Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śakraḥ purā jīvagaṇasya karma-
-dōṣātsamāḥ pañcadaśa kṣamāyām |
vr̥ṣṭiṁ na cakrē dharaṇī ca śuṣka-
-vāpītaṭāgādijalāśayā:’:’sīt || 33-1 ||
sasyāni śuṣkāṇi khagān mr̥gāṁśca
bhuktvā:’pyatr̥ptāḥ kṣudhayā tr̥ṣā ca |
nipīḍitā martyaśavāni cāhō
martyā aniṣṭānyapi bhuñjatē sma || 33-2 ||
kṣudhā:’rditāḥ sarvajanā mahā:’:’pa-
-dvimuktikāmā militāḥ kadācit |
tapōdhanaṁ gautamamētya bhaktyā
pr̥ṣṭā muniṁ svāgamahētumūcuḥ || 33-3 ||
vijñāya sarvaṁ munirāṭ kr̥pāluḥ
sampūjya gāyatryabhidhāṁ śivē tvām |
prasādya dr̥ṣṭvā ca tavaiva hastā-
-llēbhē navaṁ kāmadapātramēkam || 33-4 ||
dukūlasauvarṇavibhūṣaṇānna-
-vastrādi gāvō mahiṣādayaśca |
yadyajjanairīpsitamāśu tatta-
-ttatpātratō dēvi samudbabhūva || 33-5 ||
rōgō na dainyaṁ na bhayaṁ na caiva
janā mithō mōdakarā babhūvuḥ |
tē gautamasyōgratapaḥprabhāva-
-muccairjagustāṁ karuṇārdratāṁ ca || 33-6 ||
ēvaṁ samā dvādaśa tatra sarvē
ninyuḥ kadācinmilitēṣu tēṣu |
śrīnāradō dēvi śaśīva gāya-
-tryāścaryaśaktiṁ pragr̥ṇannavāpa || 33-7 ||
sa pūjitastatra niṣaṇṇa uccai-
-rnivēdya tāṁ gautamakīrtilakṣmīm |
sabhāsu śakrādisuraiḥ pragītāṁ
jagāma santō jahr̥ṣuḥ kr̥tajñāḥ || 33-8 ||
kālē dharāṁ vr̥ṣṭisamr̥ddhasasyāṁ
dr̥ṣṭvā janā gautamamānamantaḥ |
āpr̥cchya tē sajjanasaṅgapūtā
mudā javātsvasvagr̥hāṇi jagmuḥ || 33-9 ||
duḥkhāni mē santu yatō manō mē
prataptasaṅghaṭ-ṭitahēmaśōbhi |
viśuddhamastu tvayī baddharāgō
bhavāni tē dēvi namō:’stu bhūyaḥ || 33-10 ||
catustriṁśa daśakam (34) – gautamaśāpam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.