Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
antarmukhō yaḥ svaśubhēcchayaiva
svayaṁ vimarśēna manōmalāni |
dr̥ṣṭvā śamādyairdhunutē samūlaṁ
sa bhāgyavāndēvi tava priyaśca || 38-1 ||
na vēdaśāstrādhyayanēna tīrtha-
-saṁsēvayā dānatapōvratairvā |
śuddhiṁ manō yāti tava smr̥tēsta-
-dvaiśadyamādarśavadēti mātaḥ || 38-2 ||
śuddhirna yajñēna yajan śaśāṅkaḥ
patnīṁ gurōḥ prāpa bhr̥śaṁ smarārtaḥ |
śatakraturgautamadharmapatnī-
-magādahalyāṁ madanēṣu viddhaḥ || 38-3 ||
sa vighnakārī tapasāṁ munīnāṁ
gataspr̥haṁ yōgivaraṁ praśāntam |
hā viśvarūpaṁ pavinā jaghāna
na kiñcanākāryamadharmabuddhēḥ || 38-4 ||
munirvasiṣṭhaḥ khalu tīrthasēvī
tapōnidhirgādhisutaśca kōpāt |
ubhau mithaḥ śēpaturāḍibhāvaṁ
prāptaḥ kilaikō bakatāṁ paraśca || 38-5 ||
dhanāni pr̥ṣṭāni gurūnadātr̥̄n
svān bhārgavān putrakalatrabhājaḥ |
kruddhāḥ paraṁ haihayabhūmipālā
nyapīḍayan kō:’tra viśuddhacittaḥ || 38-6 ||
kuryānna kiṁ lōbhahatō manuṣyō
yudhiṣṭhirādyā api dharmaniṣṭhāḥ |
pitāmahaṁ bandhujanān gurūṁśca
raṇē nijaghnuḥ khalu rājyalōbhāt || 38-7 ||
kr̥ṣṇōpadiṣṭō janamējayastu
śuddhāntaraṅgaḥ pitaraṁ makhēna |
parīkṣitaṁ pāpavimuktamāryaṁ
vidhāya tē prāpayatisma lōkam || 38-8 ||
sadā sadācāraratō viviktē
dēśē niṣaṇṇaścaraṇāmbujē tē |
dhyāyannajasraṁ nijavāsanā yō
nirmārṣṭi sa tvanmayatāmupaiti || 38-9 ||
jñānaṁ na bhaktirna tapō na yōga-
-buddhirna mē cittajayō:’pi mātaḥ |
andhaṁ tamō:’haṁ praviśāmi mr̥tyōḥ
samuddharēmaṁ varadē namastē || 38-10 ||
ēkōnacatvāriṁśa daśakam (39) – maṇidvīpanivāsinī >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.