarakakṣyāṁ ca nirmalāmanayōḥ || 82 ||
tatraivāmr̥tavāpīṁ
taralataraṅgāvalīḍhataṭayugmām |
muktāmayakalahaṁsī-
-mudritakanakāravindasandōhām || 83 ||
śakrōpalamayabhr̥ṅgī-
-saṅgītōnmēṣaghōṣitadigantām |
kāñcanamayāṅgavilasa-
-tkāraṇḍavaṣaṇḍatāṇḍavamanōjñām || 84 ||
kuruvindātmakahallaka-
-kōrakasuṣamāsamūhapāṭalitām |
kalayē sudhāsvarūpāṁ
kandalitāmandakairavāmōdām || 85 ||
tadvāpikāntarālē taralē
maṇipōtasīmni viharantīm |
sindūrapāṭalāṅgīṁ
sitakiraṇāṅkūrakalpitavataṁsām || 86 ||
parvēndubimbavadanāṁ
pallavaśōṇādharasphuritahāsām |
kuṭilakabarīṁ kuraṅgī-
-śiśunayanāṁ kuṇḍalasphuritagaṇḍām || 87 ||
nikaṭasthapōtanilayāḥ
śaktīḥ śayavidhr̥tahēmaśr̥ṅgajalaiḥ |
pariṣiñcantīṁ parita-
-stārāṁ tāruṇyagarvitāṁ vandē || 88 ||
prāguktasaṅkhyayōjanadūrē
praṇamāmi buddhimayasālam |
anayōrantarakakṣyā-
-maṣṭāpadapuṣṭamēdinīṁ rucirām || 89 ||
kādambarīnidhānāṁ
kalayāmyānandavāpikāṁ tasyām |
śōṇāśmanivahanirmita-
-sōpānaśrēṇiśōbhamānataṭīm || 90 ||
māṇikyataraṇinilayāṁ
madhyē tasyā madāruṇakapōlām |
amr̥tēśītyabhidhānā-
-mantaḥ kalayāmi vāruṇīṁ dēvīm || 91 ||
sauvarṇakēnipātana-
-hastāḥ saundaryagarvitā dēvyaḥ |
tatpurataḥ sthitibhājō
vitarantvasmākamāyuṣō vr̥ddhim || 92 ||
tasya pr̥ṣadaśvayōjana-
-dūrē:’haṅkārasālamatituṅgam |
vandē tayōśca madhyē
kakṣyāṁ valamānamalayapavamānām || 93 ||
vinumō vimarśavāpīṁ
sauṣumnasudhāsvarūpiṇīṁ tatra |
vēlātilaṅghyavīcī-
-kōlāhalabharitakūlavanavāṭīm || 94 ||
tatraiva salilamadhyē
tāpiñchadalaprapañcasuṣamābhām |
śyāmalakañcukalasitāṁ
śyāmāviṭabimbaḍambaraharāsyām || 95 ||
ābhugnamasr̥ṇacillī-
-hasitāyugmaśarakārmukavilāsām |
mandasmitāñcitamukhīṁ
maṇimayatāṭaṅkamaṇḍitakapōlām || 96 ||
kuruvindataraṇinilayāṁ
kulācalaspardhikucanamanmadhyām |
kuṅkumaviliptagātrīṁ
kurukullāṁ manasi kurmahē satatam || 97 ||
tatsālōttarabhāgē
bhānumayaṁ vapramāśrayē dīptam |
madhyaṁ ca vipulamanayō-
-rmanyē viśrāntamātapōdgāram || 98 ||
tatra kuruvindapīṭhē
tāmarasē kanakakarṇikāghaṭitē |
āsīnamaruṇavāsasa-
-mamlānaprasavamālikābharaṇam || 99 ||
cakṣuṣmatīprakāśana-
-śakticchāyāsamāracitakēlim |
māṇikyamukuṭaramyaṁ
manyē mārtāṇḍabhairavaṁ hr̥dayē || 100 ||
indumayasālamīḍē
tasyōttaratastuṣāragirigauram |
atyantaśiśiramāruta-
-manayōrmadhyaṁ ca candrikōdgāram || 101 ||
tatra prakāśamānaṁ
tārānikaraiḥ pariṣkr̥tōddēśam |
amr̥tamayakāntikandala-
-mantaḥ kalayāmi kundasitamindum || 102 ||
śr̥ṅgārasālamīḍē
śr̥ṅgōllasitaṁ taduttarē bhāgē |
madhyasthalē tayōrapi
mahitāṁ śr̥ṅgārapūrvikāṁ parikhām || 103 ||
tatra maṇinausthitābhi-
-stapanīyāviracitāgrahastābhiḥ |
śr̥ṅgāradēvatābhiḥ
sahitaṁ parikhādhipaṁ bhajē madanam || 104 ||
śr̥ṅgāravaraṇavaryasyōttarataḥ
sakalavibudhasaṁsēvyam |
cintāmaṇigaṇaracitaṁ
cintāṁ dūrīkarōtu mē sadanam || 105 ||
maṇisadanasālayōradhi-
-madhyaṁ daśatālabhūmiruhadīrghaiḥ |
parṇaiḥ suvarṇavarṇai-
-ryuktāṁ kāṇḍaiśca yōjanōttuṅgaiḥ || 106 ||
mr̥dulaistālīpañcaka-
-mānairmilitāṁ ca kēsarakadambaiḥ |
santatagalitamaranda-
-srōtōniryanmilindasandōhām || 107 ||
pāṭīrapavanabālaka-
-dhāṭīniryatparāgapiñjaritām |
kalahaṁsīkulakalakala-
-kūlaṅkaṣaninadanicayakamanīyām || 108 ||
padmāṭavīṁ bhajāmaḥ
parimalakallōlapakṣmalōpāntām |
[* dēvyarghyapātradhārī
tasyāḥ pūrvadiśi daśakalāyuktaḥ | *]
valayitamūrtirbhagavā-
-nvahniḥ krōśōnnataściraṁ pāyāt || 109 ||
tatrādhārē dēvyāḥ
pātrīrūpaḥ prabhākaraḥ śrīmān |
dvādaśakalāsamētō
dhvāntaṁ mama bahulamāntaraṁ bhindyāt || 110 ||
tasmin dinēśapātrē
taraṅgitāmōdamamr̥tamayamarghyam |
candrakalātmakamamr̥taṁ
sāndrīkuryādamandamānandam || 111 ||
amr̥tē tasminnabhitō
viharantyō vividhamaṇitaraṇibhājaḥ |
ṣōḍaśa kalāḥ sudhāṁśōḥ
śōkāduttārayantu māmaniśam || 112 ||
tatraiva vihr̥tibhājō
dhātr̥mukhānāṁ ca kāraṇēśānām |
sr̥ṣṭyādirūpikāstāḥ
śamayantvakhilāḥ kalāśca santāpam || 113 ||
kīnāśavaruṇakinnara-
-rājadigantēṣu ratnagēhasya |
kalayāmi tānyajasraṁ
kalayantvāyuṣyamarghyapātrāṇi || 114 ||
pātrasthalasya purataḥ
padmāramaṇavidhipārvatīśānām |
bhavanāni śarmaṇē nō
bhavantu bhāsā pradīpitajaganti || 115 ||
sadanasyānalakōṇē
satataṁ praṇamāmi kuṇḍamāgnēyam |
tatra sthitaṁ ca vahniṁ
taralaśikhājaṭilamambikājanakam || 116 ||
tasyāsuradiśi tādr̥śa-
-ratnaparisphuritaparvanavakāḍhyam |
cakrātmakaṁ śatāṅgaṁ
śatayōjanamunnataṁ bhajē divyam || 117 ||
tatraiva diśi niṣaṇṇaṁ
tapanīyadhvajaparamparāśliṣṭam |
rathamaparaṁ ca bhavānyā
racayāmō manasi ratnamayacūḍam || 118 ||
bhavanasya vāyubhāgē
pariṣkr̥tō vividhavaijayantībhiḥ |
racayatu mudaṁ rathēndraḥ
sacivēśānyāḥ samastavandyāyāḥ || 119 ||
kurmō:’dhihr̥dayamaniśaṁ
krōḍāsyāyāḥ śatāṅgamūrdhanyam |
rudradiśi ratnadhāmnō
ruciraśalākāprapañcakañcukitam || 120 ||
paritō dēvīdhāmnaḥ
praṇītavāsā manusvarūpiṇyaḥ |
kurvantu raśmimālā-
-kr̥tayaḥ kuśalāni dēvatā nikhilāḥ || 121 ||
prāgdvārasya bhavānī-
-dhāmnaḥ pārśvadvayāracitavāsē |
mātaṅgīkiṭimukhyau
maṇisadanē manasi bhāvayāmi ciram || 122 ||
yōjanayugalābhōgā
tatkrōśapariṇāhayaiva bhittyā ca |
cintāmaṇigr̥habhūmi-
-rjīyādāmnāyamayacaturdvārā || 123 ||
dvārē dvārē dhāmnaḥ
piṇḍībhūtā navīnabimbābhāḥ |
vidadhatu vipulāṁ kīrtiṁ
divyā lauhityasiddhyō dēvyaḥ || 124 ||
maṇisadanasyāntaratō
mahanīyē ratnavēdikāmadhyē |
bindumayacakramīḍē
pīṭhānāmupari viracitāvāsam || 125 ||
cakrāṇāṁ sakalānāṁ
prathamamadhaḥ sīmaphalakavāstavyāḥ |
aṇimādisiddhayō mā-
-mavantu dēvī prabhāsvarūpiṇyaḥ || 126 ||
aṇimādisiddhiphalaka-
-syōparihariṇāṅkakhaṇḍakr̥tacūḍāḥ |
bhadraṁ pakṣmalayantu
brāhmīpramukhāśca mātarō:’smākam || 127 ||
tasyōpari maṇiphalakē
tāruṇyōttuṅgapīnakucabhārāḥ |
saṅkṣōbhiṇīpradhānāḥ
bhrānti vidrāvayantu daśa mudrāḥ || 128 ||
phalakatrayasvarūpē
pr̥thulē trailōkyamōhanē cakrē |
dīvyantu prakaṭākhyā-
-stāsāṁ kartrīṁ ca bhagavatī tripurā || 129 ||
tadupari vipulē dhiṣṇyē
taraladr̥śastaruṇakōkanadabhāsaḥ |
kāmākarṣiṇyādyāḥ
kalayē dēvīḥ kalādharaśikhaṇḍāḥ || 130 ||
sarvāśāparipūrakacakrē-
-:’smin guptayōginīsēvyāḥ |
tripurēśī mama duritaṁ
tudyāt kaṇṭhāvalambimaṇihārā || 131 ||
tasyōpari maṇipīṭhē
tāmrāmbhōruhadalaprabhāśōṇāḥ |
dhyāyāmyanaṅgakusumā-
-pramukhā dēvīśca vidhr̥takūrpāsāḥ || 132 ||
saṅkṣōbhakārakē:’smiṁ-
-ścakrē śrītripurasundarī sākṣāt |
gōptrī guptatarākhyāḥ
gōpāyatu māṁ kr̥pārdrayā dr̥ṣṭyā || 133 ||
saṅkṣōbhiṇīpradhānāḥ
śaktīstasyōrdhvavalayakr̥tavāsāḥ |
ālōlanīlavēṇī-
-rantaḥ kalayāmi yauvanōnmattāḥ || 134 ||
saubhāgyadāyakē:’smiṁ-
-ścakrēśī tripuravāsinī jīyāt |
śaktīśca sampradāyābhidhāḥ
samastāḥ pramōdayantvaniśam || 135 ||
maṇipīṭhōpari tāsāṁ
mahati caturhastavistr̥tē valayē |
santataviracitavāsāḥ
śaktīḥ kalayāmi sarvasiddhimukhāḥ || 136 ||
sarvārthasādhakākhyē
cakrē:’muṣmin samastaphaladātrī |
tripurā śrīrmama kuśalaṁ
diśatāduttīrṇayōginīsēvyā || 137 ||
tāsāṁ nilayasyōpari
dhiṣṇyē kausumbhakañcukamanōjñāḥ |
sarvājñādyāḥ dēvyaḥ
sakalāḥ sampādayantu mama kīrtim || 138 ||
cakrē samastarakṣā-
-karanāmnyasmin samastajanasēvyām |
manasi nigarbhāsahitāṁ
manyē śrītripuramālinīṁ dēvīm || 139 ||
sarvajñāsadanasyōpari
cakrē vipulē samākalitagēhāḥ |
vandē vaśinīmukhyāḥ
śaktīḥ sindūrarēṇurucaḥ || 140 ||
śrīsarvarōgaharākhya-
-cakrē:’smiṁstripurapūrvikāṁ siddhām |
vandē rahasyanāmnā
vēdyābhiḥ śaktibhiḥ sadā sēvyām || 141 ||
vaśinīgr̥hōpariṣṭā-
-dviṁśatihastōnnatē mahāpīṭhē |
śamayantu śatrubr̥ndaṁ
śastrāṇyastrāṇi cādidampatyōḥ || 142 ||
śastrasadanōpariṣṭā-
-dvalayē valavairiratnasaṅghaṭitē |
kāmēśvarīpradhānāḥ
kalayē dēvīḥ samastajanavandyāḥ || 143 ||
cakrē:’tra sarvasiddhiprada-
-nāmani sarvaphaladātrī |
tripurāmbāvatu satataṁ
parāpararahasyayōginīsēvyā || 144 ||
kāmēśvarīgr̥hōparivalayē
vividhamanusampradāyajñāḥ |
catvārō yuganāthā
jayantu mitrēśapūrvakāḥ guravaḥ || 145 ||
nāthabhavanōpariṣṭā-
-nnānāratnacayamēdurē pīṭhē |
kāmēśyādyā nityāḥ
kalayantu mudaṁ tithisvarūpiṇyaḥ || 146 ||
nityāsadanasyōpari
nirmalamaṇinivahaviracitē dhiṣṇyē |
kuśalaṁ ṣaḍaṅgadēvyaḥ
kalayantvasmākamuttaralanētrāḥ || 147 ||
sadanasyōpari tāsāṁ
sarvānandamayanāmakē bindau |
pañcabrahmākārāṁ
mañcaṁ praṇamāmi maṇigaṇākīrṇam || 148 ||
paritō maṇimañcasya
pralambamānā niyantritā pāśaiḥ |
māyāmayī javanikā
mama duritaṁ haratu mēcakacchāyā || 149 ||
mañcasyōpari lamba-
-nmadanīpunnāgamālikābharitam |
harigōpamayavitānaṁ
haratādālasyamaniśamasmākam || 150 ||
paryaṅkasya bhajāmaḥ
pādānbimbāmbudēnduhēmarucaḥ |
ajaharirudrēśamayā-
-nanalāsuramārutēśakōṇasthān || 151 ||
phalakaṁ sadāśivamayaṁ
praṇaumi sindūrarēṇukiraṇābham |
ārabhyāṅgēśīnāṁ
sadanātkalitaṁ ca ratnasōpānam || 152 ||
paṭ-ṭōpadhānagaṇḍaka-
-catuṣṭayasphuritapāṭalāstaraṇam |
paryaṅkōpari ghaṭitaṁ
pātu ciraṁ haṁsatūlaśayanaṁ naḥ || 153 ||
tasyōpari nivasantaṁ
tāruṇyaśrīniṣēvitaṁ satatam |
āvr̥ntapullahallaka-
-marīcikāpuñjamañjulacchāyam || 154 ||
sindūraśōṇavasanaṁ
śītāṁśustabakacumbitakirīṭam |
kuṅkumatilakamanōhara-
-kuṭilālikahasitakumudabandhuśiśum || 155 ||
pūrṇēndubimbavadanaṁ
phullasarōjātalōcanatritayam |
taralāpāṅgataraṅgita-
-śapharāṅkanaśāstrasampradāyārtham || 156 ||
maṇimayakuṇḍalapuṣya-
-nmarīcikallōlamāṁsalakapōlam |
vidrumasahōdarādhara-
-visr̥marasusmitakiśōrasañcāram || 157 ||
āmōdikusumaśēkhara-
-mānīlabhrūlatāyugamanōjñam |
vīṭīsaurabhavīcī-
-dviguṇitavaktrāravindasaurabhyam || 158 ||
pāśāṅkuśēkṣucāpa-
-prasavaśarasphuritakōmalakarābjam |
kāśmīrapaṅkilāṅgaṁ
kāmēśaṁ manasi kurmahē satatam || 159 ||
tasyāṅkabhuvi niṣaṇṇāṁ
taruṇakadambaprasūnakiraṇābhām |
śītāṁśukhaṇḍacūḍāṁ
sīmantanyastasāndrasindūrām || 160 ||
kuṅkumalalāmabhāsva-
-nniṭilāṁ kuṭilataracillikāyugalām |
nālīkatulyanayanāṁ
nāsāñcalanaṭitamauktikābharaṇām || 161 ||
aṅkuritamandahāsa-
-maruṇādharakāntivijitabimbābhām |
kastūrīmakarīyuta-
-kapōlasaṅkrāntakanakatāṭaṅkām || 162 ||
karpūrasāndravīṭī-
-kabalitavadanāravindakamanīyām |
kambusahōdarakaṇṭha-
-pralambamānācchamauktikakalāpām || 163 ||
kahlāradāmakōmala-
-bhujayugalasphuritaratnakēyūrām |
karapadmamūlavilasa-
-tkāñcanamayakaṭakavalayasandōhām || 164 ||
pāṇicatuṣṭayavilasa-
-tpāśāṅkuśapuṇḍracāpapuṣpāstrām |
kūlaṅkaṣakucaśikharāṁ
kuṅkumakardamitaratnakūrpāsām || 165 ||
aṇudāyādavalagnā-
-mambudaśōbhāsanābhirōmalatām |
māṇikyakhacitakāñcī-
-marīcikākrāntamāṁsalanitambām || 166 ||
karabhōrukāṇḍayugalāṁ
jaṅghājitakāmajaitratūṇīrām |
prapadaparibhūtakūrmāṁ
pallavasacchāyapadayugamanōjñām || 167 ||
kamalabhavakañjalōcana-
-kirīṭaratnāṁśurañjitapadābjām |
unmastakānukampā-
-muttaralāpāṅgapōṣitānaṅgām || 168 ||
ādimarasāvalambā-
-manidaṁ prathamōktivallarīkalikām |
ābrahmakīṭajananī-
-mantaḥ kalayāmi sundarīmaniśam || 169 ||
kastu kṣitau paṭīyā-
-nvastu stōtuṁ śivāṅkavāstavyam |
astu cirantanasukr̥taiḥ
prastutakāmyāya tanmama purastāt || 170 ||
prabhusammitōktigamyaṁ
paramaśivōtsaṅgatuṅgaparyaṅkam |
tējaḥ kiñcana divyaṁ
puratō mē bhavatu puṇḍrakōdaṇḍam || 171 ||
madhurimabharitaśarāsaṁ
makarandasyandimārgaṇōdāram |
kairaviṇīviṭacūḍaṁ
kaivalyāyāstu kiñcana mahō naḥ || 172 ||
akṣudramikṣucāpaṁ
parōkṣamavalagnasīmni tryakṣam |
kṣapayatu mē kṣēmētara-
-mukṣarathaprēmapakṣmalaṁ tējaḥ || 173 ||
bhr̥ṅgarucisaṅgarakarāpāṅgaṁ
śr̥ṅgāratuṅgamaruṇāṅgam |
maṅgalamabhaṅguraṁ mē
ghaṭayatu gaṅgādharāṅgasaṅgi mahaḥ || 174 ||
prapadājitakūrmamūrjita-
-karuṇaṁ bharmarucinirmathanadēham |
śritavarma marma śambhōḥ
kiñcana mama narma śarma nirmātu || 175 ||
kālakuralālikālima-
-kandalavijitāli vidhr̥tamaṇivāli |
milatu hr̥di pulinajaghanaṁ
bahulitagalagaralakēli kimapi mahaḥ || 176 ||
kuṅkumatilakitaphālā
kuruvindacchāyapāṭaladukūlā |
karuṇāpayōdhivēlā
kācana cittē cakāstu mē līlā || 177 ||
puṣpandhayarucivēṇyaḥ
pulinābhōgatrapākaraśrēṇyaḥ |
jīyāsurikṣupāṇyaḥ
kāścana kāmārikēlisākṣiṇyaḥ || 178 ||
tapanīyāṁśukabhāṁsi
drākṣāmādhuryanāstikavacāṁsi |
katicana śucaṁ mahāṁsi
kṣapayatu kapālitōṣitamanāṁsi || 179 ||
asitakacamāyatākṣaṁ
kusumaśaraṁ kūlamudvahakr̥pārdram |
ādimarasādhidaivata-
-mantaḥ kalayē harāṅkavāsi mahaḥ || 180 ||
karṇōpāntataraṅgita-
-kaṭākṣavispandikaṇṭhadaghnakr̥pām |
kāmēśvarāṅkanilayāṁ
kāmapi vidyāṁ purātanīṁ kalayē || 181 ||
aravindakāntyaruntuda-
-vilōcanadvandvasundaramukhēndu |
chandaḥ kandalamandira-
-mantaḥpuramainduśēkharaṁ vandē || 182 ||
bimbinikurambaḍambara-
-viḍambakacchāyamambaravalagnam |
kambugalamambudakucaṁ
bimbōkaṁ kamapi cumbatu manō mē || 183 ||
kamapi kamanīyarūpaṁ
kalayāmyantaḥ kadambakusumāḍhyam |
campakarucirasuvēṣaiḥ
sampāditakāntyalaṅkr̥tadigantam || 184 ||
śampārucibhara-
-garhāsampādakakāntikavacitadigantam |
siddhāntaṁ nigamānāṁ
śuddhāntaṁ kimapi śūlinaḥ kalayē || 185 ||
udyaddinakaraśōṇā-
-nutpalabandhustanandhayāpīḍān |
karakalitapuṇḍracāpā-
-nkalayē kānapi kapardinaḥ prāṇān || 186 ||
raśanālasajjaghanayā
rasanājīvātucāpabhāsurayā |
ghrāṇāyuṣkaraśarayā
ghrātaṁ cittaṁ kayāpi vāsanayā || 187 ||
sarasijasahayudhvadr̥śā
śampālatikāsanābhivigrahayā |
bhāsā kayāpi cētō
nāsāmaṇiśōbhivadanayā bharitam || 188 ||
navayāvakābhasicayānvitayā
gajayānayā dayāparayā |
dhr̥tayāminīśakalayā
dhiyā kayāpi kṣatāmayā hi vayam || 189 ||
alamalamakusumabāṇai-
-rabimbaśōṇairapuṇḍrakōdaṇḍaiḥ |
akumudabāndhavacūḍai-
-ranyairiha jagati daivataṁ manyaiḥ || 190 ||
kuvalayasadr̥kṣanayanaiḥ
kulagirikūṭasthabandhukucabhāraiḥ |
karuṇāspandikaṭākṣaiḥ
kavacitacittō:’smi katipayaiḥ kutukaiḥ || 191 ||
natajanasulabhāya namō
nālīkasanābhilōcanāya namaḥ |
nanditagiriśāya namō
mahasē navanīpapāṭalāya namaḥ || 192 ||
kādambakusumadāmnē
kāyacchāyākaṇāyitāryamṇē |
sīmnē cirantanagirāṁ
bhūmnē kasmaicidādadē praṇatim || 193 ||
kuṭilakabarībharēbhyaḥ
kuṅkumasabrahmacārikiraṇēbhyaḥ |
kūlaṅkaṣastanēbhyaḥ
kurmaḥ praṇatiṁ kulādrikutukēbhyaḥ || 194 ||
kōkanadaśōṇacaraṇā-
-tkōmalakuralālivijitaśaivālāt |
utpalasagandhinayanā-
-durarīkurmō na dēvatamānyām || 195 ||
āpāṭalādharāṇā-
-mānīlasnigdhabarbarakacānām |
āmnāyajīvanānā-
-mākūtānāṁ harasya dāsō:’ham || 196 ||
puṅkhitavilāsahāsa-
-sphuritāsu purāhitāṅkanilayāsu |
magnaṁ manō madīyaṁ
kāsvapi kāmārijīvanāḍīṣu || 197 ||
lalitā pātu śirō mē
lalāṭamambā ca madhumatīrūpā |
bhrūyugmaṁ ca bhavānī
puṣpaśarā pātu lōcanadvandvam || 198 ||
pāyānnāsāṁ bālā
subhagā dantāṁśca sundarī jihvām |
adharōṣṭhamādiśakti-
-ścakrēśī pātu mē ciraṁ cibukam || 199 ||
kāmēśvarī ca karṇau
kāmākṣī pātu gaṇḍayōryugalam |
śr̥ṅgāranāyikāvyā-
-dvadanaṁ siṁhāsanēśvarī ca galam || 200 ||
skandaprasūśca pātu
skandhau bāhū ca pāṭalāṅgī mē |
pāṇī ca padmanilayā
pāyādaniśaṁ nakhāvalīrvijayā || 201 ||
kōdaṇḍinī ca vakṣaḥ
kukṣiṁ cāvyāt kulācalatanūjā |
kalyāṇī ca valagnaṁ
kaṭiṁ ca pāyātkalādharaśikhaṇḍā || 202 ||
ūrudvayaṁ ca pāyā-
-dumā mr̥ḍānī ca jānunī rakṣēt |
jaṅghē ca ṣōḍaśī mē
pāyāt pādau ca pāśasr̥ṇihastā || 203 ||
prātaḥ pātu parā māṁ
madhyāhnē pātu maṇigr̥hādhīśā |
śarvāṇyavatu ca sāyaṁ
pāyādrātrau ca bhairavī sākṣāt || 204 ||
bhāryāṁ rakṣatu gaurīṁ
pāyāt putrāṁśca bindugr̥hapīṭhā |
śrīvidyā ca yaśō mē
śīlaṁ cāvyācciraṁ mahārājñī || 205 ||
pavanamayi pāvakamayi
kṣōṇīmayi gaganamayi kr̥pīṭamayi |
ravimayi śaśimayi diṅmayi
samayamayi prāṇamayi śivē pāhi || 206 ||
kāli kapālini śūlini
bhairavi mātaṅgi pañcami tripurē |
vāgdēvi vindhyavāsini
bālē bhuvanēśi pālaya ciraṁ mām || 207 ||
abhinavasindūrābhā-
-mamba tvāṁ cintayanti yē hr̥dayē |
upari nipatanti tēṣā-
-mutpalanayanākaṭākṣakallōlāḥ || 208 ||
vargāṣṭakamilitābhi-
-rvaśinīmukhyābhirāvr̥tāṁ bhavatīm |
cintayatāṁ sitavarṇāṁ
vācō niryāntyayatnatō vadanāt || 209 ||
kanakaśalākāgaurīṁ
karṇavyālōlakuṇḍaladvitayām |
prahasitamukhīṁ ca bhavatīṁ
dhyāyantō yē ta ēva bhūdhanadāḥ || 210 ||
śīrṣāmbhōruhamadhyē
śītalapīyūṣavarṣiṇīṁ bhavatīm |
anudinamanucintayatā-
-māyuṣyaṁ bhavati puṣkalamavanyām || 211 ||
madhurasmitāṁ madāruṇanayanāṁ
mātaṅgakumbhavakṣōjām |
candravataṁsinīṁ tvāṁ
savidhē paśyanti sukr̥tinaḥ kēcit || 212 ||
lalitāyāḥ stavaratnaṁ
lalitapadābhiḥ praṇītamāryābhiḥ |
pratidinamavanau paṭhatāṁ
phalāni vaktuṁ pragalbhatē saiva || 213 ||
sadasadanugrahanigraha-
-gr̥hītamunivigrahō bhagavān |
sarvāsāmupaniṣadāṁ
durvāsā jayati dēśikaḥ prathamaḥ || 214 ||
iti maharṣidurvāsaḥ viracitaṁ śrīlalitāstavaratnam |
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.